Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Amaraughaśāsana
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Mātṛkābhedatantra
Nibandhasaṃgraha
Rājanighaṇṭu
Āyurvedadīpikā
Śukasaptati
Haribhaktivilāsa
Mugdhāvabodhinī

Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 5.1 mūtrapurīṣalohitaretaḥprabhṛtyupahatānām utsargaḥ //
BaudhDhS, 1, 8, 49.1 ataijasānām evaṃbhūtānām utsargaḥ //
BaudhDhS, 1, 10, 17.1 mūtravad retasa utsarge //
BaudhDhS, 1, 13, 28.1 mūtrapurīṣalohitaretaḥprabhṛtyupahatānām utsargaḥ //
BaudhDhS, 1, 13, 32.1 mūtrapurīṣalohitaretaḥprabhṛtyupahatānām utsargaḥ //
BaudhDhS, 1, 14, 3.1 mūtrapurīṣalohitaretaḥprabhṛtyupahatānām utsargaḥ //
BaudhDhS, 1, 14, 13.1 taṇḍulānām utsargaḥ //
BaudhDhS, 2, 6, 39.2 svādhyāyotsargadāneṣu bhojanācāmayos tathā //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 9, 1.1 baliharaṇānukṛtir utsargaḥ //
BaudhGS, 3, 14, 1.5 baliharaṇānukṛtir utsargaḥ /
BaudhGS, 3, 14, 2.9 baliharaṇānukṛtir utsargaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 16, 1.0 anutsargaṃ bṛhadrathaṃtarābhyām itvottame māsi sakṛt pṛṣṭhāny upeyuḥ //
Bhāradvājagṛhyasūtra
BhārGS, 3, 8, 8.0 taiṣīpakṣasya rohiṇyāṃ paurṇamāsyāṃ votsargo 'pi vā māghyām //
Gautamadharmasūtra
GautDhS, 1, 1, 35.0 utsargo vātyantopahatānām //
GautDhS, 3, 4, 31.1 dravyalābhe cotsargaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 13, 11.1 tasyāḥ karmotsargo vā //
HirGS, 1, 13, 12.5 ityutsarge saṃśāsti //
HirGS, 1, 13, 14.1 utsarge 'nyena māṃsenānnaṃ saṃskṛtyāthāsmai /
HirGS, 2, 18, 8.1 taiṣīpakṣasya rohiṇyāṃ paurṇamāsyāṃ votsargaḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 14, 12.0 utsarge ca //
JaimGS, 1, 15, 1.0 taiṣīm utsargaḥ //
Kauśikasūtra
KauśS, 8, 9, 37.5 hutvā saṃnatibhis tatrotsargaṃ kauśiko 'bravīt //
KauśS, 14, 5, 5.2 ārambhaḥ śrāvaṇyām uktaḥ pauṣyām utsarga ucyate //
Kauṣītakibrāhmaṇa
KauṣB, 8, 3, 15.0 utsargaṃ vai prajāpatir etaiḥ karmabhiḥ svargaṃ lokam ait //
KauṣB, 8, 3, 16.0 tatho evaitad yajamāna utsargam evaitaiḥ karmabhiḥ svargaṃ lokam eti //
KauṣB, 8, 8, 36.0 sa eṣa mahāvīro madhyaṃdinotsargaḥ //
Khādiragṛhyasūtra
KhādGS, 3, 2, 24.0 ardhapañcamānmāsānadhītya pauṣīmutsargaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 2, 16.0 notsargayogāt //
KātyŚS, 20, 4, 12.0 utsargakāla eke //
Kāṭhakagṛhyasūtra
KāṭhGS, 18, 3.0 tasyā utsargaḥ sthāvarodake śucau vā devatāyatane //
Pāraskaragṛhyasūtra
PārGS, 2, 10, 25.0 eke prāg utsargāt //
Taittirīyasaṃhitā
TS, 6, 1, 9, 36.0 ekayaikayotsargam mimīte //
TS, 6, 1, 9, 43.0 ekayaikayotsargam mimīte //
