Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 3, 22.2 śayāne tasmiṃs tad udakaṃ tasthau //
MBh, 1, 3, 27.3 ayam asmy atra kedārakhaṇḍe niḥsaramāṇam udakam avāraṇīyaṃ saṃroddhuṃ saṃviṣṭo bhagavacchabdaṃ śrutvaiva sahasā vidārya kedārakhaṇḍaṃ bhavantam upasthitaḥ /
MBh, 1, 3, 136.2 athottaṅkas te kuṇḍale bhūmau nikṣipyodakārthaṃ pracakrame //
MBh, 1, 16, 27.1 atha tasya samudrasya tajjātam udakaṃ payaḥ /
MBh, 1, 19, 3.2 mahāntam udakāgādhaṃ kṣobhyamāṇaṃ mahāsvanam /
MBh, 1, 22, 1.3 meghān ājñāpayāmāsa varṣadhvam udakaṃ śubham /
MBh, 1, 23, 7.1 vahāsmān aparaṃ dvīpaṃ suramyaṃ vipulodakam /
MBh, 1, 27, 9.2 kliśyamānān mandabalān goṣpade saṃplutodake //
MBh, 1, 39, 23.2 phalapatrodakaṃ gṛhya rājñe nāgo 'tha takṣakaḥ //
MBh, 1, 39, 24.3 phalapatrodakaṃ nāma pratigrāhayituṃ nṛpam //
MBh, 1, 46, 9.1 sa kṣipram udakaṃ spṛṣṭvā roṣād idam uvāca ha /
MBh, 1, 55, 3.14 abhimantritenodakena ṛṣibhiścābhicārakaiḥ /
MBh, 1, 64, 18.1 mālinīm abhito rājan nadīṃ puṇyāṃ sukhodakām /
MBh, 1, 65, 7.6 svāgataṃ te mahārāja phalamūlodakaṃ ca naḥ /
MBh, 1, 73, 15.1 sa nāhuṣaḥ prekṣamāṇa udapānaṃ gatodakam /
MBh, 1, 93, 7.2 vane puṇyakṛtāṃ śreṣṭhaḥ svādumūlaphalodake //
MBh, 1, 116, 31.5 udakaṃ kṛtavāṃstatra purohitamate sthitaḥ /
MBh, 1, 118, 28.2 udakaṃ cakrire tasya sarvāśca kuruyoṣitaḥ /
MBh, 1, 118, 28.6 dadur dharmodakaṃ sarve sarvāśca kuruyoṣitaḥ //
MBh, 1, 118, 29.1 kṛtodakāṃstān ādāya pāṇḍavāñ śokakarśitān /
MBh, 1, 119, 29.5 udakakrīḍanaṃ nāma kārayāmāsa bhārata //
MBh, 1, 119, 43.18 udakakrīḍanārthāni kārayāmāsa bhārata /
MBh, 1, 122, 31.15 atha piṣṭodakenainaṃ lobhayanti kumārakāḥ /
MBh, 1, 122, 31.21 piṣṭodakaṃ suto yasya pītvā kṣīrasya tṛṣṇayā /
MBh, 1, 137, 14.7 udakaṃ kartukāmā vai pāṇḍavānāṃ mahātmanām /
MBh, 1, 137, 15.2 udakaṃ pāṇḍuputrāṇāṃ dhṛtarāṣṭro 'mbikāsutaḥ //
MBh, 1, 137, 16.4 kuntīm ārtāśca śocanta udakaṃ cakrire janāḥ /
MBh, 1, 137, 16.53 tasya vikranditaṃ śrutvā udakaṃ ca prasiñcataḥ /
MBh, 1, 137, 16.57 tacca tebhyaḥ sa udakaṃ vipraṣiñcatu bhārata /
MBh, 1, 138, 6.1 āgamaṃste vanoddeśam alpamūlaphalodakam /
MBh, 1, 138, 14.4 pītodakāste sarve 'pi pariśramavaśāt punaḥ /
MBh, 1, 145, 34.9 mama piṇḍodakanidhiṃ kathaṃ tyakṣyāmi putrakam /
