Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Ṛgveda
Aṣṭādhyāyī
Garbhopaniṣat
Lalitavistara
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Hitopadeśa
Kṛṣṇāmṛtamahārṇava
Rasaratnākara
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Gorakṣaśataka
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 6, 2, 10.2 devā udno dattodadhiṃ bhintta divas parjanyād antarikṣāt samudrāt tato no vṛṣṭyāvata //
AVPr, 6, 2, 11.0 devā yujo mitrāvaruṇāryamā yuktaṃ devāḥ sapītayo apāṃ napāt tanūnapān narāśaṃsa udno dattodadhiṃ bhintta divas parjanyād antarikṣāt samudrāt tato no vṛṣṭyāvateti //
Atharvaveda (Paippalāda)
AVP, 5, 15, 7.2 parjanyasya maruta udadhiṃ sānv ā hata bhadraṃ sasyaṃ pacyatāṃ modatāṃ jagat //
Atharvaveda (Śaunaka)
AVŚ, 1, 3, 8.1 viṣitaṃ te vastibilaṃ samudrasyodadher iva /
AVŚ, 4, 15, 6.1 abhi kranda stanayārdayodadhiṃ bhūmiṃ parjanya payasā sam aṅdhi /
AVŚ, 4, 15, 11.1 prajāpatiḥ salilād ā samudrād āpa īrayann udadhim ardayāti /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 9, 12.1 athāvagāhya samparigṛhyormimantam udadhiṃ kṛtvā trir udyutyā tamitor ājiṃ dhāvanti //
BaudhGS, 3, 9, 16.1 evam eva pārāyaṇasamāptau kāṇḍādidūrvāropaṇodadhidhāvanavarjam //
Bhāradvājagṛhyasūtra
BhārGS, 2, 5, 4.1 pūrṇa udadhirbhavati prajvalito 'gnir bhavati //
BhārGS, 3, 11, 6.0 athodadhiṃ kurvanti //
BhārGS, 3, 11, 8.0 evaṃ pārāyaṇasamāptāvanaśnatpārāyaṇam adhītyaitat kurvanty udakānte dūrvāropaṇodadhidhāvanavarjam //
Gopathabrāhmaṇa
GB, 2, 2, 5, 5.0 chidro hi yajño bhinna ivodadhir visravati //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 20, 11.1 udadhimūrmimantaṃ kṛtvā prācīmudīcīṃ vā diśam ā tamitor ājiṃ dhāvanti //
HirGS, 2, 20, 13.1 evaṃ pārāyaṇasamāptau dūrvāropaṇodadhidhāvanavarjam //
Jaiminīyabrāhmaṇa
JB, 1, 136, 11.0 udadhim ardayed vṛṣṭikāmaḥ //
JB, 1, 198, 12.0 tad yad anuṣṭupsu stuvanti yathā kumbhyāṃ sūpadastāsu mahodadhīn upadhāvayet tādṛk tat //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 7, 1.13 devā vasavyā agne soma sūryāpo dattodadhiṃ bhinta /
MS, 2, 4, 7, 2.1 devāḥ śarmaṇyā mitra varuṇāryamann apo dattodadhiṃ bhinta /
MS, 2, 4, 7, 3.1 devāḥ sapītayo 'pāṃ napān narāśaṃsāpo dattodadhiṃ bhinta /
MS, 2, 12, 3, 4.1 samudre te hṛdayam antar āyur apo dattodadhiṃ bhinta /
Mānavagṛhyasūtra
MānGS, 2, 10, 8.0 nadyudadhikūpataḍāgeṣu varuṇaṃ yajatyoṣadhivanaspatiṣu somam anādiṣṭadevateṣvagnim //
Ṛgveda
ṚV, 3, 45, 3.1 gambhīrāṁ udadhīṃr iva kratum puṣyasi gā iva /
ṚV, 7, 94, 12.2 ābhogaṃ hanmanā hatam udadhiṃ hanmanā hatam //
ṚV, 10, 67, 5.1 vibhidyā puraṃ śayathem apācīṃ nis trīṇi sākam udadher akṛntat /
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 2, 13.0 udanvan udadhau ca //
Garbhopaniṣat
GarbhOp, 1, 7.1 aho duḥkhodadhau magno na paśyāmi pratikriyām /
Lalitavistara