TS, 7, 5, 3, 2.3 anutsargam bṛhadrathaṃtarābhyām itvā pratiṣṭhāṃ gacchanti /
Vaitānasūtra
VaitS, 3, 14, 12.1 paryagnikṛtasyotsargaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 19, 40.1 daṇḍyotsarge rājaikarātram upavaset //
VasDhS, 23, 4.1 etad eva retasaḥ prayatnotsarge divāsvapne vratāntareṣu vā samāvartanāt //
Vārāhaśrautasūtra
VārŚS, 2, 1, 7, 12.1 imaṃ mā hiṃsīr iti pañcabhir utsargair upadhānānupūrveṇopatiṣṭheta //
VārŚS, 2, 1, 7, 13.1 yady ekaṃ syād anuparihāram upadadhyāl lokān vopatiṣṭhetotsargaiś ca //
Āpastambadharmasūtra
ĀpDhS, 2, 21, 4.0 sarveṣām anūtsargo vidyāyāḥ //
Āpastambaśrautasūtra
ĀpŚS, 16, 27, 13.1 tāny avyavāyenotsargair upatiṣṭhate //
ĀpŚS, 16, 27, 19.1 yadi vāyavyasya syān mukhyasya sthāne sarveṣām upadhānair upadhāya sarveṣām utsargair upatiṣṭheta //
ĀpŚS, 16, 27, 20.1 api vā tasya tasya sthāna upadhāya tasya tasyotsargeṇopatiṣṭhate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 5, 13.0 tathotsarge //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 5, 17.1 upākarmaṇi cotsarge trirātraṃ kṣapaṇaṃ bhavet /
ŚāṅkhGS, 4, 15, 21.0 ya upakramaḥ sa utsargaḥ //
ŚāṅkhGS, 5, 11, 1.0 yadi gṛhe valmīkasaṃbhūtir gṛhotsargaḥ //
Arthaśāstra
ArthaŚ, 1, 20, 6.1 mayūranakulapṛṣatotsargaḥ sarpān bhakṣayati //
ArthaŚ, 4, 3, 21.1 mūṣikabhaye mārjāranakulotsargaḥ //
ArthaŚ, 14, 2, 34.1 pīlumayo maṇir agnigarbhaḥ suvarcalāmūlagranthiḥ sūtragranthir vā picupariveṣṭito mukhyād agnidhūmotsargaḥ //
Aṣṭasāhasrikā
ASāh, 2, 13.24 yo na vijñānasya vivṛddhaye śikṣate na parihāṇāya sa na rūpasya parigrahāya śikṣate notsargāya /
ASāh, 2, 13.26 sa na vijñānasya parigrahāya śikṣate notsargāya nāpi kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
Buddhacarita
BCar, 14, 5.1 kṛtveha svajanotsargaṃ punaranyatra ca kriyāḥ /
Carakasaṃhitā
Ca, Sū., 7, 43.2 malāyanānāṃ budhyeta saṅgotsargādatīva ca //
Ca, Sū., 28, 22.2 doṣā malānāṃ kurvanti saṅgotsargāv atīva ca //
Ca, Nid., 7, 7.2 tatredam unmādaviśeṣavijñānaṃ bhavati tadyathā parisaraṇam ajasram akṣibhruvauṣṭhāṃsahanvagrahastapādāṅgavikṣepaṇam akasmāt satatam aniyatānāṃ ca girām utsargaḥ phenāgamanam āsyāt abhīkṣṇaṃ smitahasitanṛtyagītavāditrasaṃprayogāś cāsthāne vīṇāvaṃśaśaṅkhaśamyātālaśabdānukaraṇam asāmnā yānam ayānaiḥ alaṅkaraṇam analaṅkārikair dravyaiḥ lobhaś cābhyavahāryeṣv alabdheṣu labdheṣu cāvamānas tīvramātsaryaṃ ca kārśyaṃ pāruṣyam utpiṇḍitāruṇākṣatā vātopaśayaviparyāsād anupaśayatā ca iti vātonmādaliṅgāni bhavanti /
Ca, Vim., 8, 134.2 santi hi vyādhayaḥ śāstreṣūtsargāpavādairupakramaṃ prati nirdiṣṭāḥ /
