Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvidhāna
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kauśikasūtrakeśavapaddhati
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 3, 3, 17.0 upa purāṇe nāpīte kakṣodake pūrvāhṇe na saṃbhinnāsu chāyāsv aparāhṇe nādhyūḍhameghe 'partau varṣe trirātraṃ vaidikenādhyāyenāntariyān nāsmin kathāṃ vadeta nāsya rātrau cana cikīrtayiṣet //
Aitareyabrāhmaṇa
AB, 2, 19, 1.0 ṛṣayo vai sarasvatyāṃ satram āsata te kavaṣam ailūṣaṃ somād anayan dāsyāḥ putraḥ kitavo 'brāhmaṇaḥ kathaṃ no madhye 'dīkṣiṣṭeti tam bahir dhanvodavahann atrainam pipāsā hantu sarasvatyā udakam mā pād iti sa bahir dhanvodūᄆhaḥ pipāsayā vitta etad aponaptrīyam apaśyat pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchat tam āpo 'nūdāyaṃs taṃ sarasvatī samantam paryadhāvat //
AB, 7, 12, 3.0 tad āhur yasya gārhapatyāhavanīyāv antareṇāno vā ratho vā śvā vā pratipadyeta kā tatra prāyaścittir iti nainan manasi kuryād ity āhur ātmany asya hitā bhavantīti tac cen manasi kurvīta gārhapatyād avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty āhavanīyāt sā tatra prāyaścittiḥ //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
Atharvaprāyaścittāni
AVPr, 2, 5, 15.0 athānyad barhir upakalpyodakena saṃprokṣya punaḥ stṛṇāti //
Atharvaveda (Paippalāda)
AVP, 1, 24, 2.1 ye saṃsrāvāḥ saṃsravanti kṣīrasya codakasya ca /
AVP, 4, 16, 6.1 yathā phena udakena dadṛśāno nijasyati /
AVP, 4, 17, 6.2 tās te viṣaṃ vi jahrira udakaṃ kumbhinīr iva kūpāt kulijinīr iva //
AVP, 5, 20, 2.1 udakasyedam ayanaṃ vātasyedaṃ nibhañjanam /
AVP, 10, 2, 3.1 tīkṣṇaśṛṅga ṛṣabhaḥ samudra ivākṣitodakaḥ /
AVP, 12, 11, 4.1 agnir vāg udakaṃ cakṣur mano vāto vaśī vaśā /
Atharvaveda (Śaunaka)
AVŚ, 1, 15, 4.1 ye sarpiṣaḥ saṃsravanti kṣīrasya codakasya ca /
AVŚ, 3, 13, 4.2 ud āniṣur mahīr iti tasmād udakam ucyate //
AVŚ, 4, 16, 3.2 uto samudrau varuṇasya kukṣī utāsminn alpa udake nilīnaḥ //
AVŚ, 4, 34, 6.1 ghṛtahradā madhukūlāḥ surodakāḥ kṣīreṇa pūrṇā udakena dadhnā /
AVŚ, 4, 34, 6.1 ghṛtahradā madhukūlāḥ surodakāḥ kṣīreṇa pūrṇā udakena dadhnā /
AVŚ, 4, 34, 7.1 caturaḥ kumbhāṃś caturdhā dadāmi kṣīreṇa pūrṇāṃ udakena dadhnā /
AVŚ, 5, 14, 13.1 agnir ivaitu pratikūlam anukūlam ivodakam /
AVŚ, 5, 19, 8.1 tad vai rāṣṭram ā sravati nāvaṃ bhinnām ivodakam /
AVŚ, 6, 68, 1.1 āyam agant savitā kṣureṇoṣṇena vāya udakenehi /
AVŚ, 6, 100, 2.1 yad vo devā upajīkā āsiñcan dhanvany udakam /
AVŚ, 6, 139, 4.1 yathodakam apapuṣo 'paśuṣyaty āsyam /
AVŚ, 7, 73, 11.2 addhi tṛṇam aghnye viśvadānīṃ piba śuddham udakam ācarantī //
AVŚ, 8, 7, 9.1 avakolbā udakātmāna oṣadhayaḥ /
AVŚ, 9, 2, 6.2 agner hotreṇa pra ṇude sapatnāṁ chambīva nāvam udakeṣu dhīraḥ //
AVŚ, 9, 5, 5.1 ṛcā kumbhīm adhy agnau śrayāmy ā siñcodakam ava dhehy enam /
AVŚ, 9, 6, 4.1 yad abhivadati dīkṣām upaiti yad udakaṃ yācaty apaḥ pra ṇayati //
AVŚ, 9, 6, 44.1 sa ya evaṃ vidvān udakam upasicyopaharati /
AVŚ, 9, 6, 48.1 atithīn prati paśyati hiṅ kṛṇoty abhi vadati pra stauty udakam yācaty ud gāyati /
AVŚ, 9, 9, 5.2 śīrṣṇaḥ kṣīraṃ duhrate gāvo asya vavriṃ vasānā udakaṃ padā 'puḥ //
AVŚ, 9, 10, 20.2 addhi tṛṇam aghnye viśvadānīṃ piba śuddham udakam ācarantī //
AVŚ, 10, 8, 14.1 ūrdhvaṃ bharantam udakaṃ kumbhenevodahāryam /
AVŚ, 12, 3, 30.2 amāsi pātrair udakaṃ yad etan mitās taṇḍulāḥ pradiśo yadīmāḥ //
AVŚ, 15, 11, 2.0 svayam enam abhyudetya brūyād vrātya kvāvātsīr vrātyodakaṃ vrātya tarpayantu vrātya yathā te priyaṃ tathāstu vrātya yathā te vaśas tathāstu vrātya yathā te nikāmas tathāstv iti //
AVŚ, 15, 11, 4.0 yad enam āha vrātyodakam ity apa eva tenāvarunddhe //
AVŚ, 15, 13, 8.1 asyai devatāyā udakaṃ yācāmīmāṃ devatāṃ vāsaya imām imāṃ devatāṃ pariveveṣmīty enaṃ pariveviṣyāt //
Baudhāyanadharmasūtra
BaudhDhS, 1, 5, 4.1 sodakaṃ ca kamaṇḍalum //
BaudhDhS, 1, 6, 10.1 astamita āditya udakaṃ gṛhṇīyān na gṛhṇīyād iti mīmāṃsante brahmavādinaḥ //
BaudhDhS, 1, 6, 12.1 yāvad udakaṃ gṛhṇīyāt tāvat prāṇam āyacchet //
BaudhDhS, 1, 6, 13.1 agnir ha vai hy udakaṃ gṛhṇāti //
BaudhDhS, 1, 6, 14.1 kamaṇḍalūdakenābhiṣiktapāṇipādo yāvad ārdraṃ tāvadaśuciḥ pareṣām ātmānam eva pūtam karoti nānyat karma kurvīteti vijñāyate //
BaudhDhS, 1, 8, 52.1 kālo 'gnir manasaḥ śuddhir udakādyupalepanam /
BaudhDhS, 1, 11, 3.1 ā saptamāsād ā dantajananād vodakopasparśanam //
BaudhDhS, 1, 11, 4.1 piṇḍodakakriyā prete nātrivarṣe vidhīyate /
BaudhDhS, 1, 11, 25.1 maraṇe tu yathābālaṃ puraskṛtya yajñopavītāny apasavyāni kṛtvā tīrtham avatīrya sakṛt sakṛt trir nimajjyonmajjyottīryācamya tatpratyayam udakam āsicyāta evottīryācamya gṛhadvāry aṅgāram udakam iti saṃspṛśyākṣāralavaṇāśino daśāhaṃ kaṭam āsīran //
BaudhDhS, 1, 11, 25.1 maraṇe tu yathābālaṃ puraskṛtya yajñopavītāny apasavyāni kṛtvā tīrtham avatīrya sakṛt sakṛt trir nimajjyonmajjyottīryācamya tatpratyayam udakam āsicyāta evottīryācamya gṛhadvāry aṅgāram udakam iti saṃspṛśyākṣāralavaṇāśino daśāhaṃ kaṭam āsīran //
BaudhDhS, 1, 11, 39.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
BaudhDhS, 1, 14, 16.1 madhūdake payovikāre ca pātrāt pātrāntarānayane śaucam //
BaudhDhS, 1, 14, 17.1 evaṃ tailasarpiṣī ucchiṣṭasamanvārabdhe udake 'vadhāyopayojayet //
BaudhDhS, 2, 2, 11.2 caturthakāla udakābhyavāyī tribhir varṣais tad apahanti pāpam //
BaudhDhS, 2, 2, 42.1 kṛcchre triṣavaṇam udakopasparśanam //
BaudhDhS, 2, 6, 31.1 prabhūtaidhodakayavasasamitkuśamālyopaniṣkramaṇam āḍhyajanākulam analasasamṛddham āryajanabhūyiṣṭham adasyupraveśyaṃ grāmam āvasituṃ yateta dhārmikaḥ //
BaudhDhS, 2, 6, 32.1 udapānodake grāme brāhmaṇo vṛṣalīpatiḥ /
BaudhDhS, 2, 7, 5.2 darbheṣv āsīno darbhān dhārayamāṇaḥ sodakena pāṇinā pratyaṅmukhaḥ sāvitrīṃ sahasrakṛtva āvartayet //
BaudhDhS, 2, 8, 7.1 athāpa upaspṛśya triḥ pradakṣiṇam udakam āvartayati /
BaudhDhS, 2, 11, 15.1 vaikhānaso vane mūlaphalāśī tapaḥśīlaḥ savaneṣūdakam upaspṛśañśrāmaṇakenāgnim ādhāyāgrāmyabhojī devapitṛbhūtamanuṣyaṛṣipūjakaḥ sarvātithiḥ pratiṣiddhavarjaṃ bhaikṣam apy upayuñjīta /
BaudhDhS, 2, 12, 3.1 nyastam annaṃ mahāvyāhṛtibhiḥ pradakṣiṇam udakaṃ pariṣicya savyena pāṇināvimuñcan /
BaudhDhS, 3, 5, 2.0 tīrthaṃ gatvā snātaḥ śucivāsā udakānte sthaṇḍilam uddhṛtya sakṛtklinnena vāsasā sakṛtpūrṇena pāṇinādityābhimukho 'ghamarṣaṇaṃ svādhyāyam adhīyīta //
BaudhDhS, 3, 9, 17.1 ṣaṇ māsān yāvakabhakṣaś caturo māsān udakasaktubhakṣo dvau māsau phalabhakṣo māsam abbhakṣo dvādaśarātraṃ vāprāśnan kṣipram antardhīyate jñātīn punāti saptāvarān sapta pūrvān ātmānaṃ pañcadaśaṃ paṅktiṃ ca punāti //
BaudhDhS, 3, 10, 13.1 ahiṃsā satyam astainyaṃ savaneṣūdakopasparśanaṃ guruśuśrūṣā brahmacaryam adhaḥśayanam ekavastratānāśaka iti tapāṃsi //
BaudhDhS, 4, 5, 10.1 tryahaṃ tryahaṃ pibed uṣṇaṃ payaḥ sarpiḥ kuśodakam /
BaudhDhS, 4, 5, 11.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
BaudhDhS, 4, 5, 12.3 śukram asi jyotir ity ājyaṃ devasya tveti kuśodakam //
BaudhDhS, 4, 5, 25.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 49.5 pibatūdakaṃ tṛṇānyatta /
BaudhGS, 1, 8, 6.1 annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā jānudaghnamudakamavatīrya prācīnadaśenāhatena vāsasā matsyān gṛhṇato brahmacāriṇaṃ pṛcchato brahmacārin kiṃ paśyasi iti //
BaudhGS, 1, 8, 10.1 athāvagāhyānyonyasya pṛṣṭhe dhāvayitvodakāntaṃ pratiyauti pratiyuto varuṇasya pāśaḥ pratyasto varuṇasya pāśaḥ iti //
BaudhGS, 2, 4, 8.2 uṣṇena vāyav udakenehy aditiḥ keśān vapatu /
BaudhGS, 2, 4, 16.1 athainamuṣṇodakenāplāvayati /
BaudhGS, 2, 7, 23.1 sthālīsaṅkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīya vetasaśākhayāvokṣan sarvataḥ triḥ pradakṣiṇaṃ gāḥ paryety ā gāvo agmann uta bhadram akran ity etena sūktena //
BaudhGS, 2, 9, 22.1 oṣadhivibhāgas tu vibhavavatā kāryo 'bhāve bhūmir udakaṃ tṛṇāni kalyāṇī vāg iti //
BaudhGS, 2, 11, 17.1 teṣāmevodakaṃ ninīya sapraṇavena kṣaṇaṃ grāhayati //
BaudhGS, 3, 3, 16.2 adhonābhy uparijānv ācchādya triṣavaṇam udakam upaspṛśan anagnipakvavṛttir acchāyopayogo nāgāraṃ praviśed anyatra guruniyogāt //
BaudhGS, 3, 5, 19.1 sthālīsaṃkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīyaudumbaraśākhayā palāśaśākhayā śamīśākhayā darbhamuṣṭinā vā sarvataḥ paryukṣan triḥ pradakṣiṇam agāraṃ paryeti tvaṃ vipraḥ tvaṃ kaviḥ tvaṃ viśvā rūpāṇi dhārayan apa janyaṃ bhayaṃ nuda iti //
BaudhGS, 3, 6, 6.0 sthālīsaṃkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīya teṣūtpāteṣu ninayet prokṣed vā tacchaṃyor āvṛṇīmahe iti //