LalVis, 1, 58.1 jñānodadhiṃ śuddhamahānubhāvaṃ dharmeśvaraṃ sarvavidaṃ munīśam /
Mahābhārata
MBh, 1, 1, 206.1 hradānām udadhiḥ śreṣṭho gaur variṣṭhā catuṣpadām /
MBh, 1, 15, 12.1 devair asurasaṃghaiśca mathyatāṃ kalaśodadhiḥ /
MBh, 1, 15, 13.2 manthadhvam udadhiṃ devā vetsyadhvam amṛtaṃ tataḥ //
MBh, 1, 16, 18.2 udadher mathyamānasya mandareṇa surāsuraiḥ //
MBh, 1, 16, 32.2 nārāyaṇavacaḥ śrutvā balinaste mahodadheḥ /
MBh, 1, 65, 36.3 saṃśoṣecca mahodadhim /
MBh, 1, 113, 7.3 nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ /
MBh, 1, 164, 8.2 kṛtāntaṃ nāticakrāma velām iva mahodadhiḥ //
MBh, 1, 171, 19.1 ayaṃ tiṣṭhatu te vipra yadīcchasi mahodadhau /
MBh, 1, 219, 28.3 tena śabdena vitresur gaṅgodadhicarā jhaṣāḥ /
MBh, 2, 28, 31.2 na cainam atyagād vahnir velām iva mahodadhiḥ //
MBh, 2, 39, 15.2 samuddhūto ghanāpāye velām iva mahodadhiḥ //
MBh, 2, 45, 26.2 tad asmai kāṃsyam āhārṣīd vāruṇaṃ kalaśodadhiḥ //
MBh, 2, 49, 14.2 tam asmai śaṅkham āhārṣīd vāruṇaṃ kalaśodadhiḥ //
MBh, 3, 34, 29.2 itaretarayonī tau viddhi meghodadhī yathā //
MBh, 3, 86, 17.2 prabhāsaṃ codadhau tīrthaṃ tridaśānāṃ yudhiṣṭhira //
MBh, 3, 99, 17.2 praviśya caivodadhim aprameyaṃ jhaṣākulaṃ ratnasamākulaṃ ca //
MBh, 3, 101, 9.1 te praviśyodadhiṃ ghoraṃ nakragrāhasamākulam /
MBh, 3, 118, 9.1 tatrodadheḥ kaṃcid atītya deśaṃ khyātaṃ pṛthivyāṃ vanam āsasāda /
MBh, 3, 119, 3.2 prabhāsatīrthaṃ samprāpya puṇyaṃ tīrthaṃ mahodadheḥ /
MBh, 3, 160, 11.1 etaṃ parvatarājānaṃ samudraṃ ca mahodadhim /
MBh, 3, 166, 1.3 apaśyam udadhiṃ bhīmam apāmpatim athāvyayam //
MBh, 3, 215, 22.1 lohitasyodadheḥ kanyā krūrā lohitabhojanā /
MBh, 3, 216, 8.1 tasya śabdena mahatā samuddhūtodadhiprabham /
MBh, 3, 219, 40.1 lohitasyodadheḥ kanyā dhātrī skandasya sā smṛtā /
MBh, 3, 220, 25.2 meghatūryaravāś caiva kṣubdhodadhisamasvanāḥ //
MBh, 3, 222, 54.1 adhṛṣyaṃ varuṇasyeva nidhipūrṇam ivodadhim /
MBh, 3, 262, 33.2 mama laṅkā purī nāmnā ramyā pāre mahodadheḥ //
MBh, 3, 266, 44.1 anekaśatavistīrṇaṃ yojanānāṃ mahodadhim /
MBh, 4, 2, 13.2 hradānām udadhiḥ śreṣṭhaḥ parjanyo varṣatāṃ varaḥ //
MBh, 5, 47, 65.1 sa bāhubhyāṃ sāgaram uttitīrṣen mahodadhiṃ salilasyāprameyam /
MBh, 5, 108, 10.2 udadhestīram āsādya surabhiḥ kṣarate payaḥ //
MBh, 5, 115, 10.1 yathā nārāyaṇo lakṣmyāṃ jāhnavyāṃ ca yathodadhiḥ /
MBh, 5, 158, 37.2 prataremaṃ mahāgādhaṃ bāhubhyāṃ puruṣodadhim //
MBh, 6, 89, 11.3 vegena mahatā rājan parvakāle yathodadhiḥ //
MBh, 6, 92, 11.2 pratariṣye mahāpāraṃ bhujābhyāṃ samarodadhim /
MBh, 6, 114, 71.1 āsīd gāṅga ivāvarto muhūrtam udadher iva /
MBh, 7, 35, 13.2 āsīd gāṅga ivāvarto muhūrtam udadher iva //
MBh, 7, 131, 20.1 caṇḍavātābhisṛṣṭānām udadhīnām iva svanaḥ /
MBh, 7, 131, 124.1 prāyād atimahāghoraṃ yamakṣayamahodadhim /
MBh, 8, 21, 12.1 tam udadhinibham ādravad balī tvaritataraiḥ samabhidrutaṃ paraiḥ /