MBh, 1, 176, 18.2 candanodakasiktaśca mālyadāmaiśca śobhitaḥ //
MBh, 1, 199, 25.22 abhiṣekodakaklinnaṃ sarvābharaṇabhūṣitam /
MBh, 1, 215, 11.1 yuvāṃ hyudakadhārāstā bhūtāni ca samantataḥ /
MBh, 1, 216, 1.4 ādityam udake devaṃ nivasantaṃ jaleśvaram //
MBh, 2, 5, 25.1 kaccid durgāṇi sarvāṇi dhanadhānyāyudhodakaiḥ /
MBh, 2, 46, 26.2 apaśyaṃ nalinīṃ pūrṇām udakasyeva bhārata //
MBh, 2, 71, 20.2 evaṃ kṛtodakā nāryaḥ pravekṣyanti gajāhvayam //
MBh, 3, 1, 40.3 udakenaiva tāṃ rātrim ūṣus te duḥkhakarśitāḥ //
MBh, 3, 2, 24.2 ayaḥpiṇḍena taptena kumbhasaṃstham ivodakam //
MBh, 3, 2, 32.2 na teṣu sajjate snehaḥ padmapattreṣv ivodakam //
MBh, 3, 2, 52.1 tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā /
MBh, 3, 33, 7.2 api dhātā vidhātā ca yathāyam udake bakaḥ //
MBh, 3, 73, 15.1 chandena codakaṃ tasya vahatyāvarjitaṃ drutam /
MBh, 3, 82, 142.1 tathā campāṃ samāsādya bhāgīrathyāṃ kṛtodakaḥ /
MBh, 3, 85, 20.1 kuṇḍodaḥ parvato ramyo bahumūlaphalodakaḥ /
MBh, 3, 86, 15.2 agastyasyāśramaś caiva bahumūlaphalodakaḥ //
MBh, 3, 106, 24.2 dvitīyam udakaṃ vavre pitṝṇāṃ pāvanepsayā //
MBh, 3, 108, 17.2 pitṝṇāṃ codakaṃ tatra dadau pūrṇamanorathaḥ //
MBh, 3, 111, 11.3 tatra svadharmo 'nabhivādanaṃ no na codakaṃ pādyam upaspṛśāmaḥ //
MBh, 3, 145, 20.1 adaṃśamaśake deśe bahumūlaphalodake /
MBh, 3, 146, 25.2 muktāhārair iva citaṃ cyutaiḥ prasravaṇodakaiḥ //
MBh, 3, 184, 23.2 tasya mūlāt saritaḥ prasravanti madhūdakaprasravaṇā ramaṇyaḥ //
MBh, 3, 185, 11.1 udakāntam upānīya matsyaṃ vaivasvato manuḥ /
MBh, 3, 186, 27.1 nivṛttayajñasvādhyāyāḥ piṇḍodakavivarjitāḥ /
MBh, 3, 190, 17.2 udakaṃ me na darśayitavyam iti //
MBh, 3, 190, 22.2 apūrvam iva paśyāma udakaṃ nātra nīyateti //
MBh, 3, 197, 24.2 apeyaḥ sāgaraḥ krodhāt kṛto hi lavaṇodakaḥ //
MBh, 3, 199, 22.2 udake bahavaś cāpi tatra kiṃ pratibhāti te //
MBh, 3, 202, 4.1 bhūmiḥ pañcaguṇā brahmann udakaṃ ca caturguṇam /
MBh, 3, 222, 24.2 pratyutthāyābhinandāmi āsanenodakena ca //
MBh, 3, 236, 7.1 vimucya pathi yānāni deśe suyavasodake /
MBh, 3, 262, 14.1 ityevam ukto mārīcaḥ kṛtvodakam athātmanaḥ /
MBh, 3, 268, 1.2 prabhūtānnodake tasmin bahumūlaphale vane /
MBh, 3, 296, 6.1 pānīyam antike paśya vṛkṣān vāpyudakāśrayān /
MBh, 3, 296, 8.1 paśyāmi bahulān rājan vṛkṣān udakasaṃśrayān /
