Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 5, 12.1 māgadhī tu kṛtotsāhā devyā vāsavadattayā /
BKŚS, 8, 43.1 tān hantuṃ darśitotsāhāś ciraṃ hariśikhādayaḥ /
BKŚS, 8, 43.2 bhagnotsāhā nyavartanta vīrebhya iva bhīravaḥ //
BKŚS, 11, 88.2 viṣapānakṛtotsāhā hātum icchaty asūn iti //
BKŚS, 14, 63.1 vegavatyapi sotsāhā karoti sma mahat tapaḥ /
BKŚS, 14, 109.1 tataḥ svārthāhitotsāhā pṛcchāmi sma tava priyām /
BKŚS, 16, 92.1 tatas taṃ pṛṣṭavān asmi mahotsāhena cetasā /
BKŚS, 17, 122.1 atha māṃ janitotsāham uttiṣṭhāsantam āsanāt /
BKŚS, 18, 12.1 upādhyāyaiś ca sotsāhair vinītaḥ sa tathā yathā /
BKŚS, 18, 414.2 sotsāhair api durlaṅghyaṃ jālaṃ jālmaiḥ prasāritam //
BKŚS, 18, 435.1 eṣa vetrapatho nāma sarvotsāhavighātakṛt /
BKŚS, 18, 530.2 suprāpaṃ prājñasotsāhaiḥ suvarṇaṃ kva gamiṣyati //
BKŚS, 18, 612.2 paurair harṣakṛtotsāhair na kṣuṇṇaḥ katham apy aham //
BKŚS, 19, 22.1 iti saṃjanitotsāhas tayāhaṃ mantrasādhanaiḥ /
BKŚS, 22, 33.2 śrīr utsāhasanātheva prayāti sthiratām iti //
BKŚS, 22, 73.1 evamādi sa tenoktaḥ sotsāhaṃ svārthatṛṣṇayā /
BKŚS, 23, 63.1 vijayāj jṛmbhitotsāhaḥ śaṅkitaś ca parājayāt /
BKŚS, 23, 118.1 utsāhena ca śikṣethām āyuraiśvaryalakṣaṇam /
BKŚS, 24, 7.2 gomukhaḥ sphuritotsāhaḥ pṛcchati sma punarvasum //