Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 165.1 śrutavān asi vai rājño mahotsāhān mahābalān /
MBh, 1, 1, 177.2 mahotsāho vinītātmā sukratur naiṣadho nalaḥ //
MBh, 1, 28, 21.1 mahāvīryā mahotsāhāstena te bahudhā kṣatāḥ /
MBh, 1, 80, 9.1 yathākāmaṃ yathotsāhaṃ yathākālam ariṃdama /
MBh, 1, 105, 7.1 kṛtodvāhastataḥ pāṇḍur balotsāhasamanvitaḥ /
MBh, 1, 114, 17.2 aprameyabalotsāho vīryavān amitadyutiḥ //
MBh, 1, 122, 13.11 bhagnotsāhakriyātmāno brāhmaṇaṃ paryavārayan //
MBh, 1, 123, 42.2 buddhiyogabalotsāhaiḥ sarvāstreṣu ca pāṇḍavaḥ //
MBh, 1, 174, 11.2 buddhivīryabalotsāhair yuktān devān ivāparān //
MBh, 1, 179, 10.1 saṃbhāvyam asmin karmedam utsāhāccānumīyate /
MBh, 1, 179, 10.2 śaktir asya mahotsāhā na hyaśaktaḥ svayaṃ vrajet //
MBh, 1, 192, 7.50 tathaivotsāhaśaktiśca pārtheṣvabhyadhikā sadā /
MBh, 1, 193, 12.1 tasmiṃstu nihate rājan hatotsāhā hataujasaḥ /
MBh, 2, 70, 16.2 vīryasattvabalotsāhatejobhir akṛśāḥ kṛśāḥ //
MBh, 3, 34, 61.2 na pramāṇena notsāhāt sattvastho bhava pāṇḍava //
MBh, 3, 69, 34.1 balaṃ vīryaṃ tathotsāhaṃ hayasaṃgrahaṇaṃ ca tat /
MBh, 3, 245, 7.2 vapur anyad ivākārṣur utsāhāmarṣaceṣṭitaiḥ //
MBh, 3, 255, 56.3 palāyanakṛtotsāhaḥ prādravad yena vai vanam //
MBh, 3, 259, 10.2 mahotsāho mahāvīryo mahāsattvaparākramaḥ //
MBh, 3, 280, 21.3 gamane ca kṛtotsāhāṃ pratiṣeddhuṃ na mārhasi //
MBh, 3, 280, 22.2 yadi te gamanotsāhaḥ kariṣyāmi tava priyam /
MBh, 3, 288, 15.2 yathāśakti yathotsāhaṃ pūjā grāhyā dvijottama //
MBh, 4, 12, 20.1 tāvubhau sumahotsāhāvubhau tīvraparākramau /
MBh, 4, 27, 23.1 iṣṭadāno mahotsāhaḥ śaśvad dharmaparāyaṇaḥ /
MBh, 4, 28, 7.2 mahotsāhā bhaviṣyanti pāṇḍavā hyatitejasaḥ //
MBh, 4, 37, 3.1 tān avekṣya hatotsāhān utpātān api cādbhutān /
MBh, 5, 22, 24.1 apāśritāścedikarūṣakāśca sarvotsāhair bhūmipālaiḥ sametāḥ /
MBh, 5, 22, 25.2 sarvotsāhaṃ kṣatriyāṇāṃ nihatya prasahya kṛṣṇastarasā mamarda //
MBh, 5, 39, 48.2 na śrīr vasatyadānteṣu ye cotsāhavivarjitāḥ //
MBh, 5, 50, 1.2 sarva ete mahotsāhā ye tvayā parikīrtitāḥ /
MBh, 5, 50, 6.1 mahāvego mahotsāho mahābāhur mahābalaḥ /
MBh, 5, 88, 94.2 na te svalpena tuṣyeyur mahotsāhā mahābalāḥ //
MBh, 5, 122, 13.1 prājñaiḥ śūrair mahotsāhair ātmavadbhir bahuśrutaiḥ /
MBh, 5, 192, 28.1 mahābalo mahotsāhaḥ sa hemakavaco nṛpaḥ /
MBh, 6, 11, 9.1 mahotsāhā mahātmāno dhārmikāḥ satyavādinaḥ /
MBh, 6, 11, 11.2 mahotsāhā mahāvīryāḥ parasparavadhaiṣiṇaḥ //