MBh, 3, 296, 8.2 sārasānāṃ ca nirhrādam atrodakam asaṃśayam //
MBh, 3, 297, 8.1 tasyāsīnna viṣeṇedam udakaṃ dūṣitaṃ yathā /
MBh, 3, 297, 24.1 na peyam udakaṃ rājan prāṇān iha parīpsatā /
MBh, 3, 297, 61.2 kā dik kim udakaṃ proktaṃ kim annaṃ pārtha kiṃ viṣam /
MBh, 5, 29, 6.2 tatreha vai dṛṣṭaphalaṃ tu karma pītvodakaṃ śāmyati tṛṣṇayārtaḥ //
MBh, 5, 33, 65.2 tato 'sya sravati prajñā dṛteḥ pādād ivodakam //
MBh, 5, 35, 19.2 udakaṃ madhuparkaṃ cāpyānayantu sudhanvane /
MBh, 5, 35, 20.2 udakaṃ madhuparkaṃ ca patha evārpitaṃ mama /
MBh, 5, 36, 32.1 tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā /
MBh, 5, 38, 3.1 yasyodakaṃ madhuparkaṃ ca gāṃ ca namantravit pratigṛhṇāti gehe /
MBh, 5, 38, 4.2 senājīvī śrutivikrāyakaśca bhṛśaṃ priyo 'pyatithir nodakārhaḥ //
MBh, 5, 40, 19.1 ātmā nadī bhārata puṇyatīrthā satyodakā dhṛtikūlā damormiḥ /
MBh, 5, 45, 23.1 yathodapāne mahati sarvataḥ saṃplutodake /
MBh, 5, 47, 61.1 pūrvāhṇe māṃ kṛtajapyaṃ kadācid vipraḥ provācodakānte manojñam /
MBh, 5, 87, 19.1 atha gāṃ madhuparkaṃ cāpyudakaṃ ca janārdane /
MBh, 5, 94, 19.1 tam arcitvā mūlaphalair āsanenodakena ca /
MBh, 5, 96, 10.3 paśyodakapateḥ sthānaṃ sarvatobhadram ṛddhimat //
MBh, 5, 134, 12.1 udake dhūr iyaṃ dhāryā sartavyaṃ pravaṇe mayā /
MBh, 5, 149, 80.1 bahūdakaṃ suyavasaṃ tuṣāṅgārasamanvitam /
MBh, 5, 174, 15.2 pūjābhiḥ svāgatādyābhir āsanenodakena ca //
MBh, 5, 187, 34.3 nadī bhaviṣyasi śubhe kuṭilā vārṣikodakā //
MBh, 5, 187, 37.2 na prāśnītodakam api punaḥ sā varavarṇinī //
MBh, 6, 3, 21.1 agnivarṇā yathā bhāsaḥ śastrāṇām udakasya ca /
MBh, 6, 3, 32.1 pratisroto 'vahannadyaḥ saritaḥ śoṇitodakāḥ /
MBh, 6, 13, 2.1 ghṛtatoyaḥ samudro 'tra dadhimaṇḍodako 'paraḥ /
MBh, 6, BhaGī 1, 42.2 patanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ //
MBh, 6, BhaGī 2, 46.1 yāvānartha udapāne sarvataḥ saṃplutodake /
MBh, 6, 66, 12.1 sa saṃprahārastumulaḥ kaṭukaḥ śoṇitodakaḥ /
MBh, 6, 79, 5.1 gaṅgāyāḥ suranadyā vai svādubhūtaṃ yathodakam /
MBh, 6, 80, 51.1 tataḥ pravṛttaḥ sumahān saṃgrāmaḥ śoṇitodakaḥ /
MBh, 7, 9, 16.2 marmātigo bāṇadhārastumulaḥ śoṇitodakaḥ //
MBh, 7, 16, 49.2 gaṅgāsarayvor vegena prāvṛṣīvolbaṇodake //
MBh, 7, 56, 3.1 tataḥ spṛṣṭodakaṃ pārthaṃ vinītāḥ paricārakāḥ /