Garbhopaniṣat
GarbhOp, 1, 2.4 pṛthak śrotre śabdopalabdhau tvak sparśe cakṣuṣī rūpe jihvā rasane nāsikā ghrāṇe upastha ānandane apānam utsarge buddhyā budhyati manasā saṃkalpayati vācā vadati /
Mahābhārata
MBh, 1, 2, 105.15 śāpotsargaśca tenaiva rājño duryodhanasya ca /
MBh, 1, 2, 105.18 maitreyaśāpotsargaśca vidurasya pravāsanam //
MBh, 1, 98, 13.6 śukrotsargaṃ tato buddhvā tasyā garbhagato muniḥ /
MBh, 1, 223, 16.3 viśvān ādāya punar utsargakāle sṛṣṭvā vṛṣṭyā bhāvayasīha śukra //
MBh, 3, 59, 12.2 utsarge saṃśayaḥ syāt tu vindetāpi sukhaṃ kvacit //
MBh, 3, 59, 13.2 utsarge 'manyata śreyo damayantyā narādhipaḥ //
MBh, 3, 277, 41.1 evaṃ sarveṣu tīrtheṣu dhanotsargaṃ nṛpātmajā /
MBh, 5, 39, 38.2 atyarthaṃ punar utsargaḥ sādayed daivatānyapi //
MBh, 6, 114, 98.2 aiśvaryabhūtaḥ prāṇānām utsarge niyato hyaham /
MBh, 6, 114, 100.1 dhārayiṣye tataḥ prāṇān utsarge niyate sati /
MBh, 7, 171, 29.2 nirjitāścārayo hyete śastrotsargānmṛtopamāḥ //
MBh, 9, 55, 20.1 sarpotsargasya śayane viṣadānasya bhojane /
MBh, 12, 47, 2.3 bhīṣmasya kuruśārdūla dehotsargaṃ mahātmanaḥ //
MBh, 12, 210, 22.1 hetuyuktaḥ sadotsargo bhūtānāṃ pralayastathā /
MBh, 12, 294, 9.1 mūtrotsarge purīṣe ca bhojane ca narādhipa /
MBh, 12, 338, 6.1 utsargeṇāpavādena ṛṣibhiḥ kapilādibhiḥ /
MBh, 13, 1, 16.2 asyotsarge prāṇayuktasya jantor mṛtyor lokaṃ ko nu gacched anantam //
MBh, 13, 50, 25.1 prāṇotsargaṃ vikrayaṃ vā matsyair yāsyāmyahaṃ saha /
MBh, 13, 55, 23.2 dhanotsarge 'pi ca kṛte na tvāṃ krodhaḥ pradharṣayat //
MBh, 13, 70, 49.2 tīrthāvāptir goprayuktapradāne pāpotsargaḥ kapilāyāḥ pradāne //
MBh, 13, 75, 12.1 śeṣotsarge karmabhir dehamokṣe sarasvatyaḥ śreyasi sampravṛttāḥ /
MBh, 14, 87, 12.1 annasya bahavo rājann utsargāḥ parvatopamāḥ /
Manusmṛti
ManuS, 4, 97.1 yathāśāstraṃ tu kṛtvaivam utsargaṃ chandasāṃ bahiḥ /
ManuS, 4, 119.1 upākarmaṇi cotsarge trirātraṃ kṣepaṇaṃ smṛtam /
ManuS, 5, 134.1 viṅmūtrotsargaśuddhyarthaṃ mṛdvāryādeyam arthavat /
ManuS, 11, 194.2 tasyotsargeṇa śudhyanti japyena tapasaiva ca //
ManuS, 12, 121.2 vācy agniṃ mitram utsarge prajane ca prajāpatim //
Rāmāyaṇa
Rām, Utt, 30, 37.2 śāpotsargāddhi tasyedaṃ muneḥ sarvam upāgatam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 15, 13.1 śukrasya śīghram utsargaṃ saṅgaṃ vikṛtim eva vā /
AHS, Utt., 17, 20.1 sukumāre cirotsargāt sahasaiva pravardhite /
Bodhicaryāvatāra
BoCA, 2, 45.2 mahātrāsajvaragrastaḥ purīṣotsargaveṣṭitaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 27.2 apavādair ivotsargāḥ kṛtavyāvṛttayaḥ paraiḥ //
