Occurrences

Gautamadharmasūtra
Ṛgveda
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Narmamālā
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Ratnadīpikā
Skandapurāṇa
Tantrasāra
Vetālapañcaviṃśatikā
Ānandakanda
Śukasaptati
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Gautamadharmasūtra
GautDhS, 2, 7, 43.1 ūrdhvaṃ bhojanād utsave //
Ṛgveda
ṚV, 1, 100, 8.1 tam apsanta śavasa utsaveṣu naro naram avase taṃ dhanāya /
ṚV, 1, 102, 1.2 tam utsave ca prasave ca sāsahim indraṃ devāsaḥ śavasāmadann anu //
Arthaśāstra
ArthaŚ, 1, 21, 28.1 yātrāsamājotsavapravahaṇāni ca daśavargikādhiṣṭhitāni gacchet //
ArthaŚ, 2, 25, 36.1 utsavasamājayātrāsu caturahaḥ sauriko deyaḥ //
Avadānaśataka
AvŚat, 14, 5.13 tato bhagavāṃś candraḥ samyaksaṃbuddho rājānam uvāca gaccha mahārāja imāṃ saṃghāṭīṃ dhvajāgre baddhvā mahatā satkāreṇa sve vijite paryāṭaya asya ca mahāntam utsavaṃ kuru /
AvŚat, 16, 5.1 bhikṣavo bhagavataḥ pūjāṃ dṛṣṭvā saṃśayajātā buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yad bhagavataḥ śāsane evaṃvidha utsava iti /
Buddhacarita
BCar, 1, 32.2 tvatputra eṣo 'sti kulapradīpaḥ nṛtyotsavaṃ tvadya vidhehi rājan //
BCar, 8, 73.2 papāta śokābhihato mahīpatiḥ śacīpatervṛtta ivotsave dhvajaḥ //
Carakasaṃhitā
Ca, Sū., 8, 24.1 na vidyutsvanārtavīṣu nābhyuditāsu dikṣu nāgnisaṃplave na bhūmikampe na mahotsave nolkāpāte na mahāgrahopagamane na naṣṭacandrāyāṃ tithau na sandhyayornāmukhādgurornāvapatitaṃ nātimātraṃ na tāntaṃ na visvaraṃ nānavasthitapadaṃ nātidrutaṃ na vilambitaṃ nātiklībaṃ nātyuccair nātinīcaiḥ svarairadhyayanamabhyasyet //
Ca, Cik., 2, 1, 10.2 hṛdayotsavarūpā yā yā samānamanaḥśayā //
Mahābhārata
MBh, 1, 1, 63.43 jñānāñjanaśalākābhir buddhinetrotsavaḥ kṛtaḥ /
MBh, 1, 57, 18.3 sarvotsavavaraṃ tadā /
MBh, 1, 57, 21.9 prītyā ca naraśārdūla sarve cakrur mahotsavam /
MBh, 1, 57, 26.1 utsavaṃ kārayiṣyanti sadā śakrasya ye narāḥ /
MBh, 1, 57, 26.3 varadānamahāyajñais tathā śakrotsavena te //
MBh, 1, 68, 13.23 varṇāśramaiḥ svadharmasthair nityotsavasamāhitaiḥ /
MBh, 1, 102, 11.3 babhūvuḥ sarvarddhiyutāstasmin rāṣṭre sadotsavāḥ /
MBh, 1, 102, 13.2 paurajānapadāḥ sarve babhūvuḥ satatotsavāḥ //
MBh, 1, 131, 8.1 te tāta yadi manyadhvam utsavaṃ vāraṇāvate /
MBh, 1, 132, 6.2 utsave vihariṣyanti dhṛtarāṣṭrasya śāsanāt //
MBh, 1, 151, 25.28 itastad utsavadinaṃ samīpe vartate dvijāḥ /
MBh, 1, 151, 25.31 ahaṃ tadutsavaṃ draṣṭuṃ yāmi dravyārjanāya ca /
MBh, 1, 157, 16.16 tatrāpyadbhutasaṃkāśa utsavo bhavitā mahān /
MBh, 1, 157, 16.46 draupadīṃ yajñasenasya kanyāṃ tasyāstathotsavam //
MBh, 1, 175, 1.4 prayayur draupadīṃ draṣṭuṃ taṃ ca devamahotsavam //
MBh, 1, 175, 6.2 tatra hyadbhutasaṃkāśo bhavitā sumahotsavaḥ //
MBh, 1, 175, 11.2 gacchāmahe vayaṃ draṣṭuṃ taṃ ca devamahotsavam //
MBh, 1, 175, 15.2 anubhūyotsavaṃ caiva gamiṣyāmo yathepsitam //
MBh, 1, 175, 20.2 paramaṃ bho gamiṣyāmo draṣṭuṃ devamahotsavam /
MBh, 1, 202, 1.2 utsave vṛttamātre tu trailokyākāṅkṣiṇāvubhau /
MBh, 1, 202, 22.2 utsannotsavayajñā ca babhūva vasudhā tadā //
MBh, 1, 211, 1.3 vṛṣṇyandhakānām abhavat sumahān utsavo nṛpa //
MBh, 1, 211, 12.2 tam utsavaṃ raivatake śobhayāṃcakrire tadā /
MBh, 1, 212, 1.191 mahādevasya pūjārthaṃ mahotsavam iti bruvan /
MBh, 1, 212, 1.199 catustriṃśadahorātraṃ babhūva paramotsavaḥ /
MBh, 1, 212, 1.236 mahotsavaṃ paśupater draṣṭukāmaḥ pitāhukaḥ /
MBh, 1, 212, 2.3 vṛttaiḥ sahotsavair evaṃ vṛṣṇayo 'pyagaman purīm //
MBh, 1, 213, 21.6 atha śuśrāva nirvṛtte vṛṣṇīnāṃ paramotsave /
MBh, 1, 213, 39.13 tataḥ prītikaro yūnāṃ vivāhaparamotsavaḥ /
MBh, 2, 17, 5.2 ājñāpayacca rākṣasyā māgadheṣu mahotsavam //
MBh, 2, 19, 13.2 sphītotsavam anādhṛṣyam āseduśca girivrajam //
MBh, 3, 78, 1.2 praśānte tu pure hṛṣṭe sampravṛtte mahotsave /
MBh, 3, 100, 11.1 niḥsvādhyāyavaṣaṭkāraṃ naṣṭayajñotsavakriyam /
MBh, 3, 100, 16.1 jagatyupaśamaṃ yāte naṣṭayajñotsavakriye /