BaudhGS, 3, 9, 9.2 phalodakenāmuṃ tarpayāmy amuṃ tarpayāmīti //
BaudhGS, 3, 10, 4.0 gandhodakair dūrvodakaiś cābhyukṣya citrāḥ sumanasaḥ saṃprakīrya yavapiṣṭāni vrīhipiṣṭāni śyāmākapiṣṭāni vājyenekṣurasena vā paktvā pāyasaṃ ghṛtapakvāṃś ca apūpānodanaṃ dhānāḥ saktūn karambhān lājān ity upakiranti namo astu sarpebhyaḥ iti tisṛbhir anucchandasam //
BaudhGS, 3, 10, 4.0 gandhodakair dūrvodakaiś cābhyukṣya citrāḥ sumanasaḥ saṃprakīrya yavapiṣṭāni vrīhipiṣṭāni śyāmākapiṣṭāni vājyenekṣurasena vā paktvā pāyasaṃ ghṛtapakvāṃś ca apūpānodanaṃ dhānāḥ saktūn karambhān lājān ity upakiranti namo astu sarpebhyaḥ iti tisṛbhir anucchandasam //
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
BaudhGS, 4, 12, 6.1 apareṇāgniṃ ājyaśeṣam udakaśeṣaṃ cobhau jāyāpatī prāśnīyātām //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 2, 33.0 ādita eva purodakaṃ devayajanaṃ yasmād anyat purastāt samantikaṃ devayajanaṃ na vindeyuḥ //
BaudhŚS, 16, 23, 3.2 nanu gāvo maṅkīrasya gaṅgāyā udakaṃ papuḥ /
BaudhŚS, 16, 29, 9.0 te sarasvatyai jaghanyodake dīkṣante //
BaudhŚS, 16, 30, 2.0 śramaṇaḥ khārīvivadhī sarasvatyai jaghanyodake 'gnaye vratapataye puroḍāśam aṣṭākapālaṃ nirvapati //
BaudhŚS, 18, 13, 6.0 sa ha svinna udakam abhyaveyāya //
Bhāradvājagṛhyasūtra
BhārGS, 1, 7, 4.0 athainayoḥ praiṣakṛd añjalī udakena pūrayati //
BhārGS, 1, 7, 5.1 athāsyāñjalināñjalāv udakam ānayati /
BhārGS, 1, 15, 5.1 athainayoḥ praiṣakṛd añjalī udakena pūrayati //
BhārGS, 1, 15, 6.1 athāsyāñjalināñjalāv udakam ānayati /
BhārGS, 1, 20, 4.0 athāsyā ācāntodakāyai pāṇī prakṣālyābhimṛśati karad dadhacchivena tvā pañcaśākhena hastenāvidviṣāvatā sāhasreṇa yaśasvinābhimṛśāmi suprajāstvāyeti bhasaddeśam //
BhārGS, 1, 22, 8.1 yajñopavītaṃ kṛtvāpa ācamyānāprītena śarāveṇānusrotasam udakam āhṛtya pattas tūryantīṃ nidhāya mūrdhañchoṣyantīm abhimṛśati daśabhis tvāṅgulibhir abhimṛśāmi daśamāsyāya sūtavā iti //
BhārGS, 1, 22, 10.1 atha yadyaparā na patet pāṇinodakam ādāya mūrdhanyenām avasiñcet tilade 'vapadyasva na māṃsam asi no dalam avapadyasvāsāviti //
BhārGS, 1, 25, 8.1 naitāsām apām udakārthaṃ kurvanti //
BhārGS, 1, 25, 11.1 yadā yadā sūtikārogaḥ syād dakṣiṇasya padas taptodakena pārṣṇiṃ kledayitvā tadā tadā taṃ deśam avamārṣṭi yatrāsyā duḥkhaṃ bhavati dhanurmaṭacī puruṣasya hastayor ekaśataṃ śṛṇor aṅga te dhāpayitāras tvaṃ rogasyeśiṣe tvam u rogasya sūtikārogabhaiṣajyam asyamuṣyā iti //
BhārGS, 1, 28, 9.1 athainaṃ gomayapiṇḍaṃ goṣṭha udakānta udumbaramūle darbhastambe vā nidadhāti //
BhārGS, 2, 7, 2.1 śvopaspṛṣṭe tad yajñopavītaṃ kṛtvāpa ācamyānāprītena śarāveṇānusrotasam udakam āhṛtyātha sabhāyāṃ madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣu hiraṇyaṃ nidhāyopariṣṭāt sabhāyāṃ vyūhya tṛṇāni tena kumāram anvavahṛtyākṣeṣūttānaṃ nipātya dadhnā lavaṇodakamiśreṇābhyukṣya japati //
BhārGS, 2, 7, 2.1 śvopaspṛṣṭe tad yajñopavītaṃ kṛtvāpa ācamyānāprītena śarāveṇānusrotasam udakam āhṛtyātha sabhāyāṃ madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣu hiraṇyaṃ nidhāyopariṣṭāt sabhāyāṃ vyūhya tṛṇāni tena kumāram anvavahṛtyākṣeṣūttānaṃ nipātya dadhnā lavaṇodakamiśreṇābhyukṣya japati //
BhārGS, 2, 8, 4.1 yathoḍham udakāni pradāya trīn odanān uddhṛtya yathoḍham evopasparśayaty upaspṛśatu mīḍhvān mīḍhuṣe svāhopaspṛśatu mīḍhuṣī mīḍhuṣyai svāhā jayantopaspṛśa jayantāya svāheti //
BhārGS, 2, 12, 2.1 pariṣicya dakṣiṇato darbhamuṣṭiṃ nidhāya tasmin dakṣiṇāpavargāṃs trīn udakāñjalīn upaninayaty asāvavanenikṣveti pitaram asāv avanenikṣveti pitāmaham asāv avanenikṣveti prapitāmaham atraiva nāmādeśam //
BhārGS, 2, 13, 5.3 ūrjaṃ vahantīḥ kṣīram udakaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ nadīr imā udanvatīr vetasvinīḥ sutīrthyā amuṣmin loka upa vaḥ kṣarantu /
BhārGS, 2, 24, 5.1 ācāntodakāyāthāsmai madhuparka iti vedayate //
BhārGS, 2, 24, 11.1 ācāntodakāyāthāsmai gaur iti vedayate //
BhārGS, 2, 25, 7.4 pibatūdakaṃ tṛṇāny attu /
BhārGS, 3, 11, 3.0 gandhapuṣpadhūpadīpānnaphalodakair amuṣmai namo 'muṣmai nama iti gandhapuṣpadhūpadīpair amuṣmai svāhāmuṣmai svāhety annenāmuṃ tarpayāmy amuṃ tarpayāmīti phalodakenātra namasyanti //
BhārGS, 3, 11, 3.0 gandhapuṣpadhūpadīpānnaphalodakair amuṣmai namo 'muṣmai nama iti gandhapuṣpadhūpadīpair amuṣmai svāhāmuṣmai svāhety annenāmuṃ tarpayāmy amuṃ tarpayāmīti phalodakenātra namasyanti //
BhārGS, 3, 11, 5.0 kāṇḍāt kāṇḍāt prarohantīti dvābhyām udakānte dūrvā ropayanti //
BhārGS, 3, 11, 8.0 evaṃ pārāyaṇasamāptāvanaśnatpārāyaṇam adhītyaitat kurvanty udakānte dūrvāropaṇodadhidhāvanavarjam //
BhārGS, 3, 16, 5.0 abhighārya vaiṣṇavyarcopasparśayitvācānteṣu pūrṇapātraṃ dattvā gomayenopalipya dadhyodanaśeṣaṃ yavodakenāvokṣya nyupya paścāt pariṣecanam //
BhārGS, 3, 17, 4.1 catvāri pātrāṇi satilagandhodakena pūrayitvaikaṃ pretasya trīṇi pitṝṇām ekaṃ vā pitṝṇāṃ pretapātraṃ pitṛpātreṣv āsiñcati ye samānā ye sajātā iti dvābhyām //
Bhāradvājaśrautasūtra
BhārŚS, 1, 8, 6.1 yajamānaḥ savyaṃ jānv ācya prācīnāvītī trīn udakāñjalīn ekasphyāyām upaninayaty asāv avaneniṅkṣveti pitaram asāv avanenikṣveti pitāmaham asāv avaneniṅkṣveti prapitāmaham //
BhārŚS, 1, 9, 7.1 tathaivodakāñjalīn upaninīyāñjanābhyañjane dadāty āṅkṣvāsau /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 16.6 atha yat paśubhyas tṛṇodakaṃ vindati tena paśūnām /
BĀU, 2, 4, 12.1 sa yathā saindhavakhilya udake prāsta udakam evānuvilīyeta na hāsyodgrahaṇāyeva syāt /
BĀU, 2, 4, 12.1 sa yathā saindhavakhilya udake prāsta udakam evānuvilīyeta na hāsyodgrahaṇāyeva syāt /
BĀU, 6, 2, 4.6 tasmā āsanam āhṛtyodakam āhārayāṃcakāra /
BĀU, 6, 4, 6.1 atha yady udaka ātmānaṃ paśyet tad abhimantrayeta mayi teja indriyaṃ yaśo draviṇaṃ sukṛtam iti /
Chāndogyopaniṣad
ChU, 1, 4, 3.1 tān u tatra mṛtyur yathā matsyam udake paripaśyed evaṃ paryapaśyad ṛci sāmni yajuṣi /
ChU, 2, 22, 2.2 svadhāṃ pitṛbhya āśāṃ manuṣyebhyas tṛṇodakaṃ paśubhyaḥ svargaṃ lokaṃ yajamānāyānnam ātmana āgāyānīty etāni manasā dhyāyann apramattaḥ stuvīta //
ChU, 3, 19, 2.6 yad vāsteyam udakaṃ sa samudraḥ //
ChU, 4, 15, 1.3 tad yady apy asmin sarpir vodakaṃ vā siñcati vartmanī eva gacchati //
ChU, 6, 13, 1.1 lavaṇam etad udake 'vadhāyātha mā prātar upasīdathā iti /
ChU, 6, 13, 1.4 yad doṣā lavaṇam udake 'vādhā aṅga tad āhareti /
Gautamadharmasūtra
GautDhS, 1, 2, 41.1 vāgyatas tṛpyannalolupyamānaḥ saṃnidhāyodakam //
GautDhS, 1, 5, 5.1 pitṛbhyaś codakadānaṃ yathotsāham anyat //
GautDhS, 1, 5, 28.1 aśrotriyasyāsanodake //
GautDhS, 1, 5, 32.1 viparīteṣu tṛṇodakabhūmisvāgatam antataḥ pūjānatyāśaś ca //
GautDhS, 1, 7, 12.1 mūlaphalapuṣpauṣadhamadhumāṃsatṛṇodakāpathyāni //
GautDhS, 1, 9, 11.1 na tiṣṭhann uddhṛtodakenācamet //
GautDhS, 1, 9, 65.1 prabhūtaidhodakayavasakuśamālyopaniṣkramaṇam āryajanabhūyiṣṭham analasasamṛddhaṃ dhārmikādhiṣṭhitaṃ niketanam āvasituṃ yateta //
GautDhS, 2, 5, 29.1 patitacaṇḍālasūtikodakyāśavaspṛṣṭitatspṛṣṭyupasparśane sacailodakopasparśanācchudhyet //
GautDhS, 2, 5, 33.1 udakadānaṃ sapiṇḍaiḥ kṛtacūḍasya //
GautDhS, 2, 5, 39.1 prathamatṛtīyasaptamanavameṣūdakakriyā //
GautDhS, 2, 6, 15.1 tilamāṣavrīhiyavodakadānair māsaṃ pitaraḥ prīṇanti /
GautDhS, 2, 7, 12.1 niśāyāṃ saṃdhyodakeṣu //
GautDhS, 2, 8, 3.1 edhodakayavasamūlaphalamadhvabhayābhyudyataśayyāsanāvasathayānapayodadhidhānāśapharīpriyaṅgusrañmārgaśākāny apraṇodyāni sarveṣām //
GautDhS, 3, 1, 15.1 brahmacaryaṃ satyavacanaṃ savaneṣūdakopasparśanam ārdravastratādhaḥśāyitānāśaka iti tapāṃsi //
GautDhS, 3, 2, 2.1 tasya vidyāgurūn yonisaṃbandhāṃś ca saṃnipātya sarvāṇy udakādīni pretakāryāṇi kuryuḥ //
GautDhS, 3, 2, 15.1 sarvāṇy eva tasmin udakādīni pretakarmāṇi kuryuḥ //
GautDhS, 3, 4, 6.1 sthānāsanābhyāṃ viharan savaneṣūdakopasparśī śudhyet //
GautDhS, 3, 5, 2.1 amatyā pāne payo ghṛtam udakaṃ vāyuṃ prati tryahaṃ taptāni sa kṛcchras tato 'sya saṃskāraḥ //
GautDhS, 3, 6, 4.1 ṛtvantarāramaṇa udakopasparśanācchuddhim eke //
GautDhS, 3, 8, 10.1 anusavanam udakopasparśanam āpo hi ṣṭheti tisṛbhiḥ pavitravatībhir mārjayīta hiraṇyavarṇāḥ śucayaḥ pāvakā ityaṣṭābhiḥ //
GautDhS, 3, 8, 11.1 athodakatarpaṇam //
GautDhS, 3, 9, 11.1 carubhaikṣasaktukaṇayāvakaśākapayodadhighṛtamūlaphalodakāni havīṃṣyuttarottaraṃ praśastāni //
GautDhS, 3, 10, 44.1 udakayogakṣemakṛtānneṣv avibhāgaḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 2.0 yajñopavītinācāntodakena kṛtyam //