KumSaṃ, 7, 45.1 taṃ lokapālāḥ puruhūtamukhyāḥ śrīlakṣaṇotsargavinītaveṣāḥ /
Kāmasūtra
KāSū, 1, 4, 7.5 tato yathāśraddham eṣāṃ darśanam utsargo vā /
Kāvyālaṃkāra
KāvyAl, 6, 27.2 chandovaditi cotsargānna cāpi chāndasaṃ vadet //
Kūrmapurāṇa
KūPur, 2, 13, 2.1 retomūtrapurīṣāṇāmutsarge 'yuktabhāṣaṇe /
KūPur, 2, 14, 73.1 upākarmaṇi cotsarge trirātraṃ kṣapaṇaṃ smṛtam /
KūPur, 2, 33, 49.1 patitād dravyamādāya tadutsargeṇa śudhyati /
Laṅkāvatārasūtra
LAS, 2, 136.1 tatrecchantikānāṃ punarmahāmate anicchantikatāmokṣaṃ kena pravartate yaduta sarvakuśalamūlotsargataśca sattvānādikālapraṇidhānataśca /
LAS, 2, 136.2 tatra sarvakuśalamūlotsargaḥ katamaḥ yaduta bodhisattvapiṭakanikṣepo'bhyākhyānaṃ ca naite sūtrāntā vinayamokṣānukūlā iti bruvataḥ sarvakuśalamūlotsargatvānna nirvāyate /
LAS, 2, 136.2 tatra sarvakuśalamūlotsargaḥ katamaḥ yaduta bodhisattvapiṭakanikṣepo'bhyākhyānaṃ ca naite sūtrāntā vinayamokṣānukūlā iti bruvataḥ sarvakuśalamūlotsargatvānna nirvāyate /
LAS, 2, 136.6 na punaḥ sarvakuśalamūlotsargecchantikaḥ /
LAS, 2, 136.7 sarvakuśalamūlotsargecchantiko hi mahāmate punarapi tathāgatādhiṣṭhānātkadācitkarhicitkuśalamūlān vyutthāpayati /
Liṅgapurāṇa
LiPur, 1, 2, 23.2 śukrotsargastu rudrasya gāṅgeyodbhava eva ca //
LiPur, 1, 8, 22.1 viṇmūtrotsargakāleṣu bahirbhūmau yathā matiḥ /
LiPur, 2, 10, 18.1 vihāraṃ kurute pādo notsargādi kadācana /
LiPur, 2, 10, 19.1 utsargaṃ kurute pāyurna vadeta kadācana /
Matsyapurāṇa
MPur, 70, 23.1 suvarṇopaskarotsargāddvādaśyāṃ śuklapakṣataḥ /
MPur, 95, 27.1 kṛtvā nīlavṛṣotsargaṃ śrutyuktavidhinā naraḥ /
MPur, 128, 25.1 hemante śiśire caiva himotsargas tribhiḥ punaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 19.1 sthitvā tasmin vanacaravadhūbhuktakuñje muhūrtaṃ toyotsargadrutataragatis tatparaṃ vartma tīrṇaḥ /
Megh, Pūrvameghaḥ, 41.2 saudāmanyā kanakanikaṣasnigdhayā darśayorvīṃ toyotsargastanitamukharo mā ca bhūr viklavāstāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 4, 5.0 savanatraye snānasyāntareṣu bhuktocchiṣṭakṣutaniṣṭhīvitamūtrapurīṣotsargādinimittakam aśaucakam abhisamīkṣya tad anusnānaṃ kartavyam //
PABh zu PāśupSūtra, 5, 7, 19.0 tathā mūtrapurīṣadarśanapratiṣedhāt pāyvindriyaṃ guhyapradeśe saṃniviṣṭam utsargakriyāsamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 11, 1.0 atra jitendriyatvaṃ nāma utsarganigrahayogyatvam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 110.0 lakṣaṇabhedādīndriyotsargagrahayoḥ prabhutvam indriyajayaḥ //
Suśrutasaṃhitā