MBh, 3, 198, 8.2 hṛṣṭapuṣṭajanākīrṇāṃ nityotsavasamākulām //
MBh, 3, 275, 4.2 tanmahotsavasaṃkāśam āsīd ākāśam acyuta //
MBh, 4, 5, 14.3 eṣā śamī pāpaharā sadaiva yātrotsavānāṃ vijayāya hetuḥ /
MBh, 4, 12, 12.1 atha māse caturthe tu brahmaṇaḥ sumahotsavaḥ /
MBh, 4, 67, 37.1 tan mahotsavasaṃkāśaṃ hṛṣṭapuṣṭajanāvṛtam /
MBh, 5, 150, 24.1 tad utsava ivodagraṃ samprahṛṣṭanarāvṛtam /
MBh, 5, 175, 17.2 kanyānimittaṃ brahmarṣe tatrāsīd utsavo mahān //
MBh, 9, 61, 5.1 gatotsavaṃ puram iva hṛtanāgam iva hradam /
MBh, 12, 4, 5.1 tataḥ svayaṃvare tasmin sampravṛtte mahotsave /
MBh, 12, 59, 67.2 utsavānāṃ samājānāṃ kriyāḥ ketanajāstathā //
MBh, 12, 87, 10.1 samājotsavasampannaṃ sadāpūjitadaivatam /
MBh, 12, 139, 19.2 nivṛttapūgasamayā saṃpranaṣṭamahotsavā //
MBh, 12, 174, 4.1 utsavād utsavaṃ yānti svargāt svargaṃ sukhāt sukham /
MBh, 12, 174, 4.1 utsavād utsavaṃ yānti svargāt svargaṃ sukhāt sukham /
MBh, 12, 221, 72.1 pitā caiva janitrī ca śrāntau vṛttotsavāviva /
MBh, 13, 127, 12.1 taṃ mahotsavasaṃkāśaṃ bhīmarūpadharaṃ punaḥ /
MBh, 14, 91, 40.2 taṃ mahotsavasaṃkāśam atihṛṣṭajanākulam /
MBh, 15, 20, 16.1 evaṃ sa rājā kauravyaścakre dānamahotsavam /
MBh, 15, 24, 14.1 tad ahṛṣṭam ivākūjaṃ gatotsavam ivābhavat /
MBh, 15, 40, 20.1 tad utsavamadodagraṃ hṛṣṭanārīnarākulam /
Rāmāyaṇa
Rām, Ay, 2, 28.2 utsaveṣu ca sarveṣu piteva parituṣyati //
Rām, Ay, 5, 19.2 utsuko 'bhūj jano draṣṭuṃ tam ayodhyāmahotsavam //
Rām, Ay, 45, 21.1 ārāmodyānasampannāṃ samājotsavaśālinīm /
Rām, Ay, 61, 13.2 utsavāś ca samājāś ca vardhante rāṣṭravardhanāḥ //
Rām, Ay, 68, 29.2 babhūva bhūmau patito nṛpātmajaḥ śacīpateḥ ketur ivotsavakṣaye //
Rām, Ay, 80, 21.1 ārāmodyānasampūrṇāṃ samājotsavaśālinīm /
Rām, Ay, 94, 38.1 prahṛṣṭanaranārīkaḥ samājotsavaśobhitaḥ /
Rām, Ār, 36, 20.1 krīḍāratividhijñānāṃ samājotsavaśālinām /
Rām, Su, 24, 28.1 puṣyotsavasamṛddhā ca naṣṭabhartrī sarākṣasā /
Rām, Yu, 116, 63.2 gandhavanti ca puṣpāṇi babhūvū rāghavotsave //
Rām, Utt, 18, 33.1 evaṃ dattvā varāṃstebhyastasmin yajñotsave surāḥ /
Rām, Utt, 26, 10.1 kṛtair viśeṣakair ārdraiḥ ṣaḍṛtukusumotsavaiḥ /
Saundarānanda
SaundĀ, 1, 55.1 samājairutsavairdāyaiḥ kriyāvidhibhireva ca /
SaundĀ, 10, 34.1 nityotsavaṃ taṃ ca niśāmya lokaṃ nistandrinidrāratiśokarogam /
Agnipurāṇa
AgniPur, 12, 20.2 śakrotsavaṃ parityajya kārito gotrayajñakaḥ //
AgniPur, 12, 22.1 indrotsavastu tuṣṭena bhūyaḥ kṛṣṇena kāritaḥ /
Amarakośa
AKośa, 1, 243.1 kampo 'tha kṣaṇa uddharṣo maha uddhava utsavaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 5, 83.1 suhṛdāṃ darśanaṃ gītavāditrotsavasaṃśrutiḥ /
AHS, Cikitsitasthāna, 7, 63.1 goṣṭhīmahotsavodyānaṃ na yasyāḥ śobhate vinā /
AHS, Utt., 40, 39.1 nāmāpi yasyā hṛdayotsavāya yāṃ paśyatāṃ tṛptiranāptapūrvā /
Bhallaṭaśataka
BhallŚ, 1, 2.2 kurvanti ye divasajanmamahotsaveṣu sindūrapāṭalamukhīr iva dikpurandhrīḥ //
BhallŚ, 1, 6.1 draviṇam āpadi bhūṣaṇam utsave śaraṇam ātmabhaye niśi dīpakaḥ /
Bodhicaryāvatāra
BoCA, 5, 42.1 bhayotsavādisambandhe yadyaśakto yathāsukham /
BoCA, 7, 57.1 mānena durgatiṃ nītā mānuṣye'pi hatotsavāḥ /
BoCA, 8, 133.1 tyaktvānyo'nyasukhotpādaṃ dṛṣṭādṛṣṭasukhotsavam /
BoCA, 8, 152.2 saṃjātapulako hṛṣṭaḥ paribhokṣye sukhotsavam //
BoCA, 9, 155.2 prakupyanti prahṛṣyanti kalahotsavahetubhiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 5.1 kim utsavaḥ kiṃ vyasanaṃ kiṃ prāṇāḥ prāṇayantu kim /
BKŚS, 7, 62.1 tad asti yadi vaḥ kāṅkṣā taṃ yātrotsavam īkṣitum /
BKŚS, 9, 37.2 saptaparṇam apaśyāma pravṛttabhramarotsavam //
BKŚS, 13, 2.2 tām ādāya svam āvāsaṃ pravṛttotsavam āgamam //
BKŚS, 15, 12.2 kasyāścid api nāsmābhir dṛṣṭaḥ pariṇayotsave //
BKŚS, 18, 421.1 vyāsenāpi na śakyo 'sau vyāsenākhyātum utsavaḥ /
BKŚS, 18, 685.2 jāyante hi supuṇyānām utsavā vyasaneṣv api //
BKŚS, 19, 40.1 sa ca yātrotsavaś citro mayānyāhitacetasā /
BKŚS, 19, 41.1 atha yātrotsave tatra pītveva madhu bhāskaraḥ /
BKŚS, 20, 142.1 tatas taṃ pratyabhijñāya dṛṣṭaṃ yātrāmahotsave /