MBh, 9, 18, 32.2 notsahetābhyatikrāntuṃ velām iva mahodadhiḥ //
MBh, 9, 25, 24.2 bhīmaḥ saṃcukṣubhe kruddhaḥ parvaṇīva mahodadhiḥ //
MBh, 10, 6, 11.2 udadher iva vāryoghān pāvako vaḍavāmukhaḥ //
MBh, 12, 8, 32.1 yathaiva pūrṇād udadheḥ syandantyāpo diśo daśa /
MBh, 12, 28, 36.1 yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau /
MBh, 12, 28, 45.2 na mṛtyum ativartante velām iva mahodadhiḥ //
MBh, 12, 39, 2.2 yathā candrodaye rājan vardhamāno mahodadhiḥ //
MBh, 12, 122, 28.2 parvatānāṃ patiṃ meruṃ saritāṃ ca mahodadhim //
MBh, 12, 125, 29.1 himavān vā mahāśailaḥ samudro vā mahodadhiḥ /
MBh, 12, 152, 12.2 nityaṃ gambhīratoyābhir āpagābhir ivodadhiḥ /
MBh, 12, 168, 15.1 yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau /
MBh, 12, 172, 14.2 mahatām api kāyānāṃ sūkṣmāṇāṃ ca mahodadhau //
MBh, 12, 289, 60.2 śailāṃśca kṛtsnān udadhīṃśca ghorān nadīśca sarvāḥ savanān ghanāṃśca //
MBh, 12, 290, 68.1 vedāntagamanadvīpaṃ sarvabhūtadayodadhim /
MBh, 12, 331, 2.2 āmathya matimanthena jñānodadhim anuttamam //
MBh, 12, 335, 3.2 havyakavyabhujo viṣṇor udakpūrve mahodadhau /
MBh, 12, 335, 27.2 rasāṃ viviśatustūrṇam udakpūrve mahodadhau //
MBh, 12, 335, 54.1 sthāpayitvā hayaśira udakpūrve mahodadhau /
MBh, 12, 336, 22.1 tebhyo mahodadhiścainaṃ prāptavān dharmam uttamam /
MBh, 12, 339, 10.2 eko vāyur bahudhā vāti loke mahodadhiścāmbhasāṃ yonir ekaḥ /
MBh, 13, 14, 132.1 dārayed yanmahīṃ kṛtsnāṃ śoṣayed vā mahodadhim /
MBh, 13, 38, 25.1 nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ /
MBh, 13, 76, 25.1 na duṣyatyanilo nāgnir na suvarṇaṃ na codadhiḥ /
MBh, 13, 138, 9.1 marutaścūrṇitān paśya ye 'hasanta mahodadhim /
Rāmāyaṇa
Rām, Bā, 1, 64.1 tataḥ sugrīvasahito gatvā tīraṃ mahodadheḥ /
Rām, Ay, 46, 71.2 bhāryā codadhirājasya loke 'smin sampradṛśyase //
Rām, Ār, 45, 29.2 mahodadhim ivākṣobhyam ahaṃ rāmam anuvratā //
Rām, Ār, 63, 22.1 sampūrṇam api ced adya pratareyaṃ mahodadhim /
Rām, Ki, 39, 33.2 abhigamya mahānādaṃ tīrthenaiva mahodadhim //
Rām, Ki, 52, 12.2 eṣa prasravaṇaḥ śailaḥ sāgaro 'yaṃ mahodadhiḥ //
Rām, Ki, 59, 7.2 dakṣiṇasyodadhestīre vindhyo 'yam iti niścitaḥ //
Rām, Su, 1, 99.1 rāghavasya kule jātair udadhiḥ parivardhitaḥ /
Rām, Su, 1, 190.2 nipatya tīre ca mahodadhestadā dadarśa laṅkām amarāvatīm iva //
Rām, Su, 2, 5.2 jagāma vegavāṃl laṅkāṃ laṅghayitvā mahodadhim //
Rām, Su, 4, 2.1 lokasya pāpāni vināśayantaṃ mahodadhiṃ cāpi samedhayantam /
Rām, Su, 24, 22.1 vidhamecca purīṃ laṅkāṃ śoṣayecca mahodadhim /
Rām, Su, 28, 28.2 śaknuyāṃ na tu samprāptuṃ paraṃ pāraṃ mahodadheḥ //
Rām, Su, 28, 33.2 śatayojanavistīrṇaṃ laṅghayeta mahodadhim //
Rām, Su, 28, 34.2 na tu śakṣyāmi samprāptuṃ paraṃ pāraṃ mahodadheḥ //
Rām, Su, 32, 37.2 praviṣṭo nagarīṃ laṅkāṃ laṅghayitvā mahodadhim //
Rām, Su, 35, 43.2 udadher aprameyasya pāraṃ vānarapuṃgava //
