Occurrences

Avadānaśataka

Avadānaśataka
AvŚat, 1, 3.4 tataḥ śaraṇam abhiruhya rājagṛhābhimukhaḥ sthitvā ubhau jānumaṇḍale pṛthivyāṃ pratiṣṭhāpya puṣpāṇi kṣipan dhūpam udakaṃ ca bhagavantam āyācituṃ pravṛttaḥ āgacchatu bhagavān yajñaṃ me anubhavituṃ yajñavāṭam iti /
AvŚat, 1, 3.5 atha tāni puṣpāṇi buddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvenopari bhagavataḥ puṣpamaṇḍapaṃ kṣiptvā tasthuḥ dhūpo 'bhrakūṭavad udakaṃ vaiḍūryaśalākavat //
AvŚat, 9, 5.1 tato bhagavacchrāvakeṇa harṣotkaṇṭhajātena prasādavikasitābhyāṃ nayanābhyām ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya satyopayācanaṃ kṛtam yena satyena bhagavān sarvasattvānām agryaḥ anena satyenemāni puṣpāṇi dhūpa udakaṃ bhagavantam upagacchantv iti /
AvŚat, 9, 5.2 evaṃ pravyāhṛtamātre tāni puṣpāṇi haṃsapaṅktir ivākāśe jetavanābhimukhaṃ samprasthitāni dhūpo 'bhrakūṭavat udakaṃ vaiḍūryaśalākavat /
AvŚat, 9, 6.1 tatas tāni puṣpāṇi bhagavata upari sthitāni dhūpa udakaṃ cāgrataḥ /
AvŚat, 13, 8.2 bhagavann asmin nagaramadhye puṣkariṇīṃ gandhodakaparipūrṇāṃ kārayiṣyāmi yatra bhagavān saśrāvakasaṃghaḥ snāsyati /
AvŚat, 13, 8.5 tato rājñā kṣatriyeṇa mūrdhābhiṣiktenāmātyebhya ājñā dattā gandhodakaṃ sajjīkurvantu bhavantaḥ ratnamayāṃś ca kumbhān yena vayaṃ bhagavantaṃ saśrāvakasaṃghaṃ snāpayiṣyāma iti /
AvŚat, 13, 8.6 tato rājñā amātyagaṇaparivṛtena tan nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpitam ucchritadhvajapatākaṃ nānāpuṣpāvakīrṇaṃ gandhodakapariṣiktaṃ vicitradhūpadhūpitam /
AvŚat, 13, 8.9 tato rājñāmātyagaṇaparivṛtena candanaḥ samyaksaṃbuddhaḥ saśrāvakasaṃgho nānāgandhaparibhāvitenodakena snāpitaḥ /
AvŚat, 17, 5.6 tatas tair gāndharvikair rājāmātyapaurajanapadasahāyaiḥ sarvā śrāvastī nagarī apagatapāṣāṇaśarkarakaṭhallā gandhodakapariṣiktā nānāpuṣpāvakīrṇā vicitradhūpadhūpitā puṣpavitānamaṇḍitā /
AvŚat, 19, 4.2 rājā ca bimbisāraḥ svayam eva bahirdvāraśālastho gośīrṣacandanodakena pādyaṃ gṛhītvā bhagavataḥ pādau bhikṣusaṃghasya ca prakṣālayati /