BKŚS, 20, 147.2 caṇḍasiṃhapuraṃ tāvat tumulotsavam āsadam //
BKŚS, 22, 114.1 tataḥ sāgaradattena kṛtas tādṛṅ mahotsavaḥ /
BKŚS, 27, 60.2 mahāvyasanasaṃkīrṇa ivāsīn me mahotsavaḥ //
BKŚS, 27, 97.2 iti yaḥ svāminādiṣṭas tasya mṛtyum arhotsavaḥ //
BKŚS, 28, 5.2 utsavābhyudayeṣv eva tā hi bibhrati bhūṣaṇam //
BKŚS, 28, 32.2 vratakotsavam āsevya sāyāhne pratiyāsyati //
Daśakumāracarita
DKCar, 1, 1, 20.1 rājāpi sampannyakkṛtākhaṇḍalaḥ suhṛnnṛpamaṇḍalaṃ samāhūya nijasampanmanorathānurūpaṃ devyāḥ sīmantotsavaṃ vyadhatta //
DKCar, 1, 1, 54.1 nirjane vane kiṃnimittaṃ rudyate tvayā iti pṛṣṭā sā karasaroruhairaśru pramṛjya sagadgadaṃ māmavocan mune lāvaṇyajitapuṣpasāyake mithilānāyake kīrtivyāptasudharmaṇi nijasuhṛdo magadharājasya sīmantinīsīmantamahotsavāya putradārasamanvite puṣpapuramupetya kaṃcana kālam adhivasati samārādhitagirīśo mālavādhīśo magadharājaṃ yoddhumabhyagāt //
DKCar, 1, 2, 20.4 samprati mahānnayanotsavo jātaḥ iti sasaṃbhramam āndolikāyā avatīrya sarabhasapadavinyāsavilāsiharṣotkarṣacaritas tricaturapadāny udgatasya caraṇakamalayugalaṃ galadullasanmallikāvalayena maulinā pasparśa //
DKCar, 1, 3, 11.1 mānapālapreṣitāt tadanucarād enam akhilam udantajātam ākarṇya saṃtuṣṭamanā rājābhyudgato madīyaparākrame vismayamānaḥ samahotsavamamātyabāndhavānumatyā śubhadine nijatanayāṃ mahyamadāt /
DKCar, 1, 4, 26.2 bandhupālaśakunanirdiṣṭe divase 'sminnirgatya purādbahirvartamāno netrotsavakāri bhavadavalokanasukhamanubhavāmi iti //
DKCar, 1, 5, 1.1 atha mīnaketanasenānāyakena malayagirimahīruhanirantarāvāsibhujaṃgamabhuktāvaśiṣṭeneva sūkṣmatareṇa dhṛtaharicandanaparimalabhareṇeva mandagatinā dakṣiṇānilena viyogihṛdayasthaṃ manmathānalam ujjvalayan sahakārakisalayamakarandāsvādanaraktakaṇṭhānāṃ madhukarakalakaṇṭhānāṃ kākalīkalakalena dikcakraṃ vācālayan māninīmānasotkalikāmupanayan mākandasinduvāraraktāśokakiṃśukatilakeṣu kalikām upapādayan madanamahotsavāya rasikamanāṃsi samullāsayan vasantasamayaḥ samājagāma //
DKCar, 1, 5, 9.1 sā manasītthamacintayat ananyasādhāraṇasaundaryeṇānena kasyāṃ puri bhāgyavatīnāṃ taruṇīnāṃ locanotsavaḥ kriyate /
DKCar, 2, 1, 34.1 avilambitameva tasya kāmonmattasya citravadhavārtāpreṣaṇena śravaṇotsavo 'smākaṃ vidheyaḥ //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 50.1 abhūcca ghoṣaṇā śvaḥ kāmotsavaḥ iti //
DKCar, 2, 2, 51.1 uttaredyuḥ snātānuliptam āracitamañjumālam ārabdhakāmijanavṛttaṃ nivṛttasvavṛttābhilāṣaṃ kṣaṇamātre gate 'pi tayā vinā dūyamānaṃ tamṛddhimatā rājamārgeṇotsavasamājaṃ nītvā kvacidupavanoddeśe yuvatijanaśataparivṛtasya rājñaḥ saṃnidhau smitamukhena tena bhadre bhagavatā saha niṣīda ityādiṣṭā savibhramaṃ kṛtapraṇāmā sasmitaṃ nyaṣīdat //
DKCar, 2, 2, 79.1 ta eva kadācidāvayorutsavasamāje svayam utpāditam anyonyāvamānamūlam adhikṣepavacanavyatikaram upaśamayya na vapurvasu vā puṃstvamūlam api tu prakṛṣṭagaṇikāprārthyayauvano hi yaḥ sa pumān //
DKCar, 2, 2, 377.1 tathā iti tenābhyupagate gatāyuṣo 'muṣya bhavanam utsavākulam upasamādhīyamānapariṇayopakaraṇam itas tataḥ praveśanirgamapravṛttalokasaṃbādhamalakṣyaśastrikaḥ saha praviśya maṅgalapāṭhakair ambalikāpāṇipallavam agnau sākṣiṇyātharvaṇena vidhinārpyamāṇam āditsamānasyāyāminaṃ bāhudaṇḍam ākṛṣya churikayorasi prāharṣam //
DKCar, 2, 3, 65.1 amuṣya vasantotsave saha sakhībhir nagaropavanavihāriṇī ratiriva vigrahiṇī yadṛcchayā darśanapathaṃ gatāsi //
DKCar, 2, 4, 114.0 utsavottaraṃ ca paścimaṃ vidhisaṃskāramanubhavatu me bhaginīpatiḥ iti caṇḍāle tu matpratiṣiddhasakalamantravādiprayāse saṃsthite kāmapālo 'pi kāladaṣṭa eva iti svabhavanopanayanamamuṣya svamāhātmyaprakāśanāya mahīpatiranvamaṃsta //
DKCar, 2, 5, 27.1 atītāyāṃ tu yāminyāṃ devadevasya tryambakasya śrāvastyāmutsavasamājamanubhūya bandhujanaṃ ca sthānasthānebhyaḥ saṃnipātitamabhisamīkṣya muktaśāpā patyuḥ pārśvamabhisarāmīti prasthitāyāmeva mayi tvamatrābhyupetya pratipanno 'smi śaraṇamihatyāṃ devatām iti prasupto 'si //