GobhGS, 1, 3, 1.0 agnim upasamādhāya parisamuhya dakṣiṇajānvakto dakṣiṇenāgnim adite 'numanyasvety udakāñjaliṃ prasiñcet //
GobhGS, 1, 3, 11.0 samidham ādhāyānuparyukṣya tathaivodakāñjalīn prasiñced anvamaṃsthā iti mantraviśeṣaḥ //
GobhGS, 2, 9, 4.0 ekaviṃśatir darbhapiñjūlya uṣṇodakakaṃsa audumbaraḥ kṣura ādarśo vā kṣurapāṇir nāpita iti dakṣiṇataḥ //
GobhGS, 2, 9, 11.0 uṣṇena vāya udakenaidhīti vāyuṃ manasā dhyāyann uṣṇodakakaṃsaṃ prekṣamāṇaḥ //
GobhGS, 2, 9, 11.0 uṣṇena vāya udakenaidhīti vāyuṃ manasā dhyāyann uṣṇodakakaṃsaṃ prekṣamāṇaḥ //
GobhGS, 3, 1, 27.0 mekhalādhāraṇabhaikṣacaryadaṇḍadhāraṇasamidādhānodakopasparśanaprātarabhivādā ity ete nityadharmāḥ //
GobhGS, 3, 1, 29.0 teṣu sāyaṃ prātar udakopasparśanam //
GobhGS, 3, 2, 10.0 tāsv anusavanam udakopasparśanam //
GobhGS, 3, 2, 28.0 udakasādhavo hi mahānāmnya iti //
GobhGS, 3, 3, 8.0 ācāntodakāḥ khāṇḍikebhyo 'nuvākyā anugeyāḥ kārayet //
GobhGS, 3, 3, 12.0 ācāryāṇāṃ codakotsecanam ubhayatra //
GobhGS, 3, 7, 12.0 śūrpe saktūn āvapati camase codakam ādatte //
GobhGS, 3, 7, 13.0 sakṛtsaṃgṛhītān darvyā saktūn kṛtvā pūrva upalipta udakaṃ ninīya baliṃ nivapati yaḥ prācyāṃ diśi sarparāja eṣa te balir iti //
GobhGS, 3, 8, 21.0 ācāntodakāḥ pratyabhimṛśeran mukhaṃ śiro 'ṅgānīty anulomam amo 'sīti //
GobhGS, 3, 10, 29.0 patnī codakam ādāya paśoḥ sarvāṇi srotāṃsi prakṣālayet //
GobhGS, 4, 2, 28.0 carusthālyau mekṣaṇe kaṃsaṃ darvīm udakam iti //
GobhGS, 4, 2, 35.0 udakapūrvaṃ tilodakaṃ dadāti pitur nāma gṛhītvāsāv etat te tilodakaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 5, 28.0 paurṇamāsyāṃ rātrāv avidāsini hrade nābhimātram avagāhyākṣatataṇḍulān ṛganteṣv āsyena juhuyāt svāhety udake //
GobhGS, 4, 10, 18.0 ācāntodakāya gaur iti nāpitas trir brūyāt //
GobhGS, 4, 10, 19.0 muñca gāṃ varuṇapāśād dviṣantaṃ me 'bhidhehīti taṃ jahy amuṣya cobhayor utsṛja gām attu tṛṇāni pibatūdakam iti brūyāt //
Gopathabrāhmaṇa
GB, 1, 1, 39, 9.0 upasādya yajuṣoddhṛtya mantrān prayujyāvasāya prācīḥ śākhāḥ saṃdhāya niraṅguṣṭhe pāṇāv amṛtam asy amṛtopastaraṇam asy amṛtāya tvopastṛṇāmīti pāṇāv udakam ānīya jīvā stheti sūktena trir ācāmati //
GB, 1, 2, 7, 10.0 sa ced abhitiṣṭhed udakaṃ haste kṛtvā yadīdam ṛtukāmyety abhimantrya japant samprokṣya parikrāmet //
GB, 1, 3, 11, 37.0 kiṃdevatyam aprakṣālitayodakaṃ srucā nyanaiṣīḥ //
GB, 1, 3, 11, 39.0 kiṃdevatyam apareṇāhavanīyam udakaṃ srucā nyanaiṣīḥ //
GB, 1, 3, 12, 37.0 yad aprakṣālitayodakaṃ srucā nyanaiṣaṃ sarpetarajanāṃs tenāpraiṣam //
GB, 1, 3, 12, 39.0 yad apareṇāhavanīyam udakaṃ srucā nyanaiṣaṃ gandharvāpsarasas tenāpraiṣam //
GB, 1, 4, 13, 5.0 ya enam adya tathopeyur yathāmapātram udaka āsikte nirmṛtyed evaṃ yajamānā nirmṛtyerann upary upayanti //
GB, 2, 2, 5, 10.0 tasya pramādād yadi vāpy asāṃnidhyād yathā bhinnā naur agādhe mahaty udake saṃplaven matsyakacchapaśiṃśumāranakramakarapurīkayajaṣarajasapiśācānāṃ bhāgadheyaṃ bhavaty evamādīnāṃ cānyeṣāṃ vinaṣṭopajīvinām //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 13, 12.3 pibatūdakaṃ tṛṇānyattu /
HirGS, 2, 3, 3.1 yadyaparā na patedañjalinodakamādāya mūrdhānam asyāvasiñcet /
HirGS, 2, 7, 2.1 samupasṛte yajñopavīty ācānto 'nāprītena śarāveṇodakam āhṛtya sabhāyāṃ madhye 'dhidevanam uddhatyāvokṣyākṣān nyupya vyūhya samūhya prathayitvopariṣṭāt sabhāyāṃ vyūhya tṛṇāni tena kumāram abhyāhṛtyākṣeṣūttānaṃ nipātya dadhnā lavaṇodakamiśreṇābhyukṣati /
HirGS, 2, 7, 2.1 samupasṛte yajñopavīty ācānto 'nāprītena śarāveṇodakam āhṛtya sabhāyāṃ madhye 'dhidevanam uddhatyāvokṣyākṣān nyupya vyūhya samūhya prathayitvopariṣṭāt sabhāyāṃ vyūhya tṛṇāni tena kumāram abhyāhṛtyākṣeṣūttānaṃ nipātya dadhnā lavaṇodakamiśreṇābhyukṣati /
HirGS, 2, 8, 5.1 yathoḍham udakāni pradāyopastīrṇābhighāritāṃstrīnodanānkalpayitvā yathoḍham evopasparśayati /
HirGS, 2, 9, 7.1 atha cāndanasurodakākṣatākṣatagomayadūrvāstambodumbarapalāśaśamīvaikaṅkatāśvatthena govāleneti gāḥ prokṣati vṛṣāṇamevāgre /
HirGS, 2, 12, 2.1 bhuktavato 'nupravrajya śeṣamanujñāpyodakumbhaṃ darbhamuṣṭiṃ cādāya dakṣiṇapūrvamavāntaradeśaṃ gatvā dakṣiṇāgrāndarbhānsaṃstīrya teṣvavācīnapāṇir dakṣiṇāpavargāṃstrīn udakāñjalīn ninayati /
HirGS, 2, 12, 11.1 tata udakāntaṃ gatvā trīnudakāñjalīnninayati //
HirGS, 2, 12, 11.1 tata udakāntaṃ gatvā trīnudakāñjalīnninayati //
HirGS, 2, 14, 10.1 prasiddham odakāñjalidānād yathā māsike //
HirGS, 2, 15, 11.1 prasiddham odakāñjalidānād yathā māsike //
HirGS, 2, 15, 14.1 prasiddham odakāñjalidānād yathā māsike //
HirGS, 2, 20, 4.1 amuṃ tarpayāmyamuṃ tarpayāmītyudakena //
HirGS, 2, 20, 7.1 amuṃ tarpayāmyamuṃ tarpayāmīti phalodakena //
HirGS, 2, 20, 10.3 iti dvābhyāmudakānte dūrvā ropayanti //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 7.0 nitye yajñopavītodakācamane //
JaimGS, 1, 11, 5.0 ācāntodake 'nvārabdhe juhuyāt //
JaimGS, 1, 11, 7.0 sarvauṣadhībhi sphāṇṭam udakam ānayanti //
JaimGS, 1, 11, 10.0 uṣṇena vāya udakenehītyudakam ādatta uṣṇena vāya udakenehyaditiḥ keśān vapatviti //
JaimGS, 1, 11, 10.0 uṣṇena vāya udakenehītyudakam ādatta uṣṇena vāya udakenehyaditiḥ keśān vapatviti //
JaimGS, 1, 11, 10.0 uṣṇena vāya udakenehītyudakam ādatta uṣṇena vāya udakenehyaditiḥ keśān vapatviti //
JaimGS, 1, 13, 1.0 sāyaṃ prātar udakānte pūto bhūtvā sapavitro 'dbhir mārjayetāpohiṣṭhīyābhis tisṛbhis tarat sa mandī dhāvatīti catasṛbhir vāmadevyam ante //
JaimGS, 1, 16, 2.0 teṣu sāyaṃ prātar udakopasparśanam //
JaimGS, 1, 19, 88.0 pra nu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa pibatūdakaṃ tṛṇāny attv iti //
JaimGS, 2, 1, 9.0 haviṣyodakaṃ tiraḥ pavitraṃ gandhān sumanasaś ca dadyāt //
JaimGS, 2, 2, 15.2 sahasradhāram amṛtodakaṃ me pūrtam astv etat parame vyoman /
JaimGS, 2, 5, 2.0 śmaśānakṛtaṃ svakṛtam aniriṇam apasalavakrodakaṃ kṛtvā yatra vauṣadhayo jāyante tatra śarīraṃ dagdhvodakakaraṇāya yānty anavekṣamāṇāḥ //
JaimGS, 2, 5, 7.0 savyahastasyānāmikayā sakṛd udakaṃ prohati pretasya nāmakaraṇena //
JaimGS, 2, 5, 12.0 kṛtodakaṃ dakṣiṇāmukham āsīnaṃ tam anugantāra upaviśanti //
JaimGS, 2, 5, 16.0 śvo bhūte kṣīrodake saṃsṛjya śarīrāṇy avasiñcaty ajaśṛṅgeṇa gośṛṅgeṇa mṛṇmayena kośena vā //
JaimGS, 2, 8, 5.0 prāṅ vodaṅ vā grāmān niṣkramya śucau deśa udakānte vā gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvājyāhutīr juhoty agnaye somāya rudrāyendrāya brahmaṇe prajāpataye bṛhaspataye viśvebhyo devebhyo ṛṣibhya ṛgbhyo yajurbhyaḥ sāmabhyaḥ śraddhāyai prajñāyai medhāyai sāvitryai sadasaspataye 'numataye ca //
JaimGS, 2, 8, 25.0 ṣaṇ māsān yāvakabhakṣaś caturo māsān udakasaktubhakṣo dvau māsau phalabhakṣo māsam abbhakṣo dvādaśarātraṃ vānaśnan kṣipram antardhīyate //
Jaiminīyabrāhmaṇa
JB, 1, 22, 6.0 tebhyo ha proktebhyaḥ pṛthag āsanāni pṛthag udakāni pṛthaṅ madhuparkān pṛthag āvasathān pṛthak pañcabhyaḥ pañcāpacitīś cakāra //
JB, 1, 42, 30.0 pañca nadīḥ puṣkariṇīḥ puṇḍarīkiṇīr madhūdakāḥ syandamānāḥ //
JB, 1, 44, 13.0 pañca nadīḥ puṣkariṇīḥ puṇḍarīkiṇīr madhūdakāḥ syandamānāḥ //
Jaiminīyaśrautasūtra
JaimŚS, 2, 5.0 athāsmā udakam āharanti //
JaimŚS, 2, 24.2 pibatūdakaṃ tṛṇāny attu /
Kauśikasūtra
KauśS, 1, 2, 8.0 śuddhāḥ pūtāḥ ityudakam āsiñcati //
KauśS, 1, 3, 3.0 athodakam āsiñcati iheta devīr amṛtaṃ vasānā hiraṇyavarṇā anavadyarūpāḥ āpaḥ samudro varuṇaś ca rājā saṃpātabhāgān haviṣo juṣantām indrapraśiṣṭā varuṇaprasūtā apaḥ samudrād divam ud vahantu indrapraśiṣṭā varuṇaprasūtā divas pṛthivyā śriyam ud vahantu iti //
KauśS, 1, 7, 9.0 udakacodanāyām udapātraṃ pratīyāt //
KauśS, 1, 7, 14.0 uttarata udakānte prayujya karmāṇy apāṃ sūktair āplutya pradakṣiṇam āvṛtya apa upaspṛśyānavekṣamāṇā grāmam udāvrajanti //
KauśS, 1, 8, 19.0 dadhi ghṛtaṃ madhūdakam iti rasāḥ //
KauśS, 2, 7, 30.0 acikradat ā tvā gan iti yasmād rāṣṭrād avaruddhas tasyāśāyāṃ śayanavidhaṃ puroḍāśaṃ darbheṣūdake ninayati //
KauśS, 3, 1, 1.0 pūrvasya pūrvasyāṃ paurṇamāsyām astamita udakānte kṛṣṇacailaparihito nirṛtikarmāṇi prayuṅkte //
KauśS, 3, 2, 4.0 saṃ saṃ sravantu iti nāvyābhyām udakam āharataḥ sarvata upāsecam //
KauśS, 3, 5, 8.0 dvādaśīm amāvāsyā iti kṣīrabhakṣo bhavaty amāvāsyāyāṃ dadhimadhubhakṣas tasya mūtra udakadadhimadhupalpūlanānyāsicya //
KauśS, 3, 7, 8.0 saṃ mā siñcantv iti sarvodake maiśradhānyam //
KauśS, 4, 3, 12.0 uddhṛtam udakam pāyayati //
KauśS, 4, 8, 28.0 pūrvasya putrakāmāvatokayor udakānte śāntā adhiśiro 'vasiñcati //