MBh, 7, 57, 24.1 saricchreṣṭhāṃ ca tāṃ gaṅgāṃ vīkṣamāṇo bahūdakām /
MBh, 7, 58, 20.2 svalaṃkṛtāḥ śubhāḥ kanyā dadhisarpirmadhūdakam //
MBh, 7, 62, 2.1 gatodake setubandho yādṛk tādṛg ayaṃ tava /
MBh, 7, 70, 8.2 jāhnavīyamune nadyau prāvṛṣīvolbaṇodake //
MBh, 7, 71, 6.1 teṣāṃ yuddhaṃ samabhavad dāruṇaṃ śoṇitodakam /
MBh, 7, 75, 16.1 sa tāṃl labdhodakān snātāñ jagdhānnān vigataklamān /
MBh, 7, 75, 18.1 rathaṃ rathavarasyājau yuktaṃ labdhodakair hayaiḥ /
MBh, 7, 75, 28.2 nivartamāne tigmāṃśau hṛṣṭaiḥ pītodakair hayaiḥ //
MBh, 8, 14, 53.2 jñātibhiḥ patitaiḥ śūrair yācyamānās tathodakam //
MBh, 8, 42, 3.1 tasmin pravṛtte saṃgrāme tumule śoṇitodake /
MBh, 8, 65, 5.2 śarair vibhugnāṅganiyantṛvāhanaḥ suduḥsaho 'nyaiḥ paṭuśoṇitodakaḥ //
MBh, 9, 9, 8.2 prāvartata mahāraudraḥ saṃgrāmaḥ śoṇitodakaḥ /
MBh, 9, 14, 34.1 tata āsīt parāmardastumulaḥ śoṇitodakaḥ /
MBh, 9, 22, 13.1 tataḥ pravavṛte raudraḥ saṃgrāmaḥ śoṇitodakaḥ /
MBh, 9, 22, 76.2 rudhirodakacitrā ca bhīrūṇāṃ bhayavardhinī //
MBh, 9, 31, 6.2 tarjyamānastadā rājann udakasthastavātmajaḥ /
MBh, 10, 13, 13.1 sa dadarśa mahātmānam udakānte yaśasvinam /
MBh, 11, 27, 3.2 udakaṃ cakrire sarvā rudantyo bhṛśaduḥkhitāḥ /
MBh, 11, 27, 4.1 udake kriyamāṇe tu vīrāṇāṃ vīrapatnibhiḥ /
MBh, 11, 27, 11.1 kurudhvam udakaṃ tasya bhrātur akliṣṭakarmaṇaḥ /
MBh, 11, 27, 21.2 vinadañ śanakai rājaṃś cakārāsyodakaṃ prabhuḥ //
MBh, 11, 27, 22.2 abhito ye sthitās tatra tasminn udakakarmaṇi //
MBh, 12, 1, 1.2 kṛtodakāste suhṛdāṃ sarveṣāṃ pāṇḍunandanāḥ /
MBh, 12, 1, 3.1 kṛtodakaṃ tu rājānaṃ dharmātmānaṃ yudhiṣṭhiram /
MBh, 12, 10, 9.1 yathā hi puruṣaḥ khātvā kūpam aprāpya codakam /
MBh, 12, 15, 25.1 udake bahavaḥ prāṇāḥ pṛthivyāṃ ca phaleṣu ca /
MBh, 12, 24, 23.3 avagāhyāpagāṃ puṇyām udakārthaṃ pracakrame //
MBh, 12, 75, 22.1 nityodako brāhmaṇaḥ syānnityaśastraśca kṣatriyaḥ /
MBh, 12, 81, 14.1 yasya kṣetrād apyudakaṃ kṣetram anyasya gacchati /
MBh, 12, 81, 15.1 tathaivātyudakād bhītastasya bhedanam icchati /
MBh, 12, 83, 53.1 amātyā me na rocante vitṛṣṇasya yathodakam /
MBh, 12, 99, 44.1 na hyannaṃ nodakaṃ tasya na snānaṃ nāpyaśaucakam /
MBh, 12, 101, 19.2 nīcadrumā mahākakṣā sodakā hastiyodhinām //
MBh, 12, 104, 34.1 yathā vapre vegavati sarvataḥsaṃplutodake /