DKCar, 2, 5, 32.1 dṛṣṭvā cotsavaśriyam nirviśya ca svajanadarśanasukhamabhivādya ca tribhuvaneśvaram ātmālīkapratyākalanopārūḍhasādhvasaṃ ca namaskṛtya bhaktipraṇatahṛdayāṃ bhagavatīm ambikām tayā giriduhitrā devyā sasmitam ayi bhadre mā bhaiṣīḥ //
DKCar, 2, 5, 99.1 gatastu bhavānāgāmini māsi phālgune phalgunīṣūttarāsu rājāntaḥpurajanasya tīrthayātrotsavo bhaviṣyati //
DKCar, 2, 5, 101.1 sa khalvaham anabhiśaṅka evaitāvantaṃ kālaṃ sahābhivihṛtya rājakanyayā bhūyastasminn utsave gaṅgāmbhasi viharanvihāravyākule kanyakāsamāje magnopasṛtas tvadabhyāśa evonmaṅkṣyāmi //
DKCar, 2, 6, 1.1 so 'pyācacakṣe deva so 'hamapi suhṛtsādhāraṇabhramaṇakāraṇaḥ suhmeṣu dāmaliptāhvayasya nagarasya bāhyodyāne mahāntamutsavasamājamālokayam //
DKCar, 2, 6, 3.1 aprākṣaṃ ca bhadra ko nāmāyamutsavaḥ kimarthaṃ vā samārabdhaḥ kena vā nimittenotsavam anādṛtyaikānte bhavānutkaṇṭhita iva parivādinīdvitīyastiṣṭhati iti //
DKCar, 2, 6, 3.1 aprākṣaṃ ca bhadra ko nāmāyamutsavaḥ kimarthaṃ vā samārabdhaḥ kena vā nimittenotsavam anādṛtyaikānte bhavānutkaṇṭhita iva parivādinīdvitīyastiṣṭhati iti //
DKCar, 2, 6, 9.1 sa cotsavaḥ kandukotsavanāmāstu iti //
DKCar, 2, 6, 9.1 sa cotsavaḥ kandukotsavanāmāstu iti //
DKCar, 2, 6, 32.1 aniṣiddhadarśanā ceyamasminkandukotsave //
DKCar, 2, 6, 65.1 adya khalu kandukotsave bhavantamapahasitamanobhavākāramabhilaṣantī roṣādiva śambaradviṣātimātramāyāsyate rājaputrī //
DKCar, 2, 6, 110.1 teṣu jīvatsu na vavarṣa varṣāṇi dvādaśa daśaśatākṣaḥ kṣīṇasāraṃ sasyam oṣadhyo vandhyāḥ na phalavanto vanaspatayaḥ klībā medhāḥ kṣīṇasrotasaḥ sravantyaḥ paṅkaśeṣāṇi palvalāni nirnisyandānyutsamaṇḍalāni viralībhūtaṃ kandamūlaphalam avahīnāḥ kathāḥ galitāḥ kalyāṇotsavakriyāḥ bahulībhūtāni taskarakulāni anyonyamabhakṣayanprajāḥ paryaluṭhann itastato balākāpāṇḍurāṇi naraśiraḥkapālāni paryahiṇḍanta śuṣkāḥ kākamaṇḍalyaḥ śūnyībhūtāni nagaragrāmakharvaṭapuṭabhedanādīni //
DKCar, 2, 6, 293.1 avādīcca nātha tvaddarśanād upoḍharāgā tasminkandukotsave punaḥ sakhyā candrasenāya tvatkathābhireva samāśvāsitāsmi //
DKCar, 2, 6, 308.1 tataśca siṃhavarmasāhāyyārtham atrāgatya bhartus tava darśanotsavasukhamanubhavāmi iti //
DKCar, 2, 8, 101.0 na māṃ snigdhaṃ paśyati na smitapūrvaṃ bhāṣate na rahasyāni vivṛṇoti na haste spṛśati na vyasaneṣvanukampate notsaveṣvanugṛhṇāti na vilobhanavastu preṣayati na matsukṛtāni pragaṇayati na me gṛhavārtāṃ pṛcchati na matpakṣānpratyavekṣate na mām āsannakāryeṣvabhyantarīkaroti na māmantaḥpuraṃ praveśayati //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 184.0 pracaṇḍavarmā nāma caṇḍavarmānujo mitravarmaduhitaraṃ mañjuvādinīṃ vilipsur abhyetīti tenotsavottarā purī iti //
Harṣacarita
Harṣacarita, 1, 270.1 tatra ca ciradarśanād abhinavībhūtasnehasadbhāvaiḥ sasaṃstavaprakaṭitajñāteyair āptair utsavadivasa ivānanditāgamano bālamitramaṇḍalamadhyagato mokṣasukhamivānvabhavat //
Kirātārjunīya
Kir, 1, 41.2 parair aparyāsitavīryasampadāṃ parābhavo 'py utsava eva māninām //
Kir, 11, 27.1 śūnyam ākīrṇatām eti tulyaṃ vyasanam utsavaiḥ /
Kāmasūtra
KāSū, 1, 4, 7.6 vyasanotsaveṣu caiṣāṃ parasparasyaikakāryatā /
KāSū, 3, 1, 13.4 tathotsaveṣu ca /
KāSū, 3, 3, 3.22 āśvayujyām aṣṭamīcandrake kaumudyām utsaveṣu yātrāyāṃ grahaṇe gṛhācāre vā vicitrair āpīḍaiḥ karṇapattrabhaṅgaiḥ sikthakapradhānair vastrāṅgulīyakabhūṣaṇadānaiśca /
KāSū, 3, 4, 34.1 yajñe vivāhe yātrāyām utsave vyasane prekṣaṇakavyāpṛte jane tatra tatra ca dṛṣṭeṅgitākārāṃ parīkṣitabhāvām ekākinīm upakrameta /
KāSū, 4, 1, 35.6 svakarmasu bhṛtyajananiyamanam utsaveṣu cāsya pūjanam ityekacāriṇīvṛttam //
KāSū, 4, 1, 39.1 jñātikulasyānabhigamanam anyatra vyasanotsavābhyām /
KāSū, 4, 2, 62.1 utsaveṣu ca sarvāsām anurūpeṇa pūjāpānakaṃ ca /
KāSū, 5, 2, 5.2 svābhāvikam ātmano bhavanasaṃnikarṣe prāyatnikaṃ mitrajñātimahāmātravaidyabhavanasaṃnikarṣe vivāhayajñotsavavyasanodyānagamanādiṣu //
