Occurrences

Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī

Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 25.0 athāsmā araṇī āharaty āśvatthīṃ śamīgarbhīm apy aśamīgarbhīṃ vā caturaṅgulam utsedhāṃ dvādaśāṅgulaṃ vistīrṇāṃ ṣoḍaśāṅgulam āyatām api vā prādeśamātrīṃ sarvataḥ samāṃ caturaṅgulam evotsedhām //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 3, 3.0 utsedhasthāne rathantaram //
Pañcaviṃśabrāhmaṇa
PB, 15, 9, 10.0 utsedho bhavati //
PB, 15, 9, 11.0 utsedhena vai devāḥ paśūn udasedhan niṣedhena paryagṛhṇan //
PB, 15, 9, 12.0 antarotsedhaniṣedhau yajñāyajñīyam //
PB, 15, 9, 13.0 paśavo 'nnādyaṃ yajñāyajñīyaṃ paśūn eva tad annādyam utsedhaniṣedhābhyāṃ parigṛhṇāti //
Śatapathabrāhmaṇa
ŚBM, 13, 2, 2, 9.0 vāyavyaṃ śvetam pucche utsedhameva taṃ kurute tasmādutsedham prajā bhaye'bhisaṃśrayantīndrāya svapasyāya vehatam yajñasya sendratāyai vaiṣṇavo vāmano yajño vai viṣṇur yajña evāntataḥ pratitiṣṭhati //
ŚBM, 13, 2, 2, 9.0 vāyavyaṃ śvetam pucche utsedhameva taṃ kurute tasmādutsedham prajā bhaye'bhisaṃśrayantīndrāya svapasyāya vehatam yajñasya sendratāyai vaiṣṇavo vāmano yajño vai viṣṇur yajña evāntataḥ pratitiṣṭhati //
Arthaśāstra
ArthaŚ, 2, 3, 7.1 vaprasyopari prākāraṃ viṣkambhadviguṇotsedham aiṣṭakaṃ dvādaśahastād ūrdhvam ojaṃ yugmaṃ vā ā caturviṃśatihastād iti kārayet rathacaryāsaṃcāraṃ tālamūlaṃ murajakaiḥ kapiśīrṣakaiścācitāgram //
ArthaŚ, 2, 3, 10.1 viṣkambhacaturaśram aṭṭālakam utsedhasamāvakṣepasopānaṃ kārayet triṃśaddaṇḍāntaraṃ ca //
ArthaŚ, 2, 3, 17.1 pañcadaśahastād ekottaram ā aṣṭādaśahastād iti talotsedhaḥ //
Carakasaṃhitā
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 18, 8.1 prakṛtibhistābhistābhir bhidyamāno dvividhastrividhaścaturvidhā saptavidho 'ṣṭavidhaśca śotha upalabhyate punaścaika evotsedhasāmānyāt //
Ca, Sū., 18, 33.1 rogāścotsedhasāmānyadadhimāṃsārbudādayaḥ /
Ca, Nid., 5, 10.1 sādhyānāmapi hyupekṣyamāṇānāṃ tvaṅmāṃsaśoṇitalasīkākothakledasaṃsvedajāḥ krimayo 'bhimūrchanti te bhakṣayantastvagādīn doṣāḥ punardūṣayanta imānupadravān pṛthak pṛthag utpādayanti tatra vātaḥ śyāvāruṇavarṇaṃ paruṣatāmapi ca raukṣyaśūlaśoṣatodavepathuharṣasaṅkocāyāsastambhasuptibhedabhaṅgān pittaṃ dāhasvedakledakothasrāvapākarāgān śleṣmā tvasya śvaityaśaityakaṇḍūsthairyagauravotsedhopasnehopalepān krimayastu tvagādīṃścaturaḥ sirāḥ snāyūścāsthīnyapi taruṇānyādadate //