Su, Sū., 26, 13.1 sāmānyalakṣaṇam api ca hastiskandhāśvapṛṣṭhaparvatadrumārohaṇadhanurvyāyāmadrutayānaniyuddhādhvagamanalaṅghanaprataraṇaplavanavyāyāmair jṛmbhodgārakāsakṣavathuṣṭhīvanahasanaprāṇāyāmair vātamūtrapurīṣaśukrotsargair vā yatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt //
Su, Sū., 29, 16.1 nagnaṃ bhūmau śayānaṃ vā vegotsargeṣu vāśucim /
Su, Nid., 4, 12.1 yānayānānmalotsargāt kaṇḍūrugdāhaśophavān /
Su, Cik., 24, 110.1 utsargamaithunāhāraśodhane syāttu tanmanāḥ /
Sāṃkhyakārikā
SāṃKār, 1, 28.2 vacanādānaviharaṇotsargānandāśca pañcānām //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 26.2, 1.8 tatra vāg vadati hastau nānāvyāpāraṃ kurutaḥ pādau gamanāgamanaṃ pāyur utsargaṃ karotyupastha ānandaṃ prajotpattyā /
SKBh zu SāṃKār, 27.2, 1.18 imānyekādaśendriyāṇi śabdasparśarūparasagandhāḥ pañcānāṃ vacanādānaviharaṇotsargānandāśca pañcānām /
SKBh zu SāṃKār, 28.2, 1.7 vacanādānaviharaṇotsargānandāśca pañcānāṃ karmendriyāṇām ityarthaḥ /
SKBh zu SāṃKār, 28.2, 1.8 vāco vacanaṃ hastayorādānaṃ pādayor viharaṇaṃ pāyor bhuktasyāhārasya pariṇatamalotsarga upasthasyānandaḥ sutotpattiḥ /
SKBh zu SāṃKār, 32.2, 1.11 śabdasparśarūparasagandhākhyaṃ vacanādānaviharaṇotsargānandākhyam etad daśavidhaṃ kāryaṃ buddhīndriyaiḥ prakāśitaṃ karmendriyāṇyāharanti dhārayanti ceti /
SKBh zu SāṃKār, 33.2, 1.9 pāyūpasthau ca vartamānāvutsargānandau kuruto nātītau nānāgatau /
SKBh zu SāṃKār, 34.2, 1.11 pāyvindriyaṃ pañcakᄆptam utsargaṃ karoti /
Viṣṇupurāṇa
ViPur, 1, 6, 8.1 yajñair āpyāyitā devā vṛṣṭyutsargeṇa vai prajāḥ /
ViPur, 3, 11, 13.2 utsargaṃ vai purīṣasya mūtrasya ca visarjanam //
ViPur, 3, 11, 14.2 kurvītānāpadi prājño mūtrotsargaṃ ca pārthiva //
ViPur, 3, 12, 29.1 śleṣmasiṃhānakotsargo nānnakāle praśasyate /
ViPur, 4, 5, 10.1 yasmānmām asaṃbhāṣyājñānata eva śayānasya śāpotsargam asau duṣṭaguruścakāra tasmāt tasyāpi dehaḥ patiṣyatīti śāpaṃ dattvā deham atyajat //
ViPur, 5, 11, 5.2 sāhāyyaṃ vaḥ kariṣyāmi vāyvambūtsargayojitam //
ViPur, 6, 1, 15.1 upavāsas tathāyāso vittotsargas tathā kalau /
Viṣṇusmṛti
ViSmṛ, 30, 2.1 tatas teṣām utsargaṃ bahiḥ kuryāt //
ViSmṛ, 30, 25.1 notsarge //
ViSmṛ, 54, 28.2 tasyotsargeṇa śudhyanti japyena tapasā tathā //
ViSmṛ, 60, 1.1 brāhme muhūrte utthāya mūtrapurīṣotsargaṃ kuryāt //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 13.1, 43.1 na cotsargasyāpavādān nivṛttir ityekabhavikaḥ karmāśayo 'nujñāyata iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 143.2 jalānte chandasāṃ kuryād utsargaṃ vidhivad bahiḥ //
YāSmṛ, 1, 144.2 upākarmaṇi cotsarge svaśākhāśrotriye tathā //
Amaraughaśāsana