KāSū, 5, 4, 4.8 iṣṭeṣūtsaveṣu ca smarati /
KāSū, 5, 4, 8.1 sa tu devatābhigamane yātrāyām udyānakrīḍāyāṃ jalāvataraṇe vivāhe yajñavyasanotsaveṣv agnyutpāte cauravibhrame janapadasya cakrārohaṇe prekṣāvyāpāreṣu teṣu teṣu ca kāryeṣv iti bābhravīyāḥ /
KāSū, 5, 6, 11.3 āpānakotsavārthe api ceṭikānāṃ ca saṃbhrame //
KāSū, 6, 3, 2.3 vratavṛkṣārāmadevakulataḍāgodyānotsavaprītidāyavyapadeśaḥ /
Kāvyādarśa
KāvĀ, 1, 53.2 tataḥ prabhṛti dharmasya loke 'sminn utsavo 'bhavat //
KāvĀ, 1, 65.2 yathā yakārādipadaṃ ratyutsavanirūpaṇe //
KāvĀ, Dvitīyaḥ paricchedaḥ, 81.2 jayaty asuraniḥśaṅkasurānandotsavadhvajaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 107.2 sa ca rāgasya rāgo 'pi yūnāṃ ratyutsavaśriyaḥ //
Kāvyālaṃkāra
KāvyAl, 2, 20.2 utsavaḥ sudhiyāmeva hanta durmedhaso hatāḥ vā //
Liṅgapurāṇa
LiPur, 1, 44, 13.2 kasya vādyotsavo deva sarvakāmasamṛddhaye //
LiPur, 1, 80, 34.1 ratotsavarataiścaiva lalitaiś ca pade pade /
LiPur, 1, 96, 124.2 śivotsaveṣu sarveṣu caturdaśyaṣṭamīṣu ca //
LiPur, 2, 2, 5.1 arcanaṃ gānanṛtyādyaṃ vādyotsavasamanvitam /
LiPur, 2, 47, 46.2 utsavaśca prakartavyo homayāgabaliḥ kramāt //
LiPur, 2, 48, 2.1 sthāpayedutsavaṃ kṛtvā pūjayecca vidhānataḥ /
Matsyapurāṇa
MPur, 17, 11.1 vaiśākhyāmuparāgeṣu tathotsavamahālaye /
MPur, 17, 65.2 utsavānandasambhāre yajñodvāhādimaṅgale //
MPur, 24, 5.1 bṛhaspatigṛhe sarve jātakarmotsave tadā /
MPur, 59, 15.2 palāśasamidhaḥ śastāścaturthe'hni tathotsavaḥ /
MPur, 59, 17.1 anena vidhinā yastu kuryādvṛkṣotsavaṃ budhaḥ /
MPur, 83, 8.2 vivāhotsavayajñeṣu dvādaśyāmatha vā punaḥ //
MPur, 93, 83.2 vivāhotsavayajñeṣu pratiṣṭhādiṣu karmasu //
MPur, 93, 161.1 iti kathitamidānīmutsavānandahetoḥ sakalakaluṣahārī devayajñābhiṣekaḥ /
MPur, 147, 25.2 tato mahotsavo jāto dānavānāṃ dvijottamāḥ //
MPur, 153, 50.1 nirutsāhaṃ raṇe tasmingatayuddhotsavodyamam /
MPur, 154, 106.2 tasminmahotsave prāpte divyaprabhṛtapāṇayaḥ //
MPur, 154, 108.2 anubhūyotsavaṃ devā jagmuḥ svānālayānmudā //
MPur, 160, 27.1 tasminvinihate daitye tridaśānāṃ mahotsave /
Nāradasmṛti
NāSmṛ, 2, 19, 10.1 annapānasamādānaiḥ samājotsavadarśanaiḥ /
Nāṭyaśāstra
NāṭŚ, 1, 56.1 prahṛṣṭāmarasaṃkīrṇe mahendravijayotsave /
Viṣṇupurāṇa
ViPur, 5, 10, 17.1 kṛṣṇastānutsukāndṛṣṭvā gopānutsavalālasān /
ViPur, 5, 18, 26.1 mathurānagarīpauranayanānāṃ mahotsavaḥ /
ViPur, 5, 20, 40.1 mahotsavamivāsādya putrānanavilokanam /
ViPur, 5, 20, 56.2 balaprāṇaviniṣpādyaṃ samājotsavasaṃnidhau //
ViPur, 5, 38, 72.1 jiteṣvasurasaṃgheṣu merupṛṣṭhe mahotsavaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 84.1 krīḍāṃ śarīrasaṃskāraṃ samājotsavadarśanam /
Śatakatraya
ŚTr, 3, 97.2 svātantryeṇa niraṅkuśaṃ viharaṇaṃ svāntaṃ praśāntaṃ sadā sthairyaṃ yogamahotsave 'pi ca yadi trailokyarājyena kim //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 6.1 sadā manojñaṃ svanadutsavotsukaṃ vikīrṇavistīrṇakalāpiśobhitam /
ṚtuS, Tṛtīyaḥ sargaḥ, 9.1 netrotsavo hṛdayahārimarīcimālaḥ prahlādakaḥ śiśirasīkaravārivarṣī /
ṚtuS, Caturthaḥ sargaḥ, 5.2 śirāṃsi kālāgurudhūpitāni kurvanti nāryaḥ suratotsavāya //
Amaraughaśāsana
AmarŚās, 1, 26.1 vivekabodhasaṃtoṣaharṣapulakakṣamopaśamadhyānajñānotsavarāgavairāgyānandakampamūrchāvikāramanovāsanādīni prakṛtisvarūpāṇi //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 25.2 harmyāṇyāruruhurvipra tadīkṣaṇamahotsavāḥ //
BhāgPur, 1, 11, 32.1 patnyaḥ patiṃ proṣya gṛhānupāgataṃ vilokya saṃjātamanomahotsavāḥ /
BhāgPur, 1, 16, 37.2 sthairyaṃ samānam aharan madhumāninīnāṃ romotsavo mama yadaṅghriviṭaṅkitāyāḥ //
BhāgPur, 3, 19, 31.3 jagāma lokaṃ svam akhaṇḍitotsavaṃ samīḍitaḥ puṣkaraviṣṭarādibhiḥ //
BhāgPur, 4, 3, 5.2 satī dākṣāyaṇī devī pitṛyajñamahotsavam //
BhāgPur, 4, 3, 8.2 prajāpates te śvaśurasya sāmprataṃ niryāpito yajñamahotsavaḥ kila /
BhāgPur, 4, 19, 2.2 śatakraturna mamṛṣe pṛthoryajñamahotsavam //
BhāgPur, 4, 24, 22.2 padmakośarajo dikṣu vikṣipatpavanotsavam //