KauśS, 4, 10, 1.0 idaṃ janāsa ity asyai śiṃśapāśākhāsūdakānte śāntā adhiśiro 'vasiñcati //
KauśS, 4, 11, 27.0 uṣṇodakaṃ tripāde pattaḥ prabadhyāṅguṣṭhābhyām ardayañśete //
KauśS, 5, 1, 11.0 udakāñjaliṃ ninayety āha //
KauśS, 5, 3, 20.0 savyena dīpaṃ dakṣiṇenodakālābvādāya vāgyatāḥ //
KauśS, 5, 3, 24.0 anudakakhātam //
KauśS, 5, 6, 13.0 apo divyā iti paryavetavrata udakānte śāntyudakam abhimantrayate //
KauśS, 5, 10, 26.0 mā jyeṣṭhaṃ tṛte devā iti parivittiparivividānāvudakānte mauñjaiḥ parvasu baddhvā piñjūlībhir āplāvayati //
KauśS, 6, 2, 40.0 ud asya śyāvāv itīṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sūtrābhyāṃ sakakṣaṃ baddhvoṣṇodake vyādāya pratyāhuti maṇḍūkam apanudatyabhinyubjati //
KauśS, 7, 2, 13.0 śākhayodakadhārayā gāḥ parikrāmati //
KauśS, 7, 4, 16.0 sthālarūpe dūrvāṃ śāntyudakam uṣṇodakaṃ caikadhābhisamāsicya //
KauśS, 7, 6, 7.0 soṣṇodakaṃ śāntyudakaṃ pradakṣiṇam anupariṇīya purastād agneḥ pratyaṅmukham avasthāpya //
KauśS, 7, 6, 13.0 oṃ bhūr bhuvaḥ svar janad om ity añjalāvudakam āsiñcati //
KauśS, 7, 9, 14.1 ā rabhasvemām ity avichinnām udakadhārām ālambhayati //
KauśS, 8, 2, 4.0 piteva putrān ity avarohya bhūmiṃ tenodakārthān kurvanti //
KauśS, 8, 2, 33.0 ṛṣipraśiṣṭety udakam apakarṣati //
KauśS, 8, 2, 35.0 udakam āsiñcati //
KauśS, 8, 3, 2.1 tata udakam ādāya pātryām ānayati //
KauśS, 8, 6, 11.1 pāṇāv udakam ānīya //
KauśS, 8, 6, 12.1 athāmuṣyaudanasyāvadānānāṃ ca madhyāt pūrvārdhācca dvir avadāyopariṣṭād udakenābhighārya juhoti somena pūto jaṭhare sīda brahmaṇām ārṣeyeṣu ni dadha odana tveti //
KauśS, 8, 9, 5.1 saṃnipāte brahmaudanamitam udakam āsecayed dvibhāgam //
KauśS, 8, 9, 18.1 tata udakam ādāya pātryām ānayati //
KauśS, 8, 9, 32.1 pāṇāv udakam ānīyety uktam //
KauśS, 9, 3, 22.1 sapta nadīrūpāṇi kārayitvodakena pūrayitvā //
KauśS, 9, 5, 2.2 udakaṃ ca samidhaś ca home home puro varam //
KauśS, 9, 5, 5.1 vanaspatibhyo vānaspatyebhya oṣadhibhyo vīrudbhyaḥ sarvebhyo devebhyo devajanebhyaḥ puṇyajanebhya iti prācīnaṃ tad udakaṃ ninīyate //
KauśS, 10, 1, 20.0 tenodakārthān kurvanti //
KauśS, 11, 1, 13.0 śāntyudakodakena keśaśmaśruromanakhāni saṃhārayanti //
KauśS, 11, 3, 6.1 mā pra gāmeti japanta udakānte vyapādye japanti //
KauśS, 11, 3, 27.1 kṣīrotsiktena brāhmaṇasyāvasiñcati madhūtsiktena kṣatriyasyodakena vaiśyasya //
KauśS, 11, 4, 22.0 api vodakānte vasanam āstīryāsāv iti hvayet //
KauśS, 11, 7, 25.0 sapta nadīrūpāṇi kārayitvodakena pūrayitvā //
KauśS, 11, 8, 17.0 karṣūṃ ca pāṇī ca prakṣālyaitad vaḥ pitaraḥ pātram iti karṣūm udakena pūrayitvā //
KauśS, 11, 8, 27.0 barhir udakena samprokṣya barhiṣadaḥ pitara upahūtā naḥ pitaro 'gniṣvāttāḥ pitaro ye naḥ pituḥ pitaro ye 'smākam iti prastṛṇāti //
KauśS, 12, 1, 8.1 athodakam āhārayati pādyaṃ bho iti //
KauśS, 12, 1, 17.1 athodakam āhārayatyarghyaṃ bho iti //
KauśS, 12, 1, 21.1 athodakam āhārayatyācamanīyaṃ bho iti //
KauśS, 12, 3, 8.1 udakaṃ cājyaṃ ca vāruṇo madhuparkaḥ //
KauśS, 13, 1, 28.0 anudaka udakonmīle //
KauśS, 13, 17, 1.0 atha yatraitad ayamasūr yamau janayati tāṃ śāntyudakenābhyukṣya dohayitvā //
KauśS, 13, 29, 1.0 atha yatraitad anudaka udakonmīlo bhavatīty apāṃ sūktair juhuyāt //
KauśS, 13, 34, 4.0 sa khalu pūrvaṃ navarātram āraṇyaśākamūlaphalabhakṣaś cāthottaraṃ trirātraṃ nānyad udakāt //
KauśS, 13, 44, 8.1 tatra hiraṇyavarṇā ity udakam āsecayet //
KauśS, 14, 3, 9.1 pratiṣṭhāpya sruvaṃ dadhisaktūn prāśyācamyodakam upasamārabhante //
KauśS, 14, 4, 5.0 śvo bhūte śaṃ no devyāḥ pādair ardharcābhyām ṛcā ṣaṭkṛtvodakam ācāmataḥ //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 30.1 corarājāgnyudakebhyaḥ sadā saṃcayināṃ bhayam /
Kauṣītakibrāhmaṇa
KauṣB, 12, 5, 15.0 atha yasya etā ubhā udite juhvaty ubhau vānudite udakayājī sa na somayājī //
KauṣB, 12, 7, 7.0 udakapeyam iva hi syād yad eṣa nālabhyeta //
Kaṭhopaniṣad
KaṭhUp, 1, 3.1 pītodakā jagdhatṛṇā dugdhadohā nirindriyāḥ /
KaṭhUp, 1, 7.2 tasyaitāṃ śāntiṃ kurvanti hara vaivasvatodakam //
KaṭhUp, 4, 14.1 yathodakaṃ durge vṛṣṭaṃ parvateṣu vidhāvati /
KaṭhUp, 4, 15.1 yathodakaṃ śuddhe śuddham āsiktaṃ tādṛg eva bhavati /
Khādiragṛhyasūtra
KhādGS, 1, 2, 17.0 dakṣiṇajānvakto dakṣiṇenāgnim adite 'numanyasvety udakāñjaliṃ prasiñcet //
KhādGS, 2, 3, 17.0 tatra nāpita uṣṇodakamādarśaḥ kṣuro vaudumbaraḥ piñjūlya iti dakṣiṇataḥ //
KhādGS, 2, 3, 21.0 uṣṇenetyuṣṇodakaṃ prekṣedvāyuṃ dhyāyan //
KhādGS, 2, 4, 10.0 dakṣiṇatastiṣṭhanmantravān brāhmaṇa ācāryāyodakāñjaliṃ pūrayet //
KhādGS, 4, 1, 12.0 ardhamāsavratī paurṇamāsyāṃ rātrau nābhimātraṃ pragāhyāvidāsini hrade 'kṣatataṇḍulānāsyena juhuyād udake vṛkṣa iveti pañcabhiḥ pārthivaṃ karma //
KhādGS, 4, 2, 7.0 yatrodakaṃ pratyagudīcīṃ pravarteta //
Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 21.0 eke 'dhaḥprāṅśāyī madhvāśy ṛtujāyopāyī māṃsastryanṛtāni varjayed udakābhyavāyaṃ ca prāg avabhṛthāt //
KātyŚS, 10, 3, 12.0 ṛjīṣamiśram aṃśum abhiṣunvanti yathā kathā cānudakam //
KātyŚS, 10, 8, 17.0 vyadhvodakāntayoś ca //
KātyŚS, 20, 2, 13.0 prasneyāc codakāt //
KātyŚS, 20, 4, 14.0 nityodakaṃ devayajanaṃ purastāt //
KātyŚS, 21, 3, 24.0 tadabhāva udakam //
KātyŚS, 21, 4, 20.0 dakṣiṇataḥ kuṭile karṣū khātvā kṣīrodakābhyāṃ pūrayanti saptottarataḥ prācīr udakasya //
KātyŚS, 21, 4, 20.0 dakṣiṇataḥ kuṭile karṣū khātvā kṣīrodakābhyāṃ pūrayanti saptottarataḥ prācīr udakasya //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 22.0 udakaṃ vābhyupeyāt //
KāṭhGS, 4, 19.0 medhāṃ mahyam iti pāṇimārgaṃ dattvā triṣavaṇam ahorātram udakopasparśanam //
KāṭhGS, 4, 20.2 namo hamāya mohamāyāgnaye vaiśvānarāya tapāya tāpasāya tapantāya vindave vindāya vasuvindāya sarvavindāya namaḥ pārāya supārāya pārayantāya nama ūrmyāya sūrmyāya namaś cyavanāya bhārgavāyety etā eva devatās tarpayann udakena //
KāṭhGS, 6, 4.1 yavāgūṃ yāvakaṃ śākaṃ payaḥ sarpiḥ kuśodakam /
KāṭhGS, 7, 3.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
KāṭhGS, 15, 3.0 madhye prāgagrodagagrān darbhān āstīrya teṣūdakaṃ saṃnidhāya vrīhiyavān opya dakṣiṇata udaṅṅ āsīna ṛtvig upayamanaṃ kārayet //
KāṭhGS, 18, 3.0 tasyā utsargaḥ sthāvarodake śucau vā devatāyatane //
KāṭhGS, 20, 2.0 udakāntaṃ gatvā yathopapatti vā payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāṇī varuṇānī gandharvāṇy udakāny agnir jīvaputraḥ prajāpatir mahārājaḥ skando 'ryamā bhagaḥ prajānaka iti //
KāṭhGS, 20, 2.0 udakāntaṃ gatvā yathopapatti vā payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāṇī varuṇānī gandharvāṇy udakāny agnir jīvaputraḥ prajāpatir mahārājaḥ skando 'ryamā bhagaḥ prajānaka iti //
KāṭhGS, 21, 1.0 yām eva dvitīyāṃ rātriṃ kanyāṃ vivāhayiṣyan syāt tasyāṃ rātryām atīte niśākāle navāṃ sthālīm āhṛtya payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoty agnaye somāya mitrāya varuṇāyendrāyodakāya bhagāyāryamṇe pūṣṇe tvaṣṭre rājñe prajāpataya iti //
KāṭhGS, 23, 3.0 pūṣā meti yānti yatrodakam //
KāṭhGS, 24, 4.0 arghyam udakaṃ sauṣadhaṃ darbhā iti //
KāṭhGS, 24, 19.5 addhi tṛṇam aghnye viśvadānīṃ piba śuddham udakam ācarantī /
KāṭhGS, 25, 3.1 etāsām evāpām udakārthān kurvīta //
KāṭhGS, 28, 3.1 adhyāhitāgniṃ sodakaṃ sauṣadham āvasathaṃ pratipadyate //
KāṭhGS, 40, 9.2 āyam agāt savitā kṣureṇoṣṇena vāya udakena ehi /
KāṭhGS, 60, 6.0 udagdaśam āstaraṇam āstīrya śirasta udakaṃ nidhāya vrīhiyavān opyāpohiṣṭhīyābhiḥ śayyām abhyukṣya trātāram indram iti śamīśākhayā śayyāṃ nirmārṣṭi //
KāṭhGS, 63, 6.0 udakāni cānayed etābhir eva //
KāṭhGS, 66, 8.0 evam udakāni //
Kāṭhakasaṃhitā
KS, 6, 3, 22.0 nodakena //
KS, 6, 3, 24.0 yad udakena śamayet //
KS, 6, 3, 25.0 dohane saṃsrāvam ucchiṣya tenodakamiśreṇa pratiṣiñcet //
KS, 6, 3, 27.0 nodakena //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 8, 6.0 yadā havīṃṣy āsādayeyur atha dakṣiṇāyāṃ śroṇyāṃ kumbham āsādyodakena pūrayeyuḥ //
MS, 2, 2, 3, 16.0 syād udakam //
MS, 2, 3, 6, 2.0 dadhi madhu ghṛtaṃ dhānā udakaṃ tat saṃsṛṣṭaṃ bhavati //
MS, 2, 13, 1, 10.2 udāniṣur mahīr iti tasmād udakam ucyate //
Mānavagṛhyasūtra
MānGS, 1, 1, 13.1 na snāyādudakaṃ vābhyaveyāt //
MānGS, 1, 2, 4.1 ud u tyaṃ jātavedasamiti dve nigadya kaste vimuñcatīti vimucyodakāñjalim utsṛjati //
MānGS, 1, 8, 3.0 teṣāṃ madhye prāktūlān darbhān āstīrya kāṃsyam akṣatodakena pūrayitvāvidhavāsmai prayacchati //