Rām, Su, 36, 8.1 laṅkāyā duṣpraveśatvād dustaratvānmahodadheḥ /
Rām, Su, 37, 24.1 kathaṃ nu khalu duṣpāraṃ tariṣyanti mahodadhim /
Rām, Su, 45, 13.2 kapeḥ kumārasya ca vīkṣya saṃyugaṃ nanāda ca dyaur udadhiśca cukṣubhe //
Rām, Su, 50, 12.2 iha yaḥ punar āgacchet paraṃ pāraṃ mahodadhiḥ //
Rām, Su, 56, 7.2 udadher dakṣiṇaṃ pāraṃ kāṅkṣamāṇaḥ samāhitaḥ //
Rām, Su, 56, 13.2 mainākam iti vikhyātaṃ nivasantaṃ mahodadhau //
Rām, Su, 56, 44.3 dakṣiṇaṃ tīram udadher laṅkā yatra ca sā purī //
Rām, Su, 66, 8.1 kathaṃ nu khalu duṣpāraṃ tariṣyanti mahodadhim /
Rām, Yu, 4, 75.2 viniviṣṭāḥ paraṃ pāraṃ kāṅkṣamāṇā mahodadheḥ //
Rām, Yu, 13, 14.1 khānitaḥ sagareṇāyam aprameyo mahodadhiḥ /
Rām, Yu, 13, 14.2 kartum arhati rāmasya jñāteḥ kāryaṃ mahodadhiḥ //
Rām, Yu, 14, 18.2 sadhūmaparivṛttormiḥ sahasābhūnmahodadhiḥ //
Rām, Yu, 15, 10.1 evam uktvodadhir naṣṭaḥ samutthāya nalastataḥ /
Rām, Yu, 15, 11.2 pituḥ sāmarthyam āsthāya tattvam āha mahodadhiḥ //
Rām, Yu, 15, 21.2 babhūva tumulaḥ śabdastadā tasminmahodadhau //
Rām, Yu, 15, 25.2 badhnantaḥ sāgare setuṃ jagmuḥ pāraṃ mahodadheḥ //
Rām, Yu, 18, 7.2 asaṃkhyeyān anirdeśyān paraṃ pāram ivodadheḥ //
Rām, Yu, 32, 26.2 samaye pūryamāṇasya vegā iva mahodadheḥ //
Rām, Yu, 63, 28.2 vānarendrā mahātmāno velām iva mahodadhiḥ //
Rām, Yu, 101, 9.2 pratijñaiṣā vinistīrṇā baddhvā setuṃ mahodadhau //
Rām, Yu, 106, 15.2 rāvaṇo nātivarteta velām iva mahodadhiḥ //
Rām, Utt, 5, 21.1 dakṣiṇasyodadhestīre trikūṭo nāma parvataḥ /
Rām, Utt, 28, 18.1 gṛhītvā taṃ tu naptāraṃ praviṣṭaḥ sa mahodadhim /
Rām, Utt, 30, 40.2 nītaḥ saṃnihitaścaiva aryakeṇa mahodadhau //
Rām, Utt, 31, 18.1 calopalajalāṃ puṇyāṃ paścimodadhigāminīm /
Rām, Utt, 35, 4.1 dṛṣṭvodadhiṃ viṣīdantīṃ tadaiṣa kapivāhinīm /
Amarakośa
AKośa, 1, 260.1 udanvānudadhiḥ sindhuḥ sarasvānsāgaro 'rṇavaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 8.2 paścimodadhigāḥ śīghravahā yāś cāmalodakāḥ //
AHS, Śār., 6, 69.1 ārohed go'śvayānaṃ ca taren nadahradodadhīn /
AHS, Nidānasthāna, 13, 38.2 himānilodadhyanilair bhallātakapikacchujaiḥ //
AHS, Cikitsitasthāna, 7, 56.2 mahodadheḥ samudbhūtā śrīśaśāṅkāmṛtaiḥ saha //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 19.1 śaṃkhodadhimalau śītau kaṣāyāvatilekhanau /
Bhallaṭaśataka
BhallŚ, 1, 81.2 avaktavye pāte jananayananāthasya śaśinaḥ kṛtaṃ snehasyāntocitam udadhimukhyair nanu jaḍaiḥ //
Bodhicaryāvatāra
BoCA, 2, 1.2 saddharmaratnasya ca nirmalasya buddhātmajānāṃ ca guṇodadhīnām //
BoCA, 2, 23.1 svarāṅgasāgaraiḥ stotraiḥ staumi cāhaṃ guṇodadhīn /
BoCA, 8, 113.1 jñātvā sadoṣam ātmānaṃ parānapi guṇodadhīn /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 245.1 atha sāṃyātrikaṃ kaṃcid gamiṣyantaṃ mahodadhim /
BKŚS, 18, 337.2 cetaye yāvad ātmānaṃ loṭantam udadhes taṭe //
BKŚS, 18, 693.2 parisaṃsthāpayantau tām atarāva mahodadhim //