Ca, Vim., 8, 117.1 pramāṇataśceti śarīrapramāṇaṃ punaryathā svenāṅgulipramāṇenopadekṣyate utsedhavistārāyāmairyathākramam /
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Cik., 1, 19.1 vistārotsedhasampannāṃ trigarbhāṃ sūkṣmalocanām /
Ca, Cik., 1, 3, 16.2 caturaṅguladīrghāṇi tilotsedhatanūni ca //
Mahābhārata
MBh, 1, 25, 24.2 kūrmastriyojanotsedho daśayojanamaṇḍalaḥ //
MBh, 1, 25, 30.4 sahasrayojanotsedho bahuśākhāsamanvitaḥ /
MBh, 1, 192, 7.188 mahāskandhaṃ mahotsedhaṃ śakradhvajam ivocchritam /
MBh, 1, 212, 1.343 sarvān rathavare kuryāḥ sotsedhāśca mahāgadāḥ /
MBh, 3, 117, 12.2 daśavyāmāyatāṃ kṛtvā navotsedhāṃ viśāṃ pate //
MBh, 4, 30, 13.1 utsedhe yasya padmāni śataṃ saugandhikāni ca /
MBh, 6, 8, 14.2 dvīpaśca yojanotsedhaḥ siddhacāraṇasevitaḥ //
MBh, 6, 8, 20.2 utsedho vṛkṣarājasya divaspṛṅ manujeśvara //
MBh, 6, 17, 23.1 teṣām api mahotsedhāḥ śobhayanto rathottamān /
MBh, 8, 5, 106.1 māmakasyāsya sainyasya hṛtotsedhasya saṃjaya /
MBh, 8, 46, 30.1 sotsedham asya ca śiraḥ paśyatāṃ suhṛdāṃ hṛtam /
MBh, 8, 67, 33.2 chinnam añjalikenājau sotsedham apatacchiraḥ //
MBh, 8, 67, 34.2 śiraḥ karṇasya sotsedham iṣuḥ so 'pāharad drutam //
MBh, 12, 29, 85.1 hairaṇyān yojanotsedhān āyatān daśayojanam /
MBh, 12, 29, 135.1 hairaṇyāṃstrinalotsedhān parvatān ekaviṃśatim /
MBh, 12, 331, 47.1 vedīm aṣṭatalotsedhāṃ bhūmāvāsthāya viśvabhuk /
Rāmāyaṇa
Rām, Ay, 57, 36.2 ruṇaddhi mṛdu sotsedhaṃ tīram amburayo yathā //
Amarakośa
AKośa, 2, 59.1 nagādyāroha ucchrāya utsedhaścocchrayaśca saḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 13, 22.1 utsedhaṃ saṃhataṃ śophaṃ tam āhur nicayād ataḥ /
AHS, Nidānasthāna, 14, 26.2 sotsedham ācitaṃ raktaiḥ padmapattram ivāṃśubhiḥ //
AHS, Utt., 10, 31.1 atyutsedhāvagāḍhaṃ vā sāśru nāḍīvraṇāvṛtam /
AHS, Utt., 11, 52.2 kuryād bībhatsatāṃ jetuṃ śukrasyotsedhasādhanam //
Daśakumāracarita
DKCar, 2, 5, 6.1 atarkayaṃ ca kva gatā sā mahāṭavī kuta idamūrdhvāṇḍasaṃpuṭollekhi śaktidhvajaśikharaśūlotsedhaṃ saudhamāgatam kva ca tadaraṇyasthalīsamāstīrṇaṃ pallavaśayanam kutastyaṃ cedamindugabhastisaṃbhārabhāsuraṃ haṃsatūladukūlaśayanam eṣa ca ko nu śītaraśmikiraṇarajjudolāparibhraṣṭamūrchita ivāpsarogaṇaḥ svairasuptaḥ sundarījanaḥ kā ceyaṃ devīvāravindahastā śāradaśaśāṅkamaṇḍalāmaladukūlottaracchadam adhiśete śayanatalam //
