Occurrences

Carakasaṃhitā
Liṅgapurāṇa
Vaikhānasadharmasūtra
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ānandakanda
Mugdhāvabodhinī

Carakasaṃhitā
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Liṅgapurāṇa
LiPur, 2, 25, 44.1 prokṣaṇī dvyaṅgulotsedhā praṇītā dvyaṅgulādhikā /
Vaikhānasadharmasūtra
VaikhDhS, 1, 6.6 madhyamā tatparigatā pañcāṅgulivistārā caturaṅgulotsedhā /
Rasahṛdayatantra
RHT, 5, 9.2 tasyoparyādeyā kaṭorikā cāṅgulotsedhā //
Rasaprakāśasudhākara
RPSudh, 10, 40.1 vitastipramitotsedhā sā budhne caturaṃgulā /
Rasaratnasamuccaya
RRS, 9, 77.2 ṣoḍaśāṅgulakotsedhā navāṅgulakavistarā //
RRS, 10, 46.2 dvādaśāṅgulakotsedhā sā budhne caturaṅgulā /
Rasendracūḍāmaṇi
RCūM, 5, 143.1 dvādaśāṅgulakotsedhā sā budhne caturaṅgulā /
Ānandakanda
ĀK, 1, 26, 3.2 ṣoḍaśāṅgulikotsedhā navāṅgulisuvistarā //
ĀK, 1, 26, 217.2 dvādaśāṅgulakotsedhā sā budhnā caturaṅgulā //
Mugdhāvabodhinī
MuA zu RHT, 2, 4.2, 11.0 ṣoḍaśāṅgulikotsedhā navāṅgulikavistarā iti //
MuA zu RHT, 5, 12.2, 8.0 kiṃviśiṣṭā aṅgulotsedhā aṅgula utsedhaḥ parimāṇaṃ yasyāḥ sā tathoktā //