MBh, 12, 114, 11.1 mārutodakavegena ye namantyunnamanti ca /
MBh, 12, 120, 8.2 śailavarṣodakānīva dvijān siddhān samāśrayet //
MBh, 12, 120, 19.3 svabhāvam eṣyate taptaṃ kṛṣṇāyasam ivodake //
MBh, 12, 123, 21.1 japed udakaśīlaḥ syāt sumukho nānyad āsthitaḥ /
MBh, 12, 132, 13.2 japed udakaśīlaḥ syāt peśalo nātijalpanaḥ //
MBh, 12, 137, 37.2 naiva tiṣṭhati tad vairaṃ puṣkarastham ivodakam //
MBh, 12, 139, 78.2 pibantyevodakaṃ gāvo maṇḍūkeṣu ruvatsvapi /
MBh, 12, 159, 25.1 udapānodake grāme brāhmaṇo vṛṣalīpatiḥ /
MBh, 12, 169, 11.2 gādhodake matsya iva sukhaṃ vindeta kastadā /
MBh, 12, 171, 28.1 anutarṣula evārthaḥ svādu gāṅgam ivodakam /
MBh, 12, 174, 19.1 śakunīnām ivākāśe matsyānām iva codake /
MBh, 12, 191, 4.2 ākrīḍā vividhā rājan padminyaścāmalodakāḥ //
MBh, 12, 198, 3.2 avatārābhiniḥsrotaṃ gireḥ śṛṅgād ivodakam //
MBh, 12, 212, 49.1 drumaṃ yathā vāpyudake patantam utsṛjya pakṣī prapatatyasaktaḥ /
MBh, 12, 219, 8.2 tenānuśiṣṭaḥ pravaṇād ivodakaṃ yathā niyukto 'smi tathā vahāmi //
MBh, 12, 221, 60.2 nādriyante paśūn baddhvā yavasenodakena ca //
MBh, 12, 227, 13.1 kālodakena mahatā varṣāvartena saṃtatam /
MBh, 12, 232, 14.2 tato 'sya sravati prajñā dṛteḥ pādād ivodakam //
MBh, 12, 290, 32.1 jaṭhare cāśubhe vāsaṃ śoṇitodakabhājane /
MBh, 12, 290, 61.1 tato duḥkhodakaṃ ghoraṃ cintāśokamahāhradam /
MBh, 12, 295, 24.2 matsyo yathodakajñānād anuvartitavān iha //
MBh, 12, 295, 25.1 matsyo 'nyatvaṃ yathājñānād udakānnābhimanyate /
MBh, 12, 303, 15.1 anya eva tathā matsyastathānyad udakaṃ smṛtam /
MBh, 12, 303, 15.2 na codakasya sparśena matsyo lipyati sarvaśaḥ //
MBh, 12, 303, 17.1 puṣkaraṃ tvanyad evātra tathānyad udakaṃ smṛtam /
MBh, 12, 303, 17.2 na codakasya sparśena lipyate tatra puṣkaram //
MBh, 12, 306, 72.1 matsyevodakam anveti pravartati pravartanāt /
MBh, 13, 1, 15.2 majjanti pāpaguravaḥ śastraṃ skannam ivodake //
MBh, 13, 11, 16.2 vasāmi nityaṃ subahūdakāsu siṃhair gajaiścākulitodakāsu /
MBh, 13, 11, 16.2 vasāmi nityaṃ subahūdakāsu siṃhair gajaiścākulitodakāsu /
MBh, 13, 12, 9.1 atha pītodakaṃ so 'śvaṃ vṛkṣe baddhvā nṛpottamaḥ /
MBh, 13, 20, 76.1 sa uvāca tadā tāṃ strīṃ snānodakam ihānaya /
MBh, 13, 26, 9.1 puṣkaraṃ ca prabhāsaṃ ca naimiṣaṃ sāgarodakam /