BKŚS, 19, 132.2 tāsām evānubhāvena saṃterus te mahodadhim //
BKŚS, 19, 181.2 tadā tyaktumanaḥ prāṇān prāvivikṣaṃ mahodadhim //
Daśakumāracarita
DKCar, 2, 2, 158.1 tāvad evodagād udadher udayācalendrapadmarāgaśṛṅgakalpaṃ kalpadrumahemapallavāpīḍapāṭalaṃ pataṅgamaṇḍalam //
DKCar, 2, 8, 21.0 tadarthānuṣṭhānena cāvarjitaśaktisiddhir askhalitaśāsanaḥ śādhi ciramudadhimekhalāmurvīm iti //
DKCar, 2, 9, 26.0 ataḥ puṣpapurarājye mānasārarājye ca rājavāhanam abhiṣicyāvaśiṣṭāni rājyāni navabhyaḥ kumārebhyo yathocitaṃ sampradāya te kumārā rājavāhanājñāvidhāyinas tadaikamatyā vartamānāścaturudadhimekhalāṃ vasuṃdharāṃ samuddhṛtya kaṇṭakānupabhuñjanti tathā vidheyaṃ svāminā iti //
Divyāvadāna
Divyāv, 19, 96.2 mahodadhīnāmudakaṃ kṣayaṃ vrajenmaharṣayaḥ syur na mṛṣābhidhāyinaḥ //
Divyāv, 19, 168.2 mahodadhīnāmudakaṃ kṣayaṃ vrajenmaharṣayaḥ syur na mṛṣābhidhāyinaḥ //
Harivaṃśa
HV, 30, 18.1 uttarānte samudrasya kṣīrodasyāmṛtodadheḥ /
Harṣacarita
Harṣacarita, 1, 254.1 tatra pāśupatasyaika evābhavad bhūbhāra ivācalakulasthitiḥ sthiraś caturudadhigambhīro 'rthapatiriti nāmnā samagrāgrajanmacakracūḍāmaṇirmahātmā sūnuḥ //
Kirātārjunīya
Kir, 14, 36.2 śanair apūrṇapratikārapelave niveśayantaṃ nayane balodadhau //
Kāvyādarśa
KāvĀ, 1, 73.2 bhūḥ khurakṣuṇṇanāgāsṛglohitād udadher iti //
KāvĀ, 1, 74.1 mahī mahāvarāheṇa lohitād uddhṛtodadheḥ /
Kūrmapurāṇa
KūPur, 1, 27, 24.2 parvatodadhivāsinyo hyaniketāḥ parantapa //
KūPur, 1, 47, 26.2 krauñcadvīpastato viprā veṣṭayitvā ghṛtodadhim //
KūPur, 1, 48, 5.1 svādūdakenodadhinā puṣkaraḥ parivāritaḥ /
KūPur, 2, 40, 31.1 tato gaccheta rājendra narmadodadhisaṃgamam /
KūPur, 2, 40, 32.1 tatra snātvā naro rājan narmadodadhisaṃgame /
KūPur, 2, 43, 26.1 dvīpāṃśca parvatāṃścaiva varṣāṇyatha mahodadhīn /
KūPur, 2, 43, 43.2 atyantasalilaughaiśca velā iva mahodadhiḥ //
Laṅkāvatārasūtra
LAS, 1, 1.6 aśrauṣīdrāvaṇo rākṣasādhipatistathāgatādhiṣṭhānāt bhagavān kila sāgaranāgarājabhavanāduttīrya anekaśakrabrahmanāgakanyākoṭibhiḥ parivṛtaḥ puraskṛtaḥ samudrataraṃgānavalokya ālayavijñānodadhipravṛttivijñānapavanaviṣaye preritāstebhyaḥ saṃnipatitebhyaścittānyavalokya tasminneva sthitaḥ udānamudānayati sma yannvahaṃ gatvā bhagavantamadhyeṣya laṅkāṃ praveśayeyam /
LAS, 2, 72.2 udadheścandrasūryāṇāṃ pramāṇaṃ brūhi me katham //
LAS, 2, 101.39 tasmāttarhi mahāmate bodhisattvena mahāsattvena svasiddhāntakuśalena punarapi mahāmatirāha deśayatu me bhagavān cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṃ buddhabodhisattvānuyātaṃ svacittadṛśyagocaravisaṃyojanaṃ sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṃ sarvabuddhapravacanahṛdayaṃ laṅkāpurigirimalaye nivāsino bodhisattvān ārabhyodadhitaraṃgālayavijñānagocaraṃ dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva /
