Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 19.2 kūladvaye mahāpuṇyā narmadodadhigāminī //
SkPur (Rkh), Revākhaṇḍa, 21, 17.1 parvatādudadhiṃ yāvadubhe kūle na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 99.1 satyena tiṣṭhaty udadhirvāyuḥ satyena vāti hi /
SkPur (Rkh), Revākhaṇḍa, 72, 31.2 kecinmahodadhau līnāḥ praviṣṭā vindhyakandare //
SkPur (Rkh), Revākhaṇḍa, 83, 31.1 udadhikramaṇaśreṣṭho daśagrīvasya darpahā /
SkPur (Rkh), Revākhaṇḍa, 108, 3.3 udadhau ca śayānasya devadevasya cakriṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 32.1 nirgatā dānavāḥ kruddhā velā iva mahodadheḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 63.1 sarvaṃ prayāṇakaṃ gṛhya hyārūḍhau lavaṇodadhim /
SkPur (Rkh), Revākhaṇḍa, 209, 68.1 iti niścitya manasā pāpastaṃ lavaṇodadhau /
SkPur (Rkh), Revākhaṇḍa, 218, 46.1 tatra tīrthe tu rājendra narmadodadhisaṅgame /
SkPur (Rkh), Revākhaṇḍa, 226, 12.1 vicārya paramasthānaṃ narmadodadhisaṅgamam /