BhāgPur, 10, 3, 11.2 kṛṣṇāvatārotsavasambhramo 'spṛśanmudā dvijebhyo 'yutamāpluto gavām //
BhāgPur, 10, 5, 13.1 avādyanta vicitrāṇi vāditrāṇi mahotsave /
BhāgPur, 11, 11, 35.2 gītatāṇḍavavāditragoṣṭhībhir madgṛhotsavaḥ //
Bhāratamañjarī
BhāMañj, 1, 197.2 nivṛtte sarvanāgānāṃ śeṣāṇāmutsavo 'bhavat //
BhāMañj, 1, 331.2 hṛṣṭaḥ svanagaraṃ prāyātpratyagraracitotsavaḥ //
BhāMañj, 1, 496.2 vyavardhanta mahotsāhāḥ prajānāmutsavaiḥ saha //
BhāMañj, 1, 581.2 anaṅgamaṅgalotsaṅgo babhūvāliṅganotsavaḥ //
BhāMañj, 1, 723.2 anyedyurutsavodāraṃ nagaraṃ vāraṇāvatam //
BhāMañj, 1, 724.2 yātrāmahotsavaṃ draṣṭuṃ gamyatāmityabhāṣata //
BhāMañj, 1, 729.2 yātrāmahotsavaṃ draṣṭuṃ preṣitā vāraṇāvatam //
BhāMañj, 1, 741.2 daśarātraṃ sukhaṃ tasthuḥ prarocanakṛtotsavāḥ //
BhāMañj, 1, 876.1 dṛśyastasyāḥ suvipulaḥ svayaṃvaramahotsavaḥ /
BhāMañj, 1, 1035.2 ayaṃ samājo bhavatāṃ kasya no nayanotsavaḥ //
BhāMañj, 1, 1148.1 utsave viśrute tasminvartamāne mahādhane /
BhāMañj, 1, 1247.2 vilāsamarasaṃ bheje tatsaṃgamamahotsavam //
BhāMañj, 1, 1274.2 hṛṣṭau viviśaturvīrau dvārakāmutsavākulām //
BhāMañj, 1, 1276.1 atha raivatakaṃ yātrāmahotsavavibhūṣitam /
BhāMañj, 1, 1278.1 tasminmahotsave tatra prayāte lalanāgaṇe /
BhāMañj, 1, 1287.1 tato mahotsavavyagrasamagrajanamaṇḍale /
BhāMañj, 5, 250.2 kimucyate kālarātryāḥ pratyāsanno mahotsavaḥ //
BhāMañj, 5, 361.2 prātiveśyābhimānena daridrāṇāmivotsavaḥ //
BhāMañj, 6, 290.1 ghore nṛpakṣaye tasminvartamāne raṇotsave /
BhāMañj, 6, 330.2 tasmin āyodhane ghore bhūtānāmutsavo 'bhavat //
BhāMañj, 6, 345.2 ghoro babhūva saṃmardaḥ kṛtāntasamarotsavaḥ //
BhāMañj, 7, 15.2 viśrāvya nijasenāsu tūryanādotsavaṃ vyadhāt //
BhāMañj, 7, 75.2 dvandvayuddhaniṣakteṣu samarotsavarājiṣu //
BhāMañj, 7, 353.2 valatkhaḍgabhujaḥ kālo nanarteva nijotsave //
BhāMañj, 7, 563.1 gṛdhrabhūtotsave tasminvikarālā vasuṃdharā /
BhāMañj, 7, 564.2 kabandhoddaṇḍadordaṇḍatāṇḍavāḍambarotsavaḥ //
BhāMañj, 7, 698.1 sā kālarātriḥ śūrāṇāmutsavo yakṣarakṣasām /
BhāMañj, 13, 197.2 ityuktavati govinde sabhāyāmutsavo 'bhavat //
BhāMañj, 14, 126.1 uttarāyāḥ suto jātaḥ strīṇāmityutsavasvanaḥ /
BhāMañj, 14, 136.1 tataḥ pravṛtte vipule sahasā nagarotsave /
BhāMañj, 14, 186.2 visṛṣṭeṣvabhavatko 'pi brahmasaṅghamahotsavaḥ //
BhāMañj, 14, 192.2 nūnaṃ bahudraviṇatā mithyaivotsavaḍambaraḥ //
BhāMañj, 16, 14.1 tameva deśamabhyetya cakrire vipulotsavam /
BhāMañj, 16, 19.2 yābhūdāpānabhūs teṣāṃ lalanānayanotsavaḥ //
Garuḍapurāṇa
GarPur, 1, 83, 60.1 gayāprāptaṃ sutaṃ dṛṣṭvā pitṝṇāmutsavo bhavet /
GarPur, 1, 95, 29.2 krīḍāśarīrasaṃskārasamājotsavadarśanam //
GarPur, 1, 107, 21.1 vivāhotsavayajñeṣu antarā mṛtasūtake /
GarPur, 1, 143, 27.1 sītāyā mārgaṇaṃ kartuṃ pūrvādyāśāsu sotsavān /
Gītagovinda
GītGov, 1, 53.1 viśveṣām anurañjanena janayan ānandam indīvaraśreṇīśyāmalakomalaiḥ upanayan aṅgaiḥ anaṅgotsavam /
Hitopadeśa
Hitop, 1, 74.2 utsave vyasane prāpte durbhikṣe śatrusaṃkaṭe /
Hitop, 4, 68.11 utsave vyasane yuddhe durbhikṣe rāṣṭraviplave /
Hitop, 4, 141.14 nītivāravilāsinīva satataṃ vakṣaḥsthale saṃsthitā vaktraṃ cumbatu mantriṇām aharahar bhūyān mahān utsavaḥ //
Kathāsaritsāgara
KSS, 1, 1, 2.1 saṃdhyānuttotsave tārāḥ kareṇoddhūya vighnajit /
KSS, 1, 2, 74.1 athotsavārthamambāyāstūrṇaṃ dattvā nijaṃ dhanam /
KSS, 1, 2, 82.2 api vitatamahotsavaḥ samagraḥ samajani pāṭaliputrapauralokaḥ //
KSS, 1, 4, 3.1 indrotsavaṃ kadācicca prekṣituṃ nirgatā vayam /
KSS, 1, 4, 49.1 atha tasminmahāveṣo vasantotsavavāsare /
KSS, 1, 4, 101.2 pratyujjīvati bhūpe ca rāṣṭre tatrotsavo 'bhavat //
KSS, 1, 4, 110.1 utsavākṣiptacitto 'yaṃ sarvaḥ parijanaḥ sthitaḥ /
KSS, 1, 6, 108.1 tataḥ kadācidadhyāsta vasantasamayotsave /
KSS, 1, 6, 165.1 atha tam akhilavidyālābham ākarṇya rājñaḥ pramuditavati rāṣṭre tatra ko 'pyutsavo 'bhūt /
KSS, 2, 1, 19.1 tataḥ śakraḥ suhṛtputraṃ vipakṣavijayotsave /
KSS, 2, 1, 70.2 ādadhānā mṛgāvatyāś cittavismṛtam utsavam //