MānGS, 1, 10, 4.1 dakṣiṇato 'gner brahmaṇe saṃstṛṇāty aparaṃ yajamānāya paścārdhe patnyai aparam aparaṃ śākhodakadhārayor lājādhāryāśca paścād yugadhārasya ca //
MānGS, 1, 11, 26.1 kumbhād udakenāpohiṣṭhīyābhir mārjayante //
MānGS, 1, 13, 15.3 viśvāhā juṣatāṃ viśvakarmaṇām idaṃ haviḥ svaḥ svāhety apsūdakāñjalīn ninayati /
MānGS, 1, 14, 6.3 ityabhyāhitāgniṃ sodakaṃ sauṣadham āvasathaṃ pratipadyate rohiṇyā mūlena vā yadvā puṇyoktam //
MānGS, 1, 21, 2.2 uṣṇena vāyur udakened yajamānasyāyuṣā /
MānGS, 1, 23, 8.0 triṣavaṇam udakam āharet trīṃs trīn kumbhān //
MānGS, 1, 23, 10.0 nodakam abhyaveyāt //
Pañcaviṃśabrāhmaṇa
PB, 11, 5, 20.0 tad yathādaḥ pūrvedyuḥ spaṣṭaṃ tṛṇodakam anvavasyanto yanty evam eva tābhyāṃ svargaṃ lokam anvavasyanto yanti //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 5.0 āharanti viṣṭaraṃ padyaṃ pādārtham udakam argham ācamanīyaṃ madhuparkaṃ dadhimadhughṛtamapihitaṃ kāṃsye kāṃsyena //
PārGS, 1, 3, 26.0 ācāntodakāya śāsam ādāya gauriti triḥ prāha //
PārGS, 2, 1, 6.0 anvārabdha ājyāhutīr hutvā prāśanānte śītāsv apsūṣṇā āsiñcatyuṣṇena vāya udakenehy adite keśānvapeti //
PārGS, 2, 1, 22.0 anuguptametaṃ sakeśaṃ gomayapiṇḍaṃ nidhāya goṣṭhe palvala udakānte vācāryāya varaṃ dadāti //
PārGS, 2, 8, 6.0 taptenodakārthānkurvīta //
PārGS, 2, 11, 4.0 bhuktvārdrapāṇir udake niśāyāṃ saṃdhivelayorantaḥśave grāme 'ntar divākīrtye //
PārGS, 2, 12, 2.0 udakāntaṃ gatvādbhir devāṃśchandāṃsi vedānṛṣīnpurāṇācāryān gandharvānitarācāryānsaṃvatsaraṃ ca sāvayavaṃ pitṝn ācāryānsvāṃśca tarpayeyuḥ //
PārGS, 3, 10, 1.0 athodakakarma //
PārGS, 3, 10, 7.0 nātrodakakarma //
PārGS, 3, 10, 10.0 yadyupeto bhūmijoṣaṇādisamānam āhitāgner odakāntasya gamanāt //
PārGS, 3, 10, 13.0 saṃyuktaṃ maithunaṃ vodakam yācerann udakaṃ kariṣyāmaha iti //
PārGS, 3, 10, 13.0 saṃyuktaṃ maithunaṃ vodakam yācerann udakaṃ kariṣyāmaha iti //
PārGS, 3, 10, 21.0 pretāyodakam sakṛt prasiñcanty añjalināsāv etat ta udakamiti //
PārGS, 3, 10, 21.0 pretāyodakam sakṛt prasiñcanty añjalināsāv etat ta udakamiti //
PārGS, 3, 10, 24.0 niveśanadvāre picumandapatrāṇi vidaśyācamyodakam agniṃ gomayaṃ gaurasarṣapāṃstailam ālabhyāśmānam ākramya praviśanti //
PārGS, 3, 10, 28.0 mṛnmaye tāṃ rātrīṃ kṣīrodake vihāyasi nidadhyuḥ pretātra snāhīti //
PārGS, 3, 10, 44.0 proṣitaś cet preyācchravaṇaprabhṛti kṛtodakāḥ kālaśeṣamāsīran //
PārGS, 3, 14, 15.0 yātvādhvānaṃ vimucya rathaṃ yavasodake dāpayed eṣa u ha vāhanasyāpahnava iti śruteḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 7.4 anusavanam udakopasparśanam āpohiṣṭhīyābhiḥ //
SVidhB, 1, 2, 8.1 athodakatarpaṇam /
SVidhB, 1, 3, 2.3 agniṃ pratiṣṭhāpyāgnyabhāve tūdakam ādityaṃ vopasamādhāya darbhān upastīrya darbheṣv āsīnaḥ prākkūleṣūdakkūleṣu vā dakṣiṇena pāṇinā darbhamuṣṭiṃ gṛhītvā //
SVidhB, 1, 3, 7.2 yathāśakti cātithibhyo dadyād apy udakam antataḥ /
SVidhB, 1, 4, 22.1 āsyadaghna udake tiṣṭhann akyenākīty etat triḥsaptakṛtvo gāyed etat sarvavācogatasaṃmitam etena sarvān kāmān avāpnoti //
SVidhB, 1, 6, 1.0 brāhmaṇasvaṃ hṛtvā māsam udake vāsaś caturthe kāle bhojanaṃ divā bahir ā syād vratānte śukraṃ te anyad yajataṃ te anyad ity etad gāyet //
SVidhB, 1, 7, 1.0 rājñaḥ pratigṛhya māsam udake vasan divā bhuñjāno mahat tat somo mahiṣaś cakārety etad gāyet //
SVidhB, 1, 7, 6.0 śūdraṃ hatvā dvādaśarātram upavāsa udake ca vāso 'yaṃ ta indra soma iti dvitīyam //
SVidhB, 1, 7, 7.0 gāṃ hatvā dvādaśarātram upavāsa udake ca vāso vayaṃ gha tvā sutāvanta iti dvitīyam //
SVidhB, 2, 1, 10.0 trīn vodakāñjalīn sadācāmet pibā somam indra mandatu tvety etābhyāṃ dīrghāyur bhavati dīrghāyur bhavati //
SVidhB, 2, 3, 2.1 dvikādyena vodakaṃ pāyayecchītābhir adbhir abhiṣecayet somaṃ rājānaṃ sanād agne 'gniṃ hotāram ity etāni cainam abhiśrāvayecchāmyati ha //
SVidhB, 2, 7, 5.1 puṣpāṇi vāsyā udakena saṃvatsaraṃ yaṇvena prāśnīyācchrutinigādī bhavati //
SVidhB, 3, 1, 4.1 trīn vodakāñjalīnt sadācāmed ayaṃ sahasramānava ity etābhyāṃ śrīr iti cottarasya nidhanaṃ kuryāt /
SVidhB, 3, 2, 8.1 antyaṃ vā jānudaghna udake tiṣṭhan //
SVidhB, 3, 5, 2.1 vrīhiyavais tilamāṣair dadhimadhusumanojātarūpair yaśasvinībhyo nadībhyaḥ samudrāc codakāny āhṛtyaudumbare bhadrāsane vaiyāghre carmaṇy uttaralomny āsīnaṃ jīvantīnāṃ gavāṃ śṛṅgakośair abhiṣiñced abhrātṛvya iti rahasyena //
SVidhB, 3, 6, 1.1 saṃgrāmaṃ yuyutsamānasyodakam abhijuhuyāt somaṃ rājānaṃ varuṇam ity etena /
SVidhB, 3, 9, 1.2 kamaṇḍalum udakopasparśanārtham ādāya trīnt saptarātrān anudaka upavasann ṛcaṃ sāma yajāmaha ity etayoḥ pūrvaṃ sadā sahasrakṛtva āvartayan yadi devatāḥ paśyati siddhaṃ tad iti /
SVidhB, 3, 9, 1.2 kamaṇḍalum udakopasparśanārtham ādāya trīnt saptarātrān anudaka upavasann ṛcaṃ sāma yajāmaha ity etayoḥ pūrvaṃ sadā sahasrakṛtva āvartayan yadi devatāḥ paśyati siddhaṃ tad iti /
Taittirīyasaṃhitā
TS, 1, 6, 10, 37.0 sthalayodakam parigṛhṇanti //
TS, 1, 7, 5, 25.1 etad vai sūyavasaṃ sodakaṃ yad barhiś cāpaś ca //
TS, 1, 7, 5, 28.1 sva evāyatane sūyavasaṃ sodakaṃ kurute //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 4.0 prāṅmukha udaṅmukho vākramya jalasthaleṣvāsīnaḥ pāṇipādāv ā maṇibandhajānuto dakṣiṇādi pratyekaṃ prakṣālyānekāvasrāvam avicchinnam adrutam aśabdam abahirjānuhṛdayaṃgamam udakaṃ gokarṇavatpāṇiṃ kṛtvā brāhmeṇa tīrthena trirācamya dviraṅguṣṭhamūlenāsyaṃ parimārṣṭi //
VaikhGS, 1, 3, 2.0 śuṣke tayaiva gṛhṇīyādidamāpaḥ pravahatetyabhigamya hiraṇyaśṛṅgamiti jalaṃ praṇamya samṛdodakenāpaḥ punātvityabhyukṣyedamāpaḥ śivā ity apo vigāhya susnāti //
VaikhGS, 1, 3, 3.0 idaṃ brahma punīmaha iti pavitraṃ gṛhītvā brahma punātvityaṅgulyāṃ nikṣipya śatadhāramiti jalaṃ gṛhītvā payasvatīroṣadhaya ityācamya bhūragnaya ityupasthānamādityasya citpatiriti tribhir anāmikopāntābhyāṃ samṛdodakena triḥ pradakṣiṇam āvartya śiro mārṣṭi //
VaikhGS, 1, 4, 7.0 ūrmyodakānta iti pitṛbhyaḥ pitāmahebhyaḥ prapitāmahebhyo jñātivargebhyaḥ pitṛpatnībhyaḥ pitāmahapatnībhyaḥ prapitāmahapatnībhyo jñātivargapatnībhyaḥ svadhā namastarpayāmīti tarpayati //
VaikhGS, 1, 20, 4.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā dakṣiṇādipraṇidhyor upāntāṅguṣṭhānāmikābhiḥ pavitram akṣataṃ gṛhītvā pavitramasi pūrṇamasi sadasi sarvamasīti paryāyato juhotyakṣitam asīti praṇidhim uttarāṃ cālayitvā tadādhāvena prācyāṃ diśi dakṣiṇāyāṃ diśi pratīcyāṃ diśy udīcyāṃ diśy ūrdhvāyāṃ diśy adho'dharādharair iti yathādiśaṃ pariṣicya māhaṃ prajāmiti gṛhītvā dakṣiṇapraṇidhau svalpam ādhāvaṃ srāvayitvā svāṃ yonimiti dakṣiṇapraṇidhyāṃ jalamudakapātre srāvayati //
VaikhGS, 2, 3, 4.0 dvau māsau yāvakena māsaṃ kṣīreṇāmikṣayārdhamāsamaṣṭarātraṃ ghṛtenāyācitaṃ ṣaḍrātraṃ trirātram udakenopavāsam ahorātraṃ vartata ity etad uddālakam //
VaikhGS, 2, 15, 2.0 samrājaṃ ca virājaṃ cetyudakapātre pariplāvya ṛtubhiriṣṭvārtavairiyamoṣadhīti tābhyāṃ kuṇḍalābhyāṃ dakṣiṇādikarṇayoralaṃkaroti //
VaikhGS, 3, 2, 3.0 kanikradādinā kanyāgṛhaṃ gatvā pra su gmanteti tām īkṣitvābhrātṛghnīm iti tayekṣyamāṇo guruṇāgnimukhe kṛte kanyāprado varagotranāma śarmāntaṃ tathaitāmasya sahadharmacāriṇī bhavatīti brāhme vivāhe dharmaprajāsampattyarthaṃ yajñāpattyarthaṃ brahmadevarṣipitṛtṛptyarthaṃ prajāsahatvakarmabhyo dadāmītyudakena tāṃ dadyāt //
VaikhGS, 3, 2, 4.0 tāṃ prajāpatiḥ striyām ity udakena harate //
VaikhGS, 3, 19, 7.0 akṣatodakapuṣpānnarasagandhasamaiḥ pāṇibhyāṃ dakṣiṇetarābhyāṃ kumārasya śāṃkarir iveti kanyāyā nandevānandadāyinīti vadan pādata ārabhya krameṇa dehāṅgasaṃdhau śirasi ca nikṣipet //
VaikhGS, 3, 21, 7.0 tasmān nāndīmukhaṃ kṛtvā śuklapakṣe śuddhe 'hani pūrvāhṇe pūrvavaddhutvā tathaiva kapila iveti vṛddhasya vṛddhāyā vā vadann akṣatodakādīn mūrdhnyādadhyāt //
VaikhGS, 3, 22, 13.0 pādodakaṃ dattvā pūrvavat saguḍabhakṣyasyānnasya sapiṇḍaiḥ śrotriyaiḥ saha bhojanaṃ svastivācanam //
Vaitānasūtra
VaitS, 2, 3, 5.1 gārhapatyād āhavanīyam udakadhārāṃ ninayaty amṛtam asy amṛtam amṛtena saṃdhehīti //
VaitS, 2, 3, 22.4 aprakṣālitayodakaṃ srucā ninayati sarpetarajanān iti /
VaitS, 6, 4, 9.4 na vai gāvo maṅgīrasya gaṅgāyā udakaṃ papuḥ /
VaitS, 8, 5, 18.1 udakenāyuṣkāmasya //
Vasiṣṭhadharmasūtra
VasDhS, 1, 30.1 icchata udakapūrvaṃ yāṃ dadyāt sa brāhmaḥ //
VasDhS, 2, 7.1 anyatrodakakarmasvadhāpitṛsaṃyuktebhyaḥ //
VasDhS, 2, 26.1 kṛtānnaṃ puṣpaphalamūlāni gandharasā udakaṃ cauṣadhīnāṃ rasaḥ somaś ca śastraṃ viṣaṃ māṃsaṃ ca kṣīraṃ ca savikāram ayas trapu jatu sīsaṃ ca //
VasDhS, 6, 11.2 prati somodakaṃ sandhyāṃ prajñā naśyati mehataḥ //