Kumārasaṃbhava
KumSaṃ, 5, 8.2 babandha bālāruṇababhru valkalaṃ payodharotsedhaviśīrṇasaṃhati //
KumSaṃ, 5, 24.1 sthitāḥ kṣaṇaṃ pakṣmasu tāḍitādharāḥ payodharotsedhanipātacūrṇitāḥ /
Liṅgapurāṇa
LiPur, 1, 20, 8.2 vajradaṇḍaṃ mahotsedhaṃ nābhyāṃ sṛṣṭaṃ tu puṣkaram //
LiPur, 1, 20, 81.2 ulbaṃ tasya mahotsedho yo'sau kanakaparvataḥ //
LiPur, 1, 48, 2.1 caturaśītisāhasram utsedhena prakīrtitaḥ /
LiPur, 2, 22, 67.2 caturaṅgulamānena cotsedhādvistarādapi //
LiPur, 2, 25, 30.1 utsedhastu tadardhaṃ syātsūtreṇa samitaṃ tataḥ /
LiPur, 2, 25, 44.1 prokṣaṇī dvyaṅgulotsedhā praṇītā dvyaṅgulādhikā /
LiPur, 2, 25, 44.2 ājyasthālī tatastasyā utsedho dvyaṅgulādhikaḥ //
LiPur, 2, 27, 42.2 kaṇṭhaṃ tu dvyaṅgulotsedhaṃ vistāraṃ caturaṅgulam //
LiPur, 2, 27, 43.1 oṣṭhaṃ ca dvyaṅgulotsedhaṃ nirgamaṃ dvyaṅgulaṃ smṛtam /
LiPur, 2, 30, 5.2 daṇḍaprādeśamutsedhamuttamaṃ parikīrtitam //
Matsyapurāṇa
MPur, 114, 76.1 utsedho vṛkṣarājasya divam āvṛtya tiṣṭhati /
MPur, 145, 7.2 ṣaṇṇavatyaṅgulotsedho hyaṣṭānāṃ devayoninām //
MPur, 145, 12.2 ṣaṭsaptatyaṅgulotsedhaḥ paśur ākakudo bhavet //
MPur, 145, 13.1 aṅgulānāmaṣṭaśatamutsedho hastināṃ smṛtaḥ /
MPur, 145, 14.1 śatārdhamaṅgulānāṃ tu hyutsedhaḥ śākhināṃ paraḥ /
Nāṭyaśāstra
NāṭŚ, 2, 68.2 adhyardhahastotsedhena kartavyā mattavāraṇī //
NāṭŚ, 2, 69.1 utsedhena tayostulyaṃ kartavyaṃ raṅgamaṇḍapam /
NāṭŚ, 2, 95.2 hastapramāṇairutsedhairbhūmibhāgasamutthitaiḥ //
Suśrutasaṃhitā
Su, Sū., 18, 11.1 tasya pramāṇamārdramāhiṣacarmotsedham upadiśanti //
Vaikhānasadharmasūtra
VaikhDhS, 1, 6.6 madhyamā tatparigatā pañcāṅgulivistārā caturaṅgulotsedhā /
Viṣṇupurāṇa
ViPur, 2, 7, 11.1 trailokyam etatkathitam utsedhena mahāmune /
Bhāgavatapurāṇa
BhāgPur, 4, 6, 32.1 sa yojanaśatotsedhaḥ pādonaviṭapāyataḥ /
Garuḍapurāṇa
GarPur, 1, 47, 20.2 sa eva bhitter utsedhaḥ śikharo dviguṇo mataḥ //
GarPur, 1, 162, 22.2 utsedhaṃ saṃhataṃ śothaṃ tamāhurnicayādataḥ //
GarPur, 1, 164, 26.1 sotsedhamācitaṃ raktaiḥ kañjaparṇamivāmbubhiḥ /
Rasahṛdayatantra
RHT, 5, 9.2 tasyoparyādeyā kaṭorikā cāṅgulotsedhā //
Rasaprakāśasudhākara
RPSudh, 1, 38.1 kalāṃgulas tadāyāmaścotsedho 'pi navāṃgulaḥ /
RPSudh, 10, 40.1 vitastipramitotsedhā sā budhne caturaṃgulā /
Rasaratnasamuccaya