KSS, 2, 2, 3.2 mṛgāvatīmukhāmbhojadarśanotsavakāṅkṣiṇaḥ //
KSS, 2, 2, 87.1 kadācitso 'tha samprāpte madhumāsamahotsave /
KSS, 2, 3, 75.2 tayorindrotsavaṃ cāsau jātayorakaronnṛpaḥ //
KSS, 2, 4, 177.2 rātrau yātrotsave lokān gaganād evam abravīt //
KSS, 2, 6, 16.1 anyedyustāṃ ca kauśāmbīṃ cirātprāptamahotsavaḥ /
KSS, 2, 6, 26.2 vyagro gopālako 'nyedyustatrodvāhamahotsave //
KSS, 2, 6, 33.2 nijotsave vatsarājo gopālakapulindakau //
KSS, 2, 6, 58.2 sarvaṃ saṃmānayāmāsa vatsarājotsave janam //
KSS, 2, 6, 61.1 kṛtodvāhotsavaḥ so 'tha yukto vatseśvarastayā /
KSS, 3, 1, 108.2 āgād gopālakastatra svayaṃ mūrta ivotsavaḥ //
KSS, 3, 1, 128.1 avatīrya nabhomadhyāt pradattanayanotsavaḥ /
KSS, 3, 2, 66.2 vivāhotsavasaṃbhāraṃ cakāra magadheśvaraḥ //
KSS, 3, 2, 73.2 prajānetrotsavaṃ candramudayasthamivāmbudhiḥ //
KSS, 3, 2, 74.2 samantātpauralokasya mānasaṃ ca mahotsavaḥ //
KSS, 3, 2, 85.2 pranṛttavaranārīkaḥ prasasāra mahotsavaḥ //
KSS, 3, 2, 123.2 anudinasahavāsasānurāge nijadayite paramutsavaṃ babhāra //
KSS, 3, 3, 19.2 pranṛttasvarvadhūsārthaḥ śakrasyābhavad utsavaḥ //
KSS, 3, 4, 8.2 dinaiḥ katipayaiḥ prāpa kauśāmbīṃ vitatotsavām //
KSS, 3, 4, 11.2 paurastrīṇāṃ ca ko 'pyāsīttatra taddarśanotsavaḥ //
KSS, 3, 4, 23.1 evaṃ vatseśvaraḥ kurvañjanatānayanotsavam /
KSS, 3, 4, 26.1 saṃmānya rājalokaṃ ca vatsarājaḥ kṛtotsavaḥ /
KSS, 3, 4, 45.1 tataḥ kṛtsnaṃ samādāya nidhānaṃ sa kṛtotsavaḥ /
KSS, 3, 4, 49.1 mantriṇo 'pyutsavaṃ cakrurjayaṃ niścitya bhūpateḥ /
KSS, 3, 4, 51.1 utsavena ca nīte 'smindine yaugandharāyaṇaḥ /
KSS, 3, 4, 121.1 vātāhatotsavākṣiptapatākāṃśukapaṅktibhiḥ /
KSS, 3, 4, 122.1 akarod ā dināntaṃ ca devī tāvanmahotsavam /
KSS, 3, 5, 12.1 utsavavyagrapaure ca vihite vratapāraṇe /
KSS, 3, 5, 116.2 sotsavo 'bhūnniśājyotsnāvati candra iva smaraḥ //
KSS, 3, 6, 54.1 purāhaṃ pitṛveśmasthā kanyā madhumahotsave /
KSS, 3, 6, 98.2 abhiṣekotsavaṃ samyak senānye niravartayat //
KSS, 3, 6, 222.2 utpatākābhujalatāṃ nṛtyantīm utsavād iva //
KSS, 3, 6, 227.2 akṛta kṛtamahotsavaḥ kṛtārthaṃ kṣitipatimaṇḍalam ātmamantriṇaś ca //
KSS, 3, 6, 228.2 saṃbhāvya bhāvi bahudhānyaphalaṃ jano 'pi tasyāṃ puri pratigṛhaṃ vihitotsavo 'bhūt //
KSS, 4, 1, 146.2 devī ca sā narapatiś ca sabandhubhṛtyau baddhotsavau vidadhatur vratapāraṇāni //
KSS, 4, 2, 1.1 atha vāsavadattāyā vatseśahṛdayotsavaḥ /
KSS, 4, 2, 70.2 akaroj jñātavṛttāntaḥ pitā mama mahotsavam //
KSS, 4, 2, 98.1 utsavena ca yāte 'smin dine rātrau sa me rahaḥ /
KSS, 4, 2, 132.2 praśaṃsañśabarādhīśasauhārdaṃ cotsavaṃ vyadhāt //
KSS, 4, 2, 145.2 ślāghyasaṃbandhahṛṣṭo me pitākārṣīn mahotsavam //
KSS, 4, 2, 153.2 bahiṣkṛtaḥ kulasyeva kṛtsnasya hṛdayotsavaḥ //
KSS, 4, 2, 175.1 babhūva cotsavastatra cañcaddyucaracāraṇaḥ /
KSS, 4, 3, 59.1 iti teṣu ca jāteṣu vartamāne mahotsave /
KSS, 4, 3, 76.2 sa rājā sutarāṃ hṛṣṭaścakāra param utsavam //
KSS, 4, 3, 80.2 rājño baddhotsavāt prāptair navavastravibhūṣaṇaiḥ //
KSS, 4, 3, 86.1 evaṃ mahotsavastatra bhūrivāsaravardhitaḥ /
KSS, 5, 2, 170.1 ityuktaḥ priyayā prītaḥ sa rājā racitotsavaḥ /
KSS, 5, 2, 227.1 utsavātodyanirhrādi tadā rājagṛhaṃ ca tat /
KSS, 5, 2, 266.2 na pitroreva lokasyāpyutsavāya babhūvatuḥ //
KSS, 5, 2, 269.2 aśokadattaḥ svajanaiḥ sārdhaṃ baddhotsavām agāt //
KSS, 5, 3, 4.1 āṣāḍhaśukladvādaśyāṃ tatra yātrotsave sadā /
KSS, 5, 3, 47.1 praviṣṭaḥ so 'pyapaśyat tāṃ tatra netrotsavapradām /
KSS, 5, 3, 92.2 pitrābhinanditastasthau sotsavaiḥ svajanaiḥ saha //
KSS, 6, 1, 43.1 tacchrutvā taṃ vaṇikputraṃ prāpte tatra purotsave /
KSS, 6, 1, 59.2 kuto 'pi hetostridive vartate sma mahotsavaḥ //
KSS, 6, 1, 139.1 sa ca niṣpratipakṣatvād alabdhasamarotsavaḥ /
KSS, 6, 1, 199.1 tannanāndā ca sā rātrau tad ahaḥ sotsavāt tataḥ /
Kālikāpurāṇa
KālPur, 52, 10.3 aṣṭākṣaraṃ tu vaiṣṇavyā mahāmāyāmahotsavam //
Kṛṣiparāśara
KṛṣiPar, 1, 227.2 gītairnṛtyaiśca vādyaiśca kuryustatra mahotsavam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 205.1 nityotsavo nityatā ca nityaśrīr nityaśo jayaḥ /