VasDhS, 9, 9.0 triṣavaṇam udakopasparśī //
VasDhS, 10, 23.1 na kuṭyāṃ nodake saṅgo na caile na tripuṣkare /
VasDhS, 11, 21.2 ścyotante hi sudhādhārās tāḥ pibanty akṛtodakāḥ //
VasDhS, 11, 24.1 uccheṣaṇaṃ bhūmigataṃ vikiraṃ lepanodakam /
VasDhS, 12, 14.3 yajñopavīte dve yaṣṭiḥ sodakaś ca kamaṇḍaluḥ //
VasDhS, 12, 15.2 tasmād udakapāṇibhyāṃ parimṛjyāt kamaṇḍalum //
VasDhS, 13, 61.1 tṛṇabhūmyagnyudakavāksūnṛtānasūyāḥ satāṃ gṛhe nocchidyante kadācana kadācaneti //
VasDhS, 14, 12.1 edhodakayavasakuśalājābhyudyatayānāvasathaśapharīpriyaṅgusraggandhamadhumāṃsānīty eteṣāṃ pratigṛhṇīyāt //
VasDhS, 14, 35.1 antarnāvy udakam //
VasDhS, 17, 79.1 ata ūrdhvaṃ samānārthajanmapiṇḍodakagotrāṇāṃ pūrvaḥ pūrvo garīyān //
VasDhS, 20, 21.1 madyabhāṇḍe sthitā āpo yadi kaścid dvijaḥ pibet padmodumbarabilvapalāśānām udakaṃ pītvā trirātreṇaiva śudhyati //
VasDhS, 23, 32.0 kālo 'gnir manasaḥ śuddhir udakārkāvalokanam /
VasDhS, 24, 5.0 śmaśrukeśān vāpayed bhruvo'kṣilomaśikhāvarjaṃ nakhān nikṛtyaikavāso 'ninditabhojī sakṛd bhaikṣam aninditaṃ triṣavaṇam udakopasparśī daṇḍī kamaṇḍaluḥ strīśūdrasaṃbhāṣaṇavarjī sthānāsanaśīlo 'has tiṣṭhed rātrāv āsītety āha bhagavān vasiṣṭhaḥ //
VasDhS, 27, 13.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
VasDhS, 29, 6.1 nāgādhipatir udakavāsāt //
Vārāhagṛhyasūtra
VārGS, 2, 8.2 atyantam eke suvarṇaprāśanam udake nighṛṣyā dvādaśavarṣatāyāḥ //
VārGS, 2, 13.0 sūtikālayaṃ yathākālaṃ samantād udakena pariṣiñcet //
VārGS, 4, 3.10 tāsām udakārthān kurvīta paryukṣaṇe 'bhyundane snāpane ca //
VārGS, 4, 8.1 śītena vāya udakenedhi /
VārGS, 4, 8.2 uṣṇena vāya udakenedhīti taptā itarābhiḥ saṃsṛjya ārdradānava stha jīvadānava sthondatīr iṣam āvadety apo 'bhimantrya dakṣiṇaṃ keśāntam abhyundyāt /
VārGS, 5, 13.0 kālāya vāṃ gotrāya vāṃ jaitrāya vām audbhetrāya vām annādyāya vām avanenijed ity udakenāñjaliṃ pūrayitvā sukṛtāya vāmiti pāṇī prakṣālya idamahaṃ duryamanyā niṣplāvayāmīty ācamya niṣṭhīvati //
VārGS, 6, 12.0 nodakamabhyupeyāt //
VārGS, 7, 6.0 triṣavaṇam udakam āharet trīṃs trīn kumbhān //
VārGS, 7, 9.0 nodakam abhyupeyāt //
VārGS, 7, 15.0 aśvāya ghāsamudakasthānam udakaṃ cābhyupeyāt //
VārGS, 7, 15.0 aśvāya ghāsamudakasthānam udakaṃ cābhyupeyāt //
VārGS, 9, 15.0 sodakaṃ ca kamaṇḍalum //
VārGS, 11, 24.0 om utsṛjata tṛṇānyattūdakaṃ pibatu //
VārGS, 13, 6.0 kanyām udakenābhiṣiñcet //
VārGS, 15, 10.5 ity apsūdakāñjalīr juhuyāt //
VārGS, 15, 11.1 yāvatāṃ sakhāyānaṃ svastimicchet tāvata udakāñjalīr juhuyāt /
VārGS, 15, 17.3 ity abhyāhitāgniṃ sodakaṃ sauṣadham āvasathaṃ prapadyeta /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 15.1 yajñopavītī karmāṇi kuryāt prācīnāvītī pitryāṇy ācāntodako 'hasan //
VārŚS, 1, 1, 2, 10.1 āraṇyahaviś cet syād udakam //
VārŚS, 1, 1, 4, 20.1 āsicyamāna udake 'vicchinne sadasīty abhimantrya diṅmantraiḥ pratidiśaṃ vyutsicya /
VārŚS, 1, 2, 2, 34.1 viṣṇo havyaṃ rakṣasveti nidhāyāpo jāgṛteti sodakena pātreṇāmṛnmayenāpidadhyāt //
VārŚS, 1, 2, 3, 13.1 udakalepaṃ mekṣaṇam agnāv anupraharati //
VārŚS, 1, 2, 3, 15.1 trīn udakāñjalīn ninayati ācāmantu pitara iti //
VārŚS, 1, 2, 3, 24.1 tathodakam āñjanābhyañjane ca //
VārŚS, 1, 2, 3, 29.1 tena dharmeṇa pariṣicya mārjayantāṃ pitaro mārjayantāṃ pitāmahā mārjayantāṃ prapitāmahā iti barhiṣi trīn udakāñjalīn ninīya nihnute 'ñjaliṃ kṛtvā namo vaḥ pitaro manyave /
VārŚS, 1, 4, 3, 42.1 anṛtavadanaṃ brāhmaṇopavāsanaṃ svakṛta iriṇe 'vasānam antar nāvy udakācamanam ṛbīsapakvāśanaṃ klinnakāṣṭhābhyādhānam iti varjayet //
VārŚS, 1, 5, 2, 16.1 saṃtatām udakadhārāṃ srāvayati gārhapatyād adhy āhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtataye nayāmīti //
VārŚS, 1, 5, 4, 19.1 apāṃ pate yo 'pāṃ bhāgaḥ sa ta eṣa iti prāgudañcam udakāñjalim utsicya pratiṣiktā arātaya iti triḥ pratyukṣati //
VārŚS, 1, 6, 1, 30.0 adbhir niḥsārayati saṃtatām udakadhārāṃ srāvayan sphyena vartma kṛtvā samayottarāv asāv āpo ripraṃ nirvahateti //
VārŚS, 1, 6, 7, 35.1 parogoṣṭhaṃ yad ārdram anudakam anauṣadhikaṃ ca tasmin śamitopavapati //
VārŚS, 1, 7, 5, 7.1 udakam anvavasāya tasyodakārthān kurvīta //
VārŚS, 1, 7, 5, 7.1 udakam anvavasāya tasyodakārthān kurvīta //
VārŚS, 3, 2, 5, 15.7 ity udakaṃ spṛśati //
VārŚS, 3, 2, 5, 43.1 nanu gāvo māgīrasya gaṅgāyā udakaṃ papuḥ /
VārŚS, 3, 3, 2, 33.0 abhyaktam udakaṃ sparśayati //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 30.0 tataḥ saṃvatsaram udakopasparśanam //
ĀpDhS, 1, 1, 36.0 athopanayanaṃ tata udakopasparśanam //
ĀpDhS, 1, 2, 6.0 teṣām abhyāgamanaṃ bhojanaṃ vivāham iti ca varjayet teṣām icchatāṃ prāyaścittaṃ dvādaśavarṣāṇi traividyakaṃ brahmacaryaṃ cared athopanayanaṃ tataḥ udakopasparśanaṃ pāvamānyādibhiḥ //
ĀpDhS, 1, 4, 20.0 nāgnyudakaśeṣeṇa vṛthākarmāṇi kurvītācāmed vā //
ĀpDhS, 1, 4, 21.0 pāṇisaṃkṣubdhenodakenaikapāṇāvarjitena ca nācāmet //
ĀpDhS, 1, 8, 29.0 abhitrāsa upavāsa udakopasparśanam adarśanam iti daṇḍā yathāmātram ā nivṛtteḥ //
ĀpDhS, 1, 10, 5.0 teṣu codakopasparśanaṃ tāvantaṃ kālam //
ĀpDhS, 1, 11, 23.0 akṛtaprātarāśa udakāntaṃ gatvā prayataḥ śucau deśe 'dhīyīta yathādhyāyam utsṛjan vācā //
ĀpDhS, 1, 15, 5.0 tathā pradarodake //
ĀpDhS, 1, 15, 22.0 prabhūtaidhodake grāme yatrātmādhīnaṃ prayamaṇaṃ tatra vāso dhārmyo brāhmaṇasya //
ĀpDhS, 1, 17, 16.0 tailasarpiṣī tūpayojayed udake 'vadhāya //
ĀpDhS, 1, 20, 12.0 manuṣyān rasān rāgān gandhān annaṃ carma gavāṃ vaśāṃ śleṣmodake tokmakiṇve pippalimarīce dhānyaṃ māṃsam āyudhaṃ sukṛtāśāṃ ca //
ĀpDhS, 1, 26, 14.0 parvaṇi vā tilabhakṣa upoṣya vā śvobhūta udakam upaspṛśya sāvitrīṃ prāṇāyāmaśaḥ sahasrakṛtva āvartayed aprāṇāyāmaśo vā //
ĀpDhS, 1, 27, 1.0 śrāvaṇyāṃ paurṇamāsyāṃ tilabhakṣa upoṣya vā śvobhūte mahānadam udakam upaspṛśya sāvitryā samitsahasram ādadhyāj japed vā //
ĀpDhS, 1, 27, 5.0 hemantaśiśirayor vobhayoḥ saṃdhyor udakam upaspṛśet //
ĀpDhS, 1, 27, 11.2 caturthakāla udakābhyavāyī tribhir varṣais tad apahanti pāpam //
ĀpDhS, 1, 28, 11.0 adharmāhṛtān bhogān anujñāya na vayaṃ cādharmaś cety abhivyāhṛtyādhonābhyuparijānv ācchādya triṣavaṇam udakam upaspṛśann akṣīrākṣārālavaṇaṃ bhuñjāno dvādaśa varṣāṇi nāgāraṃ praviśet //
ĀpDhS, 2, 1, 14.0 utsicyaitad udakam uttareṇa pūrveṇa vānyad upadadhyāt //
ĀpDhS, 2, 1, 23.0 udakopasparśanam //
ĀpDhS, 2, 3, 7.0 udakopasparśanaṃ ca saha vāsasā //
ĀpDhS, 2, 4, 14.1 abhāve bhūmir udakaṃ tṛṇāni kalyāṇī vāg iti /
ĀpDhS, 2, 4, 16.1 brāhmaṇāyānadhīyānāyāsanam udakam annam iti deyam /
ĀpDhS, 2, 5, 4.0 samāvṛttaṃ ced ācāryo 'bhyāgacchet tam abhimukho 'bhyāgamya tasyopasaṃgṛhya na bībhatsamāna udakam upaspṛśet puraskṛtyopasthāpya yathopadeśaṃ pūjayet //
ĀpDhS, 2, 6, 11.0 tasyodakam āhārayen mṛnmayenety eke //
ĀpDhS, 2, 6, 12.0 nodakam ācārayed asamāvṛttaḥ //
ĀpDhS, 2, 7, 4.0 payaupasecanam annam agniṣṭomasaṃmitaṃ sarpiṣokthyasaṃmitaṃ madhunātirātrasaṃmitaṃ māṃsena dvādaśāhasaṃmitam udakena prajāvṛddhir āyuṣaś ca //
ĀpDhS, 2, 7, 13.3 vrātya udakam iti /
ĀpDhS, 2, 7, 17.1 asamudetaś ced atithir bruvāṇa āgacched āsanam udakam annaṃ śrotriyāya dadāmīty eva dadyāt /
ĀpDhS, 2, 8, 9.0 abhāva udakam //
ĀpDhS, 2, 9, 8.0 sarvāṇy udakapūrvāṇi dānāni //
ĀpDhS, 2, 12, 13.2 śvobhūta udakam upaspṛśya vācaṃ visṛjet //
ĀpDhS, 2, 15, 2.0 mātuś ca yonisaṃbandhebhyaḥ pituś cā saptamāt puruṣād yāvatā vā saṃbandho jñāyate teṣāṃ preteṣūdakopasparśanaṃ garbhān parihāpyāparisaṃvatsarān //
ĀpDhS, 2, 15, 9.0 tatpratyayam udakam utsicyāpratīkṣā grāmam etya yat striya āhus tat kurvanti //
ĀpDhS, 2, 18, 4.1 adhonābhyuparijānvācchādya triṣavaṇam udakam upaspṛśann anagnipakvavṛttir acchāyopagaḥ sthānāsanikaḥ saṃvatsaram etad vrataṃ caret /
ĀpDhS, 2, 22, 13.0 śanair apo 'bhyaveyād abhighnann abhimukham ādityam udakam upaspṛśet //
ĀpDhS, 2, 22, 14.0 iti sarvatrodakopasparśanavidhiḥ //
ĀpDhS, 2, 28, 10.0 paraparigraham avidvān ādadāna edhodake mūle puṣpe phale gandhe grāse śāka iti vācā bādhyaḥ //
Āpastambagṛhyasūtra
ĀpGS, 10, 12.1 uttareṇāgniṃ darbhān saṃstīrya teṣv enam uttarayāvasthāpyodakāñjalim asmā añjalāv ānīyottarayā triḥ prokṣyottarair dakṣiṇe haste gṛhītvottarair devatābhyaḥ paridāyottareṇa yajuṣopanīya suprajā iti dakṣiṇe karṇe japati //
ĀpGS, 14, 14.0 anāprītena śarāveṇānusrotasam udakam āhṛtya pattastūryantīṃ nidhāya mūrdhañchoṣyantīm uttareṇa yajuṣābhimṛśyaitābhir adbhir uttarābhir avokṣet //
ĀpGS, 16, 16.1 udakopasparśanam iti chandogāḥ //