LAS, 2, 101.43 yathā mahāmate cakṣurvijñāne evaṃ sarvendriyaparamāṇuromakūpeṣu yugapatpravṛttikramaviṣayādarśabimbadarśanavat udadheḥ pavanāhatā iva mahāmate viṣayapavanacittodadhitaraṃgā avyucchinnahetukriyālakṣaṇā anyonyavinirmuktāḥ karmajātilakṣaṇasuvinibaddharūpasvabhāvānavadhāriṇo mahāmate pañca vijñānakāyāḥ pravartante /
LAS, 2, 101.43 yathā mahāmate cakṣurvijñāne evaṃ sarvendriyaparamāṇuromakūpeṣu yugapatpravṛttikramaviṣayādarśabimbadarśanavat udadheḥ pavanāhatā iva mahāmate viṣayapavanacittodadhitaraṃgā avyucchinnahetukriyālakṣaṇā anyonyavinirmuktāḥ karmajātilakṣaṇasuvinibaddharūpasvabhāvānavadhāriṇo mahāmate pañca vijñānakāyāḥ pravartante /
LAS, 2, 101.52 kalyāṇamitrajinapuraskṛtairmahāmate śakyaṃ cittamanovijñānaṃ svacittadṛśyasvabhāvagocaravikalpasaṃsārabhavodadhiṃ karmatṛṣṇājñānahetukaṃ tartum /
LAS, 2, 101.55 taraṃgā hyudadher yadvat pavanapratyayeritāḥ /
LAS, 2, 104.1 na cānyena ca nānanyena taraṃgā hyudadhermatāḥ /
LAS, 2, 105.1 udadheḥ pariṇāmo'sau taraṃgāṇāṃ vicitratā /
LAS, 2, 107.1 udadheśca taraṃgāṇāṃ yathā nāsti viśeṣaṇam /
LAS, 2, 113.1 udadhistaraṃgabhāvena nṛtyamāno vibhāvyate /
LAS, 2, 114.1 bālānāṃ buddhivaikalyādālayaṃ hyudadhiryathā /
LAS, 2, 117.1 udadheryathā taraṃgā hi darpaṇe supine yathā /
Liṅgapurāṇa
LiPur, 1, 21, 9.1 mahodadhīnāṃ prabhave dvīpānāṃ prabhave namaḥ /
LiPur, 1, 39, 17.1 parvatodadhivāsinyo hyaniketāśrayāstu tāḥ /
LiPur, 1, 46, 4.1 kṣārodekṣurasodaś ca surodaś ca ghṛtodadhiḥ /
LiPur, 1, 53, 27.1 svādūdakenodadhinā puṣkaraḥ parivāritaḥ /
Matsyapurāṇa
MPur, 43, 18.2 saptodadhiparikṣiptā kṣāttreṇa vidhinā jitā //
MPur, 51, 9.1 sa mṛto'tharvaṇaḥ putro mathitaḥ puṣkarodadhiḥ /
MPur, 57, 12.2 lalāṭamindorudadhipriyāya keśāḥ suṣumnādhipateḥ prapūjyāḥ //
MPur, 61, 17.2 bhaviṣyatyudadhirvahne tadā devatvamāpsyasi //
MPur, 121, 23.2 sā cakṣusī tayormadhye praviṣṭā paścimodadhim //
MPur, 121, 70.2 nāmnā te vai jayā nāma dvādaśodadhisaṃnibhāḥ //
MPur, 121, 74.1 udagāyatā udīcyāṃ tu avagāḍhā mahodadhim /
MPur, 121, 75.1 pratīcīmāyatāste vai pratiṣṭhāste mahodadhim /
MPur, 121, 78.1 ityete parvatāviṣṭāś catvāro lavaṇodadhim /
MPur, 122, 3.1 tenāvṛtaḥ samudro'yaṃ dvīpena lavaṇodadhiḥ /
MPur, 123, 18.2 svādūdakenodadhinā puṣkaraḥ parivāritaḥ //
MPur, 123, 31.1 āpūryamāṇo hyudadhirātmanaivābhipūryate /
MPur, 123, 35.2 dvirāpatvāt smṛto dvīpo dadhanāccodadhiḥ smṛtaḥ //
MPur, 128, 80.1 dvīpānāmudadhīnāṃ ca parvatānāṃ tathaiva ca /
MPur, 137, 27.2 parivārya yayurhṛṣṭāḥ sāyudhāḥ paścimodadhim //
MPur, 137, 33.2 sa rathavaragato bhavaḥ samartho hyudadhimagāttripuraṃ punarnihantum //
MPur, 140, 12.2 anye vidāritāścakraiḥ patanti hyudadherjale //
MPur, 159, 40.3 suravadana kumudakānanavikāsanendo kumāra jaya ditijakulamahodadhivaḍavānala //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 25, 3.0 mathanatvaṃ nāma balavṛttinirodhanam udadhimathanavat //
Suśrutasaṃhitā