MBh, 13, 26, 18.1 kanyākūpa upaspṛśya balākāyāṃ kṛtodakaḥ /
MBh, 13, 26, 22.1 kālikāśramam āsādya vipāśāyāṃ kṛtodakaḥ /
MBh, 13, 26, 25.1 devadāruvane snātvā dhūtapāpmā kṛtodakaḥ /
MBh, 13, 26, 32.2 phalaṃ puruṣamedhasya labhenmāsaṃ kṛtodakaḥ //
MBh, 13, 26, 33.2 aśvamedham avāpnoti tatra māsaṃ kṛtodakaḥ //
MBh, 13, 26, 38.1 tathā brahmaśiro gatvā bhāgīrathyāṃ kṛtodakaḥ /
MBh, 13, 26, 39.1 kapotake naraḥ snātvā aṣṭāvakre kṛtodakaḥ /
MBh, 13, 26, 41.2 agneḥ pure naraḥ snātvā viśālāyāṃ kṛtodakaḥ /
MBh, 13, 26, 44.1 rāmahrada upaspṛśya viśālāyāṃ kṛtodakaḥ /
MBh, 13, 26, 47.1 narmadāyām upaspṛśya tathā sūrpārakodake /
MBh, 13, 27, 97.1 meroḥ samudrasya ca sarvaratnaiḥ saṃkhyopalānām udakasya vāpi /
MBh, 13, 34, 25.1 paśya candre kṛtaṃ lakṣma samudre lavaṇodakam /
MBh, 13, 50, 13.2 matsyodakaṃ samāsādya tadā bharatasattama //
MBh, 13, 76, 5.2 pītodakāṃ jagdhatṛṇāṃ naṣṭadugdhāṃ nirindriyām //
MBh, 13, 91, 26.1 udakānayane caiva stotavyo varuṇo vibhuḥ /
MBh, 13, 100, 8.1 kuryād aharahaḥ śrāddham annādyenodakena vā /
MBh, 13, 103, 11.2 dhūpadīpodakavidhiṃ na yathāvaccakāra ha /
MBh, 13, 105, 9.1 idhmodakapradātāraṃ śūnyapālakam āśrame /
MBh, 13, 107, 93.1 ācamya caiva hastena parisrāvya tathodakam /
MBh, 13, 111, 9.1 nodakaklinnagātrastu snāta ityabhidhīyate /
MBh, 13, 129, 22.1 na kuṇḍyāṃ nodake saṅgo na vāsasi na cāsane /
MBh, 13, 129, 29.1 caturvidhā bhikṣavaste kuṭīcarakṛtodakaḥ /
MBh, 13, 134, 12.1 imāstu nadyo deveśa sarvatīrthodakair yutāḥ /
MBh, 13, 154, 17.1 udakaṃ cakrire caiva gāṅgeyasya mahātmanaḥ /
MBh, 13, 154, 18.1 tato bhāgīrathī devī tanayasyodake kṛte /
MBh, 14, 1, 1.2 kṛtodakaṃ tu rājānaṃ dhṛtarāṣṭraṃ yudhiṣṭhiraḥ /
MBh, 14, 26, 1.3 hṛdyeṣa tiṣṭhan puruṣaḥ śāsti śāstā tenaiva yuktaḥ pravaṇād ivodakam //
MBh, 14, 45, 20.2 vaiṇavīṃ dhārayed yaṣṭiṃ sodakaṃ ca kamaṇḍalum //
MBh, 14, 46, 6.1 mekhalā ca bhavenmauñjī jaṭī nityodakastathā /
MBh, 14, 46, 12.1 pravṛttam udakaṃ vāyuṃ sarvaṃ vāneyam ā tṛṇāt /
MBh, 14, 57, 35.1 vāpīḥ sphaṭikasopānā nadīśca vimalodakāḥ /
MBh, 16, 8, 27.2 sarva evodakaṃ cakruḥ striyaścaiva mahātmanaḥ //
MBh, 17, 1, 11.1 mātṛbhiḥ saha dharmātmā kṛtvodakam atandritaḥ /
MBh, 18, 2, 23.1 dadarśoṣṇodakaiḥ pūrṇāṃ nadīṃ cāpi sudurgamām /