Occurrences

Rasārṇava

Rasārṇava
RArṇ, 2, 81.1 śatamaṣṭottaraṃ caivamarghyapātrodakena tu /
RArṇ, 3, 15.2 gṛhītvā codakaṃ tena lepayedbhūmimaṇḍalam //
RArṇ, 3, 26.2 udake vinyaseddevi caturaśīticaṇḍikāḥ //
RArṇ, 4, 13.2 taptodake taptacullyāṃ na kuryācchītale kriyām //
RArṇ, 12, 213.1 viṣodakaṃ viṣasamaṃ ghṛtavacca ghṛtodakam /
RArṇ, 12, 234.1 mayā saṃjīvanī vidyā dattā codakarūpiṇī /
RArṇ, 12, 239.0 tatrāpyudakamālokya parīkṣyeta surārcite //
RArṇ, 12, 255.1 athavodakamādāya pāradaṃ ca manaḥśilām /
RArṇ, 12, 259.1 uṣṇodakavidhiṃ vakṣye samāhitamanāḥ śṛṇu /
RArṇ, 12, 259.2 paśyeduṣṇodakaṃ yatra vāsaṃ tatraiva kārayet //
RArṇ, 12, 262.1 tatra kampeśvaro devas tatrāstyuṣṇodakaṃ dhruvam /
RArṇ, 12, 262.3 paścāduṣṇodake kuṇḍe vidhiṃ kuryād yathoditaḥ //
RArṇ, 12, 266.1 uṣṇodakaṃ ca kāsīsaṃ gandhapāṣāṇasaṃyutam /
RArṇ, 12, 270.1 uṣṇodakena bhallātaṃ tilapiṣṭaṃ ca bhakṣayet /
RArṇ, 12, 273.2 uṣṇodakena saṃmardya dhamanāt khoṭatāṃ vrajet //
RArṇ, 12, 276.1 kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet /
RArṇ, 12, 286.1 kiṣkindhyāparvate ramye pampātīre tṛṇodakam /
RArṇ, 12, 307.1 atha tenodakenaiva kṣīrārdhaṃ pāyasaṃ pacet /
RArṇ, 12, 312.1 tenodakena saṃmardya abhrakaṃ kvāthayet priye /
RArṇ, 12, 382.1 yasya yo vidhirāmnāta udakasya śivāgame /
RArṇ, 17, 107.1 kṣārodakaniṣekācca tadvad bījamanekadhā /