Su, Cik., 35, 30.2 pavanāviddhatoyasya velā vegamivodadheḥ //
Su, Utt., 39, 73.2 yathā vegāgame velāṃ chādayitvā mahodadheḥ //
Su, Utt., 66, 3.2 chinnaśāstrārthasaṃdehaṃ sūkṣmāgādhāgamodadhim //
Tantrākhyāyikā
TAkhy, 1, 430.1 asamarthā vayaṃ mahodadhivigrahāya //
TAkhy, 1, 442.1 evam ukto mahodadhiś cintayāmāsa //
Viṣṇupurāṇa
ViPur, 1, 9, 138.1 bhṛgoḥ khyātyāṃ samutpannā śrīḥ pūrvam udadheḥ punaḥ /
ViPur, 1, 19, 62.1 tato daityā dānavāśca parvatais taṃ mahodadhau /
ViPur, 2, 3, 28.2 maitreya valayākāraḥ sthitaḥ kṣārodadhirbahiḥ //
ViPur, 2, 4, 1.3 saṃveṣṭya kṣāram udadhiṃ plakṣadvīpastathā sthitaḥ //
ViPur, 2, 4, 86.1 svādūdakenodadhinā puṣkaraḥ pariveṣṭitaḥ /
ViPur, 2, 12, 35.2 dvīpānām udadhīnāṃ ca parvatānāṃ ca kīrtitaḥ //
ViPur, 2, 14, 11.2 tadvadākhilavijñānajalavīcyudadhirbhavān //
ViPur, 5, 28, 7.2 aniruddho raṇe ruddho vīryodadhirariṃdamaḥ //
ViPur, 5, 37, 11.2 jajñe sa cairakāścūrṇaḥ prakṣiptastairmahodadhau //
ViPur, 5, 38, 9.1 plāvayāmāsa tāṃ śūnyāṃ dvārakāṃ ca mahodadhiḥ /
ViPur, 5, 38, 10.1 nātikrāntumalaṃ brahmaṃstadadyāpi mahodadhiḥ /
Viṣṇusmṛti
ViSmṛ, 1, 15.2 dvīpānām udadhīnāṃ ca sthānāni vividhāni ca //
Yājñavalkyasmṛti
YāSmṛ, 3, 10.1 gantrī vasumatī nāśam udadhir daivatāni ca /
Abhidhānacintāmaṇi
AbhCint, 2, 4.2 udadhidvīpadiśo daśa bhavanādhīśāḥ kumārāntāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 15.2 rūpaṃ sa jagṛhe mātsyaṃ cākṣuṣodadhisamplave //
BhāgPur, 1, 3, 16.2 surāsurāṇām udadhiṃ mathnatāṃ mandarācalam //
BhāgPur, 1, 8, 34.1 bhārāvatāraṇāyānye bhuvo nāva ivodadhau /
BhāgPur, 2, 7, 24.1 yasmā adādudadhirūḍhabhayāṅgavepo mārgaṃ sapadyaripuraṃ haravaddidhakṣoḥ /
BhāgPur, 3, 17, 26.1 sa varṣapūgān udadhau mahābalaś caran mahormīñchvasaneritān muhuḥ /
BhāgPur, 3, 24, 44.2 pratyakpraśāntadhīr dhīraḥ praśāntormir ivodadhiḥ //
BhāgPur, 3, 29, 42.1 sravanti sarito bhītā notsarpaty udadhir yataḥ /
BhāgPur, 8, 6, 33.2 nadanta udadhiṃ ninyuḥ śaktāḥ parighabāhavaḥ //
BhāgPur, 8, 7, 18.1 nirmathyamānādudadherabhūdviṣaṃ maholbaṇaṃ hālahalāhvamagrataḥ /
BhāgPur, 8, 8, 6.1 kaustubhākhyamabhūdratnaṃ padmarāgo mahodadheḥ /
BhāgPur, 8, 8, 32.1 athodadhermathyamānāt kāśyapairamṛtārthibhiḥ /
Bhāratamañjarī
BhāMañj, 6, 94.2 samāsanaḥ samākāro nistaraṅga ivodadhiḥ //
BhāMañj, 7, 8.2 dugdhodadheriva śrīmaccandramaṇḍalamudyatam //
BhāMañj, 7, 248.2 saindhavārthinamāyāntaṃ velāśaila ivodadhim //
BhāMañj, 11, 100.1 svakarmamudrite loke niyatau pralayodadhau /
BhāMañj, 13, 788.1 abhyāsena samībhūte nistaraṅga ivodadhau /
BhāMañj, 13, 879.1 na śocāmi svasatvastho nistaraṅga ivodadhiḥ /
BhāMañj, 13, 895.1 iti pṛṣṭo 'vadaddaityo niḥsyandodadhidhairyabhūḥ /
BhāMañj, 13, 1067.2 nistaraṅgodadhinibhā yuktāḥ paśyanti nirbhayāḥ //
BhāMañj, 13, 1780.1 atha kṛṣṇābhyanujñāto nistaraṅga ivodadhiḥ /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 21.1 majjāṃ patati nirghoṣaḥ saṃsthitodadhibhīṣaṇaḥ /