RRS, 9, 6.2 caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ //
RRS, 9, 77.2 ṣoḍaśāṅgulakotsedhā navāṅgulakavistarā //
RRS, 9, 78.2 viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā /
RRS, 9, 81.1 utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ /
RRS, 10, 46.2 dvādaśāṅgulakotsedhā sā budhne caturaṅgulā /
RRS, 15, 14.1 sārdhāṃgulamitotsedhaṃ mṛtsnayā tāṃ vilepya ca /
RRS, 22, 7.2 vilimpedabhitaḥ kūpīmaṅgulotsedhayā mṛdā //
Rasendracūḍāmaṇi
RCūM, 5, 6.1 utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān /
RCūM, 5, 68.1 vitastipramitotsedhāṃ tatastatra niveśayet /
RCūM, 5, 143.1 dvādaśāṅgulakotsedhā sā budhne caturaṅgulā /
Tantrāloka
TĀ, 8, 30.2 sahasranavakotsedhamekāntaramatha kramāt //
Ānandakanda
ĀK, 1, 21, 10.2 prādeśamātram utsedhaṃ madhyaṃ prādeśikatrayam //
ĀK, 1, 26, 3.2 ṣoḍaśāṅgulikotsedhā navāṅgulisuvistarā //
ĀK, 1, 26, 4.2 viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā //
ĀK, 1, 26, 8.2 utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa navāṅgulo rasamitair nimnaistathaivāṅgulaiḥ /
ĀK, 1, 26, 66.2 vitastipramitotsedhāṃ tatastatra niveśayet //
ĀK, 1, 26, 94.2 dvādaśāṅgulamutsedhaṃ ṣoḍaśāṅgulamāyatam //
ĀK, 1, 26, 95.2 pātraṃ karṇādadho droṇīṃ dvyaṅgulotsedhamātrakām //
ĀK, 1, 26, 217.2 dvādaśāṅgulakotsedhā sā budhnā caturaṅgulā //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 22, 8.2, 3.0 svalakṣaṇam iti avyabhicārilakṣaṇaṃ yathā jvarasya saṃtāpaḥ śvayathor utsedhaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 25.0 aṅgulonmitam iti aṅgulotsedhaṃ trayāṇāmekasya vā aṅgulamatra madhyamāṅgulimadhyaparvasaṃjñam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 12.0 kartavyavidhir apyasya yathā tadgolakākāraṃ dravyaṃ dṛḍhatalahaṇḍikānte niveśya tadupari tāmrapidhānakaṃ dattvā paścāt saṃdhiṃ mudrayitvā viśoṣya tadanu mudropari aṅguladvayotsedhaṃ sarvato bhasmāvakīrya paścāt tāmraśarāvoparyeva sajalagomayaṃ kiṃcit kiṃciditi vāraṃvāraṃ dāpayet //
Mugdhāvabodhinī
MuA zu RHT, 2, 4.2, 11.0 ṣoḍaśāṅgulikotsedhā navāṅgulikavistarā iti //
MuA zu RHT, 2, 4.2, 13.0 utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo 'tha munibhir nimnas tathaivāṅgulaiḥ //
MuA zu RHT, 2, 7.2, 10.3 caturaṅgulakotsedhaṃ toyādhāro 'ṅgulādadhaḥ //