ĀpGS, 20, 4.1 yathoḍham udakāni pradāya trīn odanān kalpayitvāgnim abhy ānīyottarair upasparśayitvā uttarair yathāsvam odanebhyo hutvā sarvataḥ samavadāyottareṇa yajuṣāgniṃ sviṣṭakṛtam /
Āpastambaśrautasūtra
ĀpŚS, 6, 5, 5.1 yajñasya saṃtatir asi yajñasya tvā saṃtatim anusaṃtanomīti gārhapatyāt prakramya saṃtatām udakadhārāṃ srāvayaty āhavanīyāt //
ĀpŚS, 6, 20, 2.3 apāṃ maitrād ivodakam iti hastau prakṣālya śriyaṃ dhātar mayi dhehi śriyo mādhipatiṃ kuru /
ĀpŚS, 16, 12, 11.1 yady ukhāṃ bhasmābhiniṣīded ukhyam ādāyodakāntaṃ gatvemaṃ suyoniṃ suvṛtaṃ hiraṇmayaṃ sahasrabhṛṣṭiṃ mahiṣāvaroha /
ĀpŚS, 16, 18, 2.1 niṣkṛtāhāvam avaṭam ity avaṭād udakam āhāveṣūtsiñcati //
ĀpŚS, 16, 34, 4.11 duhāṃ te dyauḥ pṛthivī payo 'jagaras tvā sodako visarpatu /
ĀpŚS, 19, 10, 5.1 avabhṛtha nicaṅkaṇety avabhṛthaṃ yajamāno 'bhimantrya sumitrā na āpo drupadād iven mumucāna ity āplutyodvayaṃ tamasas parīty ādityam upasthāya pratiyuto varuṇasya pāśa ity udakāntaṃ pratyasyati //
ĀpŚS, 19, 21, 16.1 madhūdake saṃsṛṣṭe mukhye svādharmyam //
ĀpŚS, 20, 4, 5.1 atraitam aiṣīkam apaplāvyān udakam aśvam ākramayyāntarā sthānam ākramaṇaṃ cedaṃ viṣṇuḥ pra tad viṣṇur divo vā viṣṇav ity aśvasya pade tisro vaiṣṇavīr hutvāśvasya stokān anumantrayate 'gnaye svāhā somāya svāheti //
ĀpŚS, 20, 16, 15.0 ākrān vājī kramair atyakramīd vājīty udagudakāntam abhiprayāya ye te panthānaḥ savitar ity adhvaryur yajamānaṃ vācayati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 6, 1.1 alaṃkṛtya kanyām udakapūrvāṃ dadyād eṣa brāhmo vivāhas tasyāṃ jāto dvādaśāvarān dvādaśa parān punāty ubhayataḥ //
ĀśvGS, 1, 17, 6.1 paścāt kārayiṣyamāṇasyāvasthāya śītoṣṇā apaḥ samānīyoṣṇena vāya udakenehīti //
ĀśvGS, 1, 24, 30.1 ācāntodakāya gāṃ vedayante //
ĀśvGS, 2, 8, 5.1 sodake praśastam ārdre vārttaṃ śuṣke garhitam //
ĀśvGS, 2, 8, 12.1 avicchinnayā codakadhārayā āpo hi ṣṭha mayobhuva iti tṛcena //
ĀśvGS, 2, 9, 8.1 avicchinnayā codakadhārayā āpo hi ṣṭha mayobhuva iti tṛcena //
ĀśvGS, 3, 7, 3.0 yajñopavītī nityodakaḥ saṃdhyām upāsīta vāgyataḥ //
ĀśvGS, 4, 2, 10.0 prāpyaivaṃ bhūmibhāgaṃ kartodakena śamīśākhayā triḥ prasavyam āyatanaṃ parivrajan prokṣaty apeta vīta vi ca sarpatāta iti //
ĀśvGS, 4, 4, 10.0 yatrodakam avahad bhavati tat prāpya sakṛd unmajjyaikāñjalim utsṛjya tasya gotraṃ nāma ca gṛhītvottīryānyāni vāsāṃsi paridhāya sakṛd enānyāpīḍya udagdaśāni visṛjyāsata ā nakṣatradarśanāt //
ĀśvGS, 4, 5, 4.0 kṣīrodakena śamīśākhayā triḥ prasavyaṃ parivrajan prokṣati śītike śītikāvatīti //
ĀśvGS, 4, 6, 7.0 uparateṣu śabdeṣu sampraviṣṭeṣu vā gṛhaṃ niveśanaṃ vā dakṣiṇāddvārapakṣāt prakramya avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty ottarasmāt //
ĀśvGS, 4, 6, 14.0 athāparājitāyāṃ diśyavasthāyāgninānaḍuhena gomayena cāvicchinnayā codakadhārayāpo hi ṣṭhā mayobhuva iti tṛcena parīme gāmaneṣateti parikrāmatsu japet //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 5, 4.1 spṛṣṭvodakaṃ rājānam āpyāyayanti //
ĀśvŚS, 4, 5, 7.1 spṛṣṭvodakaṃ nihnavante prastare pāṇīn nidhāyottānān dakṣiṇānt savyān nīca eṣṭā rāya eṣṭā vāmāni preṣe bhagāya /
ĀśvŚS, 4, 6, 1.1 spṛṣṭvodakaṃ pravargyeṇa cariṣyatsūttareṇa kharaṃ parivrajya paścād asyopaviśya preṣito 'bhiṣṭuyād ṛgāvānam //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 1.2 avanegyamudakamājahruryathedam pāṇibhyāmavanejanāyāharantyevaṃ tasyāvanenijānasya matsyaḥ pāṇī āpede //
ŚBM, 1, 8, 1, 6.2 apīparaṃ vai tvā vṛkṣe nāvam pratibadhnīṣva taṃ tu tvā mā girau santam udakam antaśchaitsīd yāvadudakaṃ samavāyāt tāvat tāvad anvavasarpāsīti sa ha tāvattāvad evānvavasasarpa tadapyetaduttarasya girermanoravasarpaṇam ity augho ha tāḥ sarvāḥ prajā niruvāhātheha manurevaikaḥ pariśiśiṣe //
ŚBM, 1, 8, 1, 6.2 apīparaṃ vai tvā vṛkṣe nāvam pratibadhnīṣva taṃ tu tvā mā girau santam udakam antaśchaitsīd yāvadudakaṃ samavāyāt tāvat tāvad anvavasarpāsīti sa ha tāvattāvad evānvavasasarpa tadapyetaduttarasya girermanoravasarpaṇam ity augho ha tāḥ sarvāḥ prajā niruvāhātheha manurevaikaḥ pariśiśiṣe //
ŚBM, 2, 2, 2, 19.5 atha yo 'nṛtaṃ vadati yathāgniṃ samiddhaṃ tam udakenābhiṣiñced evaṃ hainaṃ sa jāsayati /
ŚBM, 13, 3, 8, 5.0 atha yadyudake mriyeta vāruṇaṃ yavamayaṃ carumanunirvaped varuṇo vā etaṃ gṛhṇāti yo 'psu mriyate sā yaivainaṃ devatā gṛhṇāti tāmevaitatprīṇāti sāsmai prītānyam ālambhāyānumanyate tayānumatamālabhate sa yadyavamayo bhavati varuṇyā hi yavāḥ //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 8, 4, 2.2 te kṣīreṇa codakena ca pūrayanti /
ŚBM, 13, 8, 4, 2.5 tā udakena pūrayanti /
ŚBM, 13, 8, 4, 5.1 yatrodakam bhavati tatsnānti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 7, 11.1 pradakṣiṇam agneḥ samantāt pāṇinā sodakena triḥ pramārṣṭi tat samūhanam ity ācakṣate //
ŚāṅkhGS, 1, 24, 3.0 sarpirmadhunī dadhyudake ca saṃninīya vrīhiyavau vā saṃnighṛṣya triḥ prāśayej jātarūpeṇa //
ŚāṅkhGS, 4, 3, 4.0 catvāry udapātrāṇi satilagandhodakāni kṛtvā //
ŚāṅkhGS, 4, 14, 1.0 udakaṃ tariṣyan svastyayanaṃ karoti //
ŚāṅkhGS, 4, 14, 2.0 udakāñjalīṃs trīn apsu juhoti samudrāya vaiṇave namo varuṇāya dharmapataye namo namaḥ sarvābhyo nadībhyaḥ //
ŚāṅkhGS, 4, 15, 19.0 evam aharahar akṣatasaktūnāṃ darveṇopaghātam ā pratyavarohaṇād rātrau vāgyataḥ sodakaṃ baliṃ haret //
ŚāṅkhGS, 6, 2, 4.0 anudita udakagrahaṇam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 7, 2.0 sarvajiddha sma kauṣītakir udyantam ādityam upatiṣṭhate yajñopavītaṃ kṛtvodakam ānīya triḥ prasicyodakapātram //
ŚāṅkhĀ, 4, 7, 2.0 sarvajiddha sma kauṣītakir udyantam ādityam upatiṣṭhate yajñopavītaṃ kṛtvodakam ānīya triḥ prasicyodakapātram //
ŚāṅkhĀ, 8, 7, 6.0 athāpyādarśe vodake vā jihmaśirasaṃ vāśirasaṃ vātmānaṃ paśyen na vā paśyet //
Ṛgveda
ṚV, 1, 161, 8.1 idam udakam pibatety abravītanedaṃ vā ghā pibatā muñjanejanam /
ṚV, 1, 161, 10.1 śroṇām eka udakaṃ gām avājati māṃsam ekaḥ piṃśati sūnayābhṛtam /
ṚV, 1, 164, 7.2 śīrṣṇaḥ kṣīraṃ duhrate gāvo asya vavriṃ vasānā udakam padāpuḥ //
ṚV, 1, 164, 40.2 addhi tṛṇam aghnye viśvadānīm piba śuddham udakam ācarantī //
ṚV, 1, 164, 51.1 samānam etad udakam uc caity ava cāhabhiḥ /
ṚV, 1, 191, 14.2 tās te viṣaṃ vi jabhrira udakaṃ kumbhinīr iva //
ṚV, 9, 67, 32.2 tasmai sarasvatī duhe kṣīraṃ sarpir madhūdakam //
ṚV, 10, 102, 10.2 nāsmai tṛṇaṃ nodakam ā bharanty uttaro dhuro vahati pradediśat //
ṚV, 10, 166, 5.2 adhaspadān ma ud vadata maṇḍūkā ivodakān maṇḍūkā udakād iva //
ṚV, 10, 166, 5.2 adhaspadān ma ud vadata maṇḍūkā ivodakān maṇḍūkā udakād iva //
Ṛgvidhāna
ṚgVidh, 1, 7, 4.1 gomūtraṃ gomayaṃ kṣīraṃ dadhisarpiḥkuśodakam /
Arthaśāstra
ArthaŚ, 1, 12, 9.1 sūdārālikasnāpakasaṃvāhakāstarakakalpakaprasādhakodakaparicārakā rasadāḥ kubjavāmanakirātamūkabadhirajaḍāndhacchadmāno naṭanartakagāyanavādakavāgjīvanakuśīlavāḥ striyaścābhyantaraṃ cāraṃ vidyuḥ //
ArthaŚ, 1, 20, 10.1 pṛṣṭhataḥ kakṣyāvibhāge strīniveśo garbhavyādhisaṃsthā vṛkṣodakasthānaṃ ca //
ArthaŚ, 1, 21, 20.1 udakānte sainyam āsīta //
ArthaŚ, 1, 21, 21.1 matsyagrāhaviśuddham udakam avagāheta //
ArthaŚ, 2, 1, 20.1 sahodakam āhāryodakaṃ vā setuṃ bandhayet //
ArthaŚ, 2, 1, 20.1 sahodakam āhāryodakaṃ vā setuṃ bandhayet //
ArthaŚ, 2, 3, 1.1 caturdiśaṃ janapadānte sāmparāyikaṃ daivakṛtaṃ durgaṃ kārayet antardvīpaṃ sthalaṃ vā nimnāvaruddham audakam prāstaraṃ guhāṃ vā pārvatam nirudakastambam iriṇaṃ vā dhānvanam khañjanodakaṃ stambagahanaṃ vā vanadurgam //
ArthaŚ, 2, 3, 3.1 janapadamadhye samudayasthānaṃ sthānīyaṃ niveśayet vāstukapraśaste deśe nadīsaṅgame hradasyāviśoṣasyāṅke sarasastaṭākasya vā vṛttaṃ dīrghaṃ caturaśraṃ vā vāstuvaśena vā pradakṣiṇodakaṃ paṇyapuṭabhedanam aṃsapathavāripathābhyām upetam //
ArthaŚ, 2, 4, 2.1 sa dvādaśadvāro yuktodakabhramacchannapathaḥ //
ArthaŚ, 2, 11, 30.1 vaiḍūryam utpalavarṇaḥ śirīṣapuṣpaka udakavarṇo vaṃśarāgaḥ śukapattravarṇaḥ puṣyarāgo gomūtrako gomedakaḥ //
ArthaŚ, 2, 11, 104.1 sauvarṇakuḍyakaṃ sūryavarṇaṃ maṇisnigdhodakavānaṃ caturaśravānaṃ vyāmiśravānaṃ ca //
ArthaŚ, 2, 12, 2.1 parvatānām abhijñātoddeśānāṃ bilaguhopatyakālayanagūḍhakhāteṣvantaḥ prasyandino jambūcūtatālaphalapakvaharidrābhedaguḍaharitālamanaḥśilākṣaudrahiṅgulukapuṇḍarīkaśukamayūrapattravarṇāḥ savarṇodakauṣadhiparyantāścikkaṇā viśadā bhārikāśca rasāḥ kāñcanikāḥ //
ArthaŚ, 2, 14, 33.1 abhyuddhāryaṃ badarāmle lavaṇodake vā sādayanti //
ArthaŚ, 2, 14, 40.1 tasyāpihitakācakasyodake nimajjata ekadeśaḥ sīdati paṭalāntareṣu vā sūcyā bhidyate //