Garuḍapurāṇa
GarPur, 1, 1, 24.1 surāsurāṇāmudadhiṃ mathnatāṃ mandarācalam /
GarPur, 1, 25, 5.3 evaṃ mantramaheśvarasiddhavidyātmakaḥ parāmṛtārṇavaḥ sarvabhūto diksamastaṣaḍaṅgaḥ sadāśivārṇavapayaḥpūrṇodadhipakṣaśrīmān āspadātmakaḥ vidyomāpūrṇajñatvakartṛtvalakṣaṇajyeṣṭhācakrarudraśaktyātmakakarṇikaḥ /
GarPur, 1, 56, 20.1 svādūdakenodadhinā puṣkaraḥ pariveṣṭitaḥ /
GarPur, 1, 68, 7.1 mahodadhau sariti vā pavarta kānane 'pi vā /
GarPur, 1, 73, 16.1 ākarān samatītānām udadhes tīrasannidhau /
GarPur, 1, 89, 53.2 tānnamasyāmyahaṃ sarvānpitṝn apyudadhāvapi //
Hitopadeśa
Hitop, 4, 76.1 yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 68.2 hariṃ vadasva kalyāṇi saṃsārodadhinaur hariḥ //
Rasaratnākara
RRĀ, Ras.kh., 8, 132.2 bhṛgupātāt pūrvabhāge krośodadhikapāṭake //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 1.2 avanirudadhivastrā gauḥ kṣamā kṣauṇir urvī kurapi vasumatīrā kāśyapī ratnagarbhā //
Ānandakanda
ĀK, 1, 11, 28.1 tyāge roṣe ca kālāgnirgāmbhīryeṇa mahodadhiḥ /
ĀK, 1, 13, 8.1 vihāya tadraktavastraṃ snātvā kṣīramahodadhau /
ĀK, 1, 13, 9.1 vāyunā tadrajovastraṃ kṣiptaṃ kṣīramahodadhau /
ĀK, 1, 24, 167.1 nātikrāmati maryādā velāmiva mahodadhiḥ /
Āryāsaptaśatī
Āsapt, 2, 113.1 iha vahati bahu mahodadhivibhūṣaṇā mānagarvam iyam urvī /
Āsapt, 2, 445.2 saṃvṛṇute'drīnudadhir nidāghanadyo na bhekam api //
Gorakṣaśataka
GorŚ, 1, 2.2 jñānāmodamahodadhiḥ samabhavad yatrādināthaḥ svayaṃ vyaktāvyaktaguṇādhikaṃ tam aniśaṃ śrīmīnanāthaṃ bhaje //
Janmamaraṇavicāra
JanMVic, 1, 3.0 iha khalu nikhilajagadātmā sarvottīrṇaś ca sarvamayaś ca vikalpāsaṃkucitasaṃvitprakāśarūpaḥ anavacchinnacidānandaviśrāntaḥ prasaradaviralavicitrapañcavāhavāhavāhinīmahodadhiḥ niratiśayasvātantryasīmani pragalbhamānaḥ sarvaśaktikhacita eka eva asti saṃvid ātmā maheśvaraḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 19.2 kūladvaye mahāpuṇyā narmadodadhigāminī //
SkPur (Rkh), Revākhaṇḍa, 21, 17.1 parvatādudadhiṃ yāvadubhe kūle na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 99.1 satyena tiṣṭhaty udadhirvāyuḥ satyena vāti hi /
SkPur (Rkh), Revākhaṇḍa, 72, 31.2 kecinmahodadhau līnāḥ praviṣṭā vindhyakandare //
SkPur (Rkh), Revākhaṇḍa, 83, 31.1 udadhikramaṇaśreṣṭho daśagrīvasya darpahā /
SkPur (Rkh), Revākhaṇḍa, 108, 3.3 udadhau ca śayānasya devadevasya cakriṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 32.1 nirgatā dānavāḥ kruddhā velā iva mahodadheḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 63.1 sarvaṃ prayāṇakaṃ gṛhya hyārūḍhau lavaṇodadhim /
SkPur (Rkh), Revākhaṇḍa, 209, 68.1 iti niścitya manasā pāpastaṃ lavaṇodadhau /
SkPur (Rkh), Revākhaṇḍa, 218, 46.1 tatra tīrthe tu rājendra narmadodadhisaṅgame /
SkPur (Rkh), Revākhaṇḍa, 226, 12.1 vicārya paramasthānaṃ narmadodadhisaṅgamam /