AmarŚās, 1, 31.1 prāṇarandhradvayaṃ locanarandhradvayaṃ karṇarandhradvayaṃ mukharandhradvayam utsargarandhradvayam iti daśa dvārāṇi //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 41.2 mṛtyāvapānaṃ sotsargaṃ taṃ pañcatve hyajohavīt //
BhāgPur, 2, 10, 27.2 tataḥ pāyustato mitra utsarga ubhayāśrayaḥ //
BhāgPur, 11, 16, 36.1 gatyuktyutsargopādānam ānandasparśalakṣaṇam /
Garuḍapurāṇa
GarPur, 1, 96, 46.2 jalānte chandasāṃ kuryādutsargaṃ vidhivad bahiḥ //
GarPur, 1, 96, 47.2 upākarmaṇi cotsarge svaśākhaśrotriye mṛte //
GarPur, 1, 158, 31.1 mūtrotsargaṃ savicchinnaṃ tacchreyo guruśephasoḥ /
Hitopadeśa
Hitop, 2, 172.3 prāyaścittaṃ tu tasyaikaṃ jīvotsargo na cāparam //
Hitop, 3, 24.9 atha parasukham asahiṣṇuḥ svabhāvadaurjanyena sa kākas tasya mukhe purīṣotsargaṃ kṛtvā palāyitaḥ /
Mātṛkābhedatantra
MBhT, 11, 28.1 anenaiva vidhānena kūpādyutsargam ācaret /
MBhT, 11, 28.2 vāpīkūpataḍāgādi hy anenotsargam ācaret //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 32.0 etena karmendriyāṇām api vacanādānaviharaṇotsargānandeṣv apyayam eva hetuḥ //
Rājanighaṇṭu
RājNigh, Rogādivarga, 103.2 imamakhilamuditvā vargamutsargasiddhān pravadatu sa ca vidvān āmayapratyayāṃs tān //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 47.0 utsargo bahirniḥsaraṇaṃ saṃśodhanarūpameṣāṃ śāstroktamasti utsargaṃ vā vahantītyutsargiṇaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 47.0 utsargo bahirniḥsaraṇaṃ saṃśodhanarūpameṣāṃ śāstroktamasti utsargaṃ vā vahantītyutsargiṇaḥ //
ĀVDīp zu Ca, Sū., 28, 22.2, 2.0 saṃgotsargāv atīva ceti atīva saṅgaḥ apravṛttiḥ atyutsargastu atipravṛttiḥ //
ĀVDīp zu Ca, Cik., 1, 3, 35.2, 2.0 yadāpi trīṇi dravyāṇi nātyupayuñjīta pippalīṃ kṣāraṃ lavaṇam ityuktaṃ tathāpīha dravyāntarasaṃyuktānāṃ pippalīnām abhyāso na viruddhaḥ kiṃvā uktapippalīrasāyanavyatirekeṇotsargāpavādanyāyāt sa niṣedho jñeyaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 5.0 yastu rūpyabhave kaṭurase viruddhaḥ svāduḥ pāka uktaḥ sa utsargāpavādanyāyena jñeyaḥ //
Śukasaptati
Śusa, 1, 3.6 tasminkāle kayācit balākayā uḍḍīyamānayā tadaṅgopari purīṣotsargaḥ kṛtaḥ /
Haribhaktivilāsa
HBhVil, 3, 160.2 utsargaṃ vai purīṣasya mūtrasya ca visarjanam //
HBhVil, 3, 161.1 udaṅmukho divotsargaṃ viparītamukho niśi /
HBhVil, 3, 161.2 kurvītānāpadi prājño mūtrotsargaṃ ca pārthiva //
HBhVil, 3, 196.1 retomūtrapurīṣāṇām utsarge'nṛtabhāṣaṇe /
Mugdhāvabodhinī
MuA zu RHT, 1, 31.2, 2.0 asmin śarīre vartamāne kṣetrarūpe yeṣāṃ puṃsām ātmasaṃvedo na jātaḥ brahmajñānaṃ na jātaṃ teṣāṃ puṃsāmeva dehatyāgād ūrdhvaṃ śarīrotsargataḥ paścāt tadbrahma dūrataraṃ dūrāddūrataram ityarthaḥ //