Narmamālā
KṣNarm, 1, 69.2 prārabdhe gṛhabhāṇḍādiviluṇṭhanamahotsave //
KṣNarm, 2, 14.1 vivāhayajñatīrthādidevayātrotsavairvinā /
KṣNarm, 2, 62.2 gṛhe tasyābhavad vyagragrāmadāse mahotsavaḥ //
KṣNarm, 2, 75.2 nagarotsavayātrāsu vivāheṣvatibhojanāt /
KṣNarm, 3, 1.1 atha yāgotsave tasminsarve divirabāndhavāḥ /
KṣNarm, 3, 48.2 pratīkṣante pare śiṣyā yāgotsavasamutsukāḥ //
KṣNarm, 3, 84.2 nirvibhāgo 'bhavatteṣāṃ raticakramahotsavaḥ //
Rasaratnasamuccaya
RRS, 1, 21.2 gāyanti yatra kiṃnaryo gaurīpariṇayotsavam //
RRS, 6, 8.2 vidyāṃ grahītumicchati cauryacchadmakhalotsavāt //
RRS, 6, 57.1 ityevaṃ sarvasambhārayuktaṃ kuryādrasotsavam /
Rasaratnākara
RRĀ, R.kh., 1, 23.2 anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam //
RRĀ, V.kh., 1, 73.1 ityevaṃ sarvasambhārayuktaṃ kuryādrasotsavam /
Rasārṇava
RArṇ, 2, 127.3 rasotsavaṃ prakurvīta yathāvittānusārataḥ //
RArṇ, 2, 128.1 evaṃ rasotsavaṃ devi yaḥ kuryādbhaktisaṃyutaḥ /
Ratnadīpikā
Ratnadīpikā, 1, 16.1 putradāradhanaṃ teṣāṃ bhavennityotsavaṃ gṛhe /
Skandapurāṇa
SkPur, 14, 29.1 yastu harotsavamadbhutametaṃ gāyati daivataviprasamakṣam /
SkPur, 23, 5.2 kasya vādyotsavaṃ deva sarvakāmasamṛddhimat //
Tantrasāra
TantraS, Viṃśam āhnikam, 7.0 naimittikam jñānalābhaḥ śāstralābho gurutadvargagṛhāgamanaṃ tadīyajanmasaṃskāraprāyaṇadināni laukikotsavaḥ śāstravyākhyā ādimadhyāntā devatādarśanaṃ melakaṃ svapnājñā samayaniṣkṛtilābhaḥ ity etat naimittikaṃ viśeṣārcanakāraṇam //
TantraS, Viṃśam āhnikam, 50.0 jñānalābhādau laukikotsavānte 'pi sarvatra saṃvidullāsādhikyaṃ devatācakrasaṃnidhiḥ viśeṣato bhavati iti tathāvidhādhikyaparyālocanayā tathāvidham eva viśeṣam anuyāgādau kuryāt //
Vetālapañcaviṃśatikā
VetPV, Intro, 46.2 kāla ivotsave mattaḥ kṛttikānṛtyakampitam //
Ānandakanda
ĀK, 1, 2, 239.2 tatpuraṃ sotsavaṃ nityaṃ kṛtārthā ca tadambikā //
ĀK, 1, 19, 39.2 vimalākāśarucirāḥ kāmalīlotsavapradāḥ //
ĀK, 1, 21, 83.2 sambhaveccakravartitvaṃ punarnityotsavojjvalam //
Śukasaptati
Śusa, 14, 5.1 tasminvasantotsave gṛhopari sthitā nagarīrāmaṇīyakamālokya yauvanaṃ rūpaṃ ca nininda /
Śusa, 23, 42.13 dhūrtamāyāpi nijaṃ tadīyaṃ dravyaṃ sarvasvaṃ ca gṛhītvā rāmeṇa saha potamāruhya svagṛhamāgatya mahotsavamakārayat /
Haribhaktivilāsa
HBhVil, 3, 89.2 yadutsavādikaṃ karma tat tvayā prerito hare /
HBhVil, 5, 218.2 avyān mīlatkalāyadyutir ahiripupicchollasatkeśajālo gopīnetrotsavārādhitalalitavapur gopagovṛndavītaḥ /
Haṃsadūta
Haṃsadūta, 1, 19.1 tadante vāsantīviracitam anaṅgotsavakalācatuḥśālaṃ śaureḥ sphurati na dṛśau tatra vikireḥ /
Kokilasaṃdeśa
KokSam, 1, 14.1 śrīkāmākṣyā vinatamamarairutsavaṃ phālgunākhyaṃ dṛṣṭvā yāntyaḥ svabhavanamupārūḍhanānāvimānāḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 28.1 vivāhotsavayajñeṣu tv antarā mṛtasūtake /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 44.2 tatra raudrotsave jātā rudrānandavivardhinī //
SkPur (Rkh), Revākhaṇḍa, 84, 4.2 rāmo'pyayodhyām āyāto bharatena kṛtotsavaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 56.1 naranārīsamākīrṇaṃ nityotsavavibhūṣitam /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 82.2 pitṛvāksaktarājyadhīr vanavāsakṛtotsavaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 137.1 indrakīrtilasatkīrtir govindo gokulotsavaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 139.1 godhugvadhūdarpaharaḥ svayaśaḥkīrtanotsavaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 145.2 rāgaśālāgatāpāranaranārīkṛtotsavaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 177.1 pauravendrapurastrībhyo dvārakāgamanotsavaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 179.1 gopījanajñānadātā tātakratukṛtotsavaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 181.2 strīratnavṛndasaṃtoṣī janakelikalotsavaḥ //
SātT, 7, 33.1 puṣpaṃ toyena saṃsparśaṃ vinā homaṃ mahotsavaḥ /