MBh, 6, BhaGī 18, 26.1 muktasaṅgo 'nahaṃvādī dhṛtyutsāhasamanvitaḥ /
MBh, 6, 100, 13.2 hāhākārakṛtotsāhā bhīṣmaṃ jagmuḥ samantataḥ //
MBh, 7, 2, 13.1 hatapradhānaṃ tvidam ārtarūpaṃ parair hatotsāham anātham adya vai /
MBh, 7, 23, 15.1 adya cāpyasya rāṣṭrasya hatotsāhasya saṃjaya /
MBh, 7, 35, 43.1 palāyanakṛtotsāhā nirutsāhā dviṣajjaye /
MBh, 7, 38, 4.1 abhimanyuḥ kṛtotsāhaḥ kṛtotsāhān ariṃdamān /
MBh, 7, 38, 4.1 abhimanyuḥ kṛtotsāhaḥ kṛtotsāhān ariṃdamān /
MBh, 7, 45, 4.3 palāyanakṛtotsāhā nirutsāhā dviṣajjaye //
MBh, 7, 50, 30.1 mahotsāhaṃ mahābāhuṃ dīrgharājīvalocanam /
MBh, 7, 61, 10.2 niveśanaṃ hatotsāhaṃ putrāṇāṃ mama lakṣaye //
MBh, 7, 64, 60.3 tava yodhā hatotsāhā vibhrāntamanasastadā //
MBh, 7, 65, 3.3 hatavīre hatotsāhe palāyanakṛtakṣaṇe //
MBh, 7, 88, 57.2 pāñcālā vigatotsāhā bhīmasenapurogamāḥ /
MBh, 7, 89, 32.2 palāyane kṛtotsāhānmanye śocanti putrakāḥ //
MBh, 7, 91, 51.2 palāyane kṛtotsāhā nirutsāhā dviṣajjaye //
MBh, 7, 128, 16.2 palāyane kṛtotsāhā nirutsāhā dviṣajjaye //
MBh, 7, 165, 55.2 palāyanakṛtotsāhā dudruvuḥ sarvatodiśam //
MBh, 7, 165, 69.1 vicetaso hatotsāhāḥ kaśmalābhihataujasaḥ /
MBh, 7, 165, 84.1 nedam astīti puruṣā hatotsāhā hataujasaḥ /
MBh, 8, 5, 90.2 hatotsāhaṃ balaṃ dṛṣṭvā kiṃ svid duryodhano 'bravīt //
MBh, 8, 51, 74.1 apayānakṛtotsāho nirāśaś cāpi jīvite /
MBh, 9, 4, 50.1 tava putrāḥ kṛtotsāhāḥ paryavartanta te tataḥ /
MBh, 9, 8, 46.2 ātmatrāṇakṛtotsāhāstāvakā bharatarṣabha //
MBh, 9, 18, 11.1 tān prabhagnān drutān dṛṣṭvā hatotsāhān parājitān /
MBh, 9, 30, 43.2 bhaṅktvā pāñcālapāṇḍūnām utsāhaṃ bharatarṣabha //
MBh, 9, 64, 27.1 utsāhaś ca kṛto nityaṃ mayā diṣṭyā yuyutsatā /
MBh, 10, 1, 45.2 balavantaḥ kṛtotsāhā labdhalakṣāḥ prahāriṇaḥ /
MBh, 12, 69, 16.1 guṇavanto mahotsāhā dharmajñāḥ sādhavaśca ye /
MBh, 12, 84, 2.2 susaṃtuṣṭāṃśca kaunteya mahotsāhāṃśca karmasu //
MBh, 12, 106, 7.2 tataḥ sahāyān sotsāhāṃllapsyase 'vyasanāñśucīn //
MBh, 12, 112, 28.1 dīrghadarśī mahotsāhaḥ sthūlalakṣyo mahābalaḥ /
MBh, 12, 221, 45.2 utsāhaścānahaṃkāraḥ paramaṃ sauhṛdaṃ kṣamā //
MBh, 12, 308, 158.1 yaśca rājā mahotsāhaḥ kṣatradharmarato bhavet /
MBh, 13, 20, 70.2 vatsye 'haṃ yāvad utsāho bhavatyā nātra saṃśayaḥ //
MBh, 13, 137, 23.2 nirasiṣyanti vā rāṣṭrāddhatotsāhaṃ mahābalāḥ //
MBh, 14, 32, 11.3 uṣyatāṃ yāvad utsāho bhujyatāṃ yāvad iṣyate //
MBh, 15, 12, 6.1 utsāhaprabhuśaktibhyāṃ mantraśaktyā ca bhārata /