MuA zu RHT, 5, 12.2, 8.0 kiṃviśiṣṭā aṅgulotsedhā aṅgula utsedhaḥ parimāṇaṃ yasyāḥ sā tathoktā //
MuA zu RHT, 5, 12.2, 8.0 kiṃviśiṣṭā aṅgulotsedhā aṅgula utsedhaḥ parimāṇaṃ yasyāḥ sā tathoktā //
Rasakāmadhenu
RKDh, 1, 1, 7.7 utsedhena navāṅgulaṃ śaśikalāsaṃkhyāṅgulaṃ dairghyato vistāreṇa navāṅgulaṃ rasamitair nimnaṃ tathaivāṅgulaiḥ /
RKDh, 1, 1, 8.1 utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitair nimnas tathārdhāṅgulaiḥ /
RKDh, 1, 1, 54.5 caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ //
RKDh, 1, 1, 143.2 caturaṃgulotsedhaṃ toyādhāraṃ galādadhaḥ //
RKDh, 1, 1, 154.1 tato narotsedhamitau stambhau bhūmau tu vinyaset /
RKDh, 1, 2, 1.2 aṣṭādaśāṃgulotsedhapramāṇāyāmaveṣṭanām //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 8.3, 4.0 utsedhaḥ upacitiḥ sthaulyamiti yāvat //
RRSBoṬ zu RRS, 9, 35.3, 5.0 mṛdvastreṇa mṛlliptavastreṇa aṅgulaghanaṃ aṅgulamānotsedhaṃ yathā tathā āvṛtām //
RRSBoṬ zu RRS, 9, 35.3, 14.0 ayamarthaḥ saṃkīrṇamukhīṃ kācakūpikāṃ mṛdvastreṇāṅgulotsedhamālipya śoṣayitvā ca tasyā bhāgatrayaṃ rasenāpūrayet tato vitastipramāṇagabhīre vālukayā tribhāgapūrṇe bhāṇḍamadhye tāṃ niveśya ūrdhvaṃ vālukayā ācchādayet tataśca śarāveṇa bhāṇḍavaktraṃ pidhāya mṛttikayā saṃdhiṃ liptvā ca tāvat pacet yāvat śarāvopari nyastaṃ tṛṇaṃ na dahediti //
RRSBoṬ zu RRS, 9, 78.3, 2.0 utsedhaḥ pārśvata unnataḥ //
RRSBoṬ zu RRS, 9, 78.3, 3.0 dīrghaḥ āyāmena unnataḥ iti dīrghotsedhayor bhedaḥ //
RRSBoṬ zu RRS, 10, 38.2, 10.0 hastadvayotsedhaṃ hastamitāyāmavistāraṃ catuṣkoṇaṃ samantāt mṛnmayabhittiveṣṭitaṃ ca cullyākāramekaṃ mārttikaṃ yantraṃ kṛtvā tasya ekabhittau vitastivistaraṃ dvāraṃ dvārapiṇḍikādhaḥ aṣṭādaśāṅgulamānaṃ dvārāntaraṃ ca kuryāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 78.3, 7.0 utsedha ucchrāye ca daśāṅgulā kāryeti viśeṣaḥ //
RRSṬīkā zu RRS, 10, 38.2, 2.0 sapādahastastriṃśadaṅgulātmakastanmita utsedha ucchrayo yasyāstathoktā //
Rasataraṅgiṇī
RTar, 3, 25.1 nṛpahastamitotsedhe tadardhāyāmavistṛtā /
RTar, 3, 40.1 nṛpakaracaturasrotsedhadairghye tu kuṇḍe chagaṇagaṇabhṛtārdhe mūṣikāṃ sthāpayitvā /
RTar, 4, 25.1 tato narotsedhamitau stambhau bhūmau tu vinyaset /
RTar, 4, 57.1 utsedhe turagāṃgulaḥ khalu kalātulyāṃgulaścāyatau vistāre tapanāṃgulaśca masṛṇo bhittyā ca vai dvyaṃgulaḥ /
RTar, 4, 58.1 daśāṃgulaṃ tu vistāre tūtsedhe ṣoḍaśāṃgulam /