ArthaŚ, 2, 14, 51.1 virūpāṇāṃ vā tāpanam udakapeṣaṇaṃ ca bahuśaḥ kuryāt //
ArthaŚ, 2, 14, 52.1 avakṣepaḥ pratimānam agnir gaṇḍikā bhaṇḍikādhikaraṇī piñchaḥ sūtraṃ cellaṃ bollanaṃ śira utsaṅgo makṣikā svakāyekṣā dṛtir udakaśarāvam agniṣṭham iti kācaṃ vidyāt //
ArthaŚ, 2, 19, 10.1 pratimānānyayomayāni māgadhamekalaśailamayāni yāni vā nodakapradehābhyāṃ vṛddhiṃ gaccheyur uṣṇena vā hrāsam //
ArthaŚ, 2, 25, 17.1 udakadroṇaṃ taṇḍulānām ardhāḍhakaṃ trayaḥ prasthāḥ kiṇvasyeti medakayogaḥ //
ArthaŚ, 4, 3, 1.1 daivānyaṣṭau mahābhayāni agnir udakaṃ vyādhir durbhikṣaṃ mūṣikā vyālāḥ sarpā rakṣāṃsīti //
ArthaŚ, 4, 3, 39.1 tenodakaprāṇibhayapratīkārā vyākhyātāḥ //
ArthaŚ, 4, 7, 5.1 nistabdhagudākṣaṃ saṃdaṣṭajihvam ādhmātodaram udakahataṃ vidyāt //
ArthaŚ, 4, 8, 21.1 vyāvahārikaṃ karmacatuṣkaṃ ṣaḍ daṇḍāḥ sapta kaśāḥ dvāv uparinibandhau udakanālikā ca //
ArthaŚ, 4, 11, 17.1 udakadhāraṇaṃ setuṃ bhindatastatraivāpsu nimajjanam anudakam uttamaḥ sāhasadaṇḍaḥ bhagnotsṛṣṭakaṃ madhyamaḥ //
ArthaŚ, 10, 1, 17.2 yāyād vardhakiviṣṭibhyām udakāni ca kārayet //
ArthaŚ, 10, 2, 1.1 grāmāraṇyānām adhvani niveśān yavasendhanodakavaśena parisaṃkhyāya sthānāsanagamanakālaṃ ca yātrāṃ yāyāt //
ArthaŚ, 10, 2, 14.1 hastistambhasaṃkramasetubandhanaukāṣṭhaveṇusaṃghātair alābucarmakaraṇḍadṛtiplavagaṇḍikāveṇikābhiś codakāni tārayet //
ArthaŚ, 14, 1, 14.1 kālīkuṣṭhanaḍaśatāvarīmūlaṃ sarpapracalākakṛkaṇapañcakuṣṭhacūrṇaṃ vā dhūmaḥ pūrvakalpenārdraśuṣkapalālena vā praṇītaḥ saṃgrāmāvataraṇāvaskandanasaṃkuleṣu kṛtanejanodakākṣipratīkāraiḥ praṇītaḥ sarvaprāṇināṃ netraghnaḥ //
ArthaŚ, 14, 1, 15.1 śārikākapotabakabalākāleṇḍam arkākṣipīlukasnuhikṣīrapiṣṭam andhīkaraṇam añjanam udakadūṣaṇaṃ ca //
ArthaŚ, 14, 1, 18.1 samastā vā yavasendhanodakadūṣaṇāḥ //
ArthaŚ, 14, 1, 31.1 tato 'rdhadharaṇiko yogaḥ saktupiṇyākābhyām udake praṇīto dhanuḥśatāyāmam udakāśayaṃ dūṣayati //
ArthaŚ, 14, 1, 31.1 tato 'rdhadharaṇiko yogaḥ saktupiṇyākābhyām udake praṇīto dhanuḥśatāyāmam udakāśayaṃ dūṣayati //
ArthaŚ, 14, 1, 32.1 matsyaparamparā hyetena daṣṭābhimṛṣṭā vā viṣībhavati yaścaitad udakaṃ pibati spṛśati vā //
ArthaŚ, 14, 2, 30.1 haṃsakrauñcamayūrāṇām anyeṣāṃ vā mahāśakunīnām udakaplavānāṃ puccheṣu baddhā naladīpikā rātrāvulkādarśanam //
ArthaŚ, 14, 2, 37.1 plavamānānām asthiṣu kalmāṣaveṇunā nirmathito 'gnir nodakena śāmyati udakena jvalati //
ArthaŚ, 14, 2, 37.1 plavamānānām asthiṣu kalmāṣaveṇunā nirmathito 'gnir nodakena śāmyati udakena jvalati //
ArthaŚ, 14, 2, 41.1 nārakagarbhaḥ kaṅkabhāsapārśvotpalodakapiṣṭaścatuṣpadadvipadānāṃ pādalepaḥ //
ArthaŚ, 14, 3, 67.1 udakāhibhastrām ucchvāsamṛttikayā striyāḥ puruṣasya vā pūrayennāsikābandhanaṃ mukhagrahaśca //
ArthaŚ, 14, 3, 79.1 trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya vā puṃsaḥ śiraḥkapāle mṛttikāyāṃ guñjā āvāsyodakena secayet //
ArthaŚ, 14, 4, 2.1 śleṣmātakakapitthadantidantaśaṭhagojiśirīṣapāṭalībalāsyonāgapunarnavāśvetavāraṇakvāthayuktam candanasālāvṛkīlohitayuktaṃ nejanodakaṃ rājopabhogyānāṃ guhyaprakṣālanaṃ strīṇām senāyāśca viṣapratīkāraḥ //
ArthaŚ, 14, 4, 9.1 priyaṅgumañjiṣṭhātagaralākṣārasamadhukaharidrākṣaudrayogo rajjūdakaviṣaprahārapatananiḥsaṃjñānāṃ punaḥpratyānayanāya //
Avadānaśataka
AvŚat, 1, 3.4 tataḥ śaraṇam abhiruhya rājagṛhābhimukhaḥ sthitvā ubhau jānumaṇḍale pṛthivyāṃ pratiṣṭhāpya puṣpāṇi kṣipan dhūpam udakaṃ ca bhagavantam āyācituṃ pravṛttaḥ āgacchatu bhagavān yajñaṃ me anubhavituṃ yajñavāṭam iti /
AvŚat, 1, 3.5 atha tāni puṣpāṇi buddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvenopari bhagavataḥ puṣpamaṇḍapaṃ kṣiptvā tasthuḥ dhūpo 'bhrakūṭavad udakaṃ vaiḍūryaśalākavat //
AvŚat, 9, 5.1 tato bhagavacchrāvakeṇa harṣotkaṇṭhajātena prasādavikasitābhyāṃ nayanābhyām ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya satyopayācanaṃ kṛtam yena satyena bhagavān sarvasattvānām agryaḥ anena satyenemāni puṣpāṇi dhūpa udakaṃ bhagavantam upagacchantv iti /
AvŚat, 9, 5.2 evaṃ pravyāhṛtamātre tāni puṣpāṇi haṃsapaṅktir ivākāśe jetavanābhimukhaṃ samprasthitāni dhūpo 'bhrakūṭavat udakaṃ vaiḍūryaśalākavat /
AvŚat, 9, 6.1 tatas tāni puṣpāṇi bhagavata upari sthitāni dhūpa udakaṃ cāgrataḥ /
AvŚat, 13, 8.2 bhagavann asmin nagaramadhye puṣkariṇīṃ gandhodakaparipūrṇāṃ kārayiṣyāmi yatra bhagavān saśrāvakasaṃghaḥ snāsyati /
AvŚat, 13, 8.5 tato rājñā kṣatriyeṇa mūrdhābhiṣiktenāmātyebhya ājñā dattā gandhodakaṃ sajjīkurvantu bhavantaḥ ratnamayāṃś ca kumbhān yena vayaṃ bhagavantaṃ saśrāvakasaṃghaṃ snāpayiṣyāma iti /
AvŚat, 13, 8.6 tato rājñā amātyagaṇaparivṛtena tan nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpitam ucchritadhvajapatākaṃ nānāpuṣpāvakīrṇaṃ gandhodakapariṣiktaṃ vicitradhūpadhūpitam /
AvŚat, 13, 8.9 tato rājñāmātyagaṇaparivṛtena candanaḥ samyaksaṃbuddhaḥ saśrāvakasaṃgho nānāgandhaparibhāvitenodakena snāpitaḥ /
AvŚat, 17, 5.6 tatas tair gāndharvikair rājāmātyapaurajanapadasahāyaiḥ sarvā śrāvastī nagarī apagatapāṣāṇaśarkarakaṭhallā gandhodakapariṣiktā nānāpuṣpāvakīrṇā vicitradhūpadhūpitā puṣpavitānamaṇḍitā /
AvŚat, 19, 4.2 rājā ca bimbisāraḥ svayam eva bahirdvāraśālastho gośīrṣacandanodakena pādyaṃ gṛhītvā bhagavataḥ pādau bhikṣusaṃghasya ca prakṣālayati /
Aṣṭasāhasrikā
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 4, 1.57 yatra codake sthāpyeta tadapyudakamekavarṇaṃ kuryātsvakena varṇena /
ASāh, 4, 1.57 yatra codake sthāpyeta tadapyudakamekavarṇaṃ kuryātsvakena varṇena /
ASāh, 4, 1.58 sacetpāṇḍareṇa vastreṇa pariveṣṭya udake prakṣipyeta tadudakaṃ pāṇḍarīkuryāt /
ASāh, 4, 1.58 sacetpāṇḍareṇa vastreṇa pariveṣṭya udake prakṣipyeta tadudakaṃ pāṇḍarīkuryāt /
ASāh, 4, 1.59 evaṃ sacennīlena pītena lohitena māñjiṣṭhena eteṣāmanyeṣāṃ vā nānāprakārāṇāṃ vastrāṇāmanyatamena vastreṇa tanmaṇiratnaṃ veṣṭayitvā vā baddhvā vā udake prakṣipyeta tena tena vastrarāgeṇa tattatsvabhāvavarṇaṃ tadudakaṃ kuryāt /
ASāh, 4, 1.59 evaṃ sacennīlena pītena lohitena māñjiṣṭhena eteṣāmanyeṣāṃ vā nānāprakārāṇāṃ vastrāṇāmanyatamena vastreṇa tanmaṇiratnaṃ veṣṭayitvā vā baddhvā vā udake prakṣipyeta tena tena vastrarāgeṇa tattatsvabhāvavarṇaṃ tadudakaṃ kuryāt /
ASāh, 4, 1.60 yo 'pi tasyodakasya kaluṣabhāvastam api prasādayet /
ASāh, 11, 1.55 sa goṣpadodakena mahāsamudraṃ samīkartavyaṃ manyeta /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 58.0 spṛśo 'nudake kvin //
Aṣṭādhyāyī, 3, 3, 123.0 udaṅko 'nudake //
Aṣṭādhyāyī, 6, 2, 96.0 udake 'kevale //
Aṣṭādhyāyī, 6, 3, 57.0 udakasyodaḥ sañjñāyām //
Buddhacarita
BCar, 9, 49.2 śamaśca taikṣṇyaṃ ca hi nopapannaṃ śītoṣṇayor aikyam ivodakāgnyoḥ //
BCar, 11, 26.1 ye rājacaurodakapāvakebhyaḥ sādhāraṇatvājjanayanti duḥkham /
Carakasaṃhitā
Ca, Sū., 2, 21.1 payasyardhodake chāge hrīverotpalanāgaraiḥ /
Ca, Sū., 6, 29.1 madyamalpaṃ na vā peyamathavā subahūdakam /
Ca, Sū., 6, 31.1 vyajanaiḥ pāṇisaṃsparśaiścandanodakaśītalaiḥ /
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 10, 4.1 neti maitreyaḥ kiṃ kāraṇaṃ dṛśyante hyāturāḥ kecidupakaraṇavantaśca paricārakasampannāścātmavantaśca kuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktāścāpare mriyamāṇāḥ tasmādbheṣajamakiṃcitkaraṃ bhavati tadyathā śvabhre sarasi ca prasiktamalpamudakaṃ nadyāṃ vā syandamānāyāṃ pāṃsudhāne vā pāṃsumuṣṭiḥ prakīrṇa iti tathāpare dṛśyante 'nupakaraṇāś cāparicārakāś cānātmavantaś cākuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktā mriyamāṇāścāpare /
Ca, Sū., 13, 62.1 uṣṇodakopacārī syādbrahmacārī kṣapāśayaḥ /
Ca, Sū., 13, 73.2 śītodakaṃ punaḥ pītvā bhuktvā rūkṣānnamullikhet //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 15, 14.1 yogena tu khalvenaṃ charditavantamabhisamīkṣya suprakṣālitapāṇipādāsyaṃ muhūrtamāśvāsya snaihikavairecanikopaśamanīyānāṃ dhūmānāmanyatamaṃ sāmarthyataḥ pāyayitvā punarevodakam upasparśayet //
Ca, Sū., 15, 15.1 upaspṛṣṭodakaṃ cainaṃ nivātamāgāramanupraveśya saṃveśya cānuśiṣyāt uccairbhāṣyam atyāśanam atisthānam aticaṅkramaṇaṃ krodhaśokahimātapāvaśyāyātipravātān yānayānaṃ grāmyadharmam asvapanaṃ niśi divā svapnaṃ viruddhājīrṇāsātmyākālapramitātihīnaguruviṣamabhojanavegasaṃdhāraṇodīraṇam iti bhāvān etān manasāpyasevamānaḥ sarvamaho gamayasveti /
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 16, 9.2 paraṃ sravati yadraktaṃ medomāṃsodakopamam //
Ca, Sū., 16, 10.1 niḥśleṣmapittamudakaṃ śoṇitaṃ kṛṣṇameva vā /
Ca, Sū., 23, 18.2 mantho 'yaṃ saktavastailaṃ hito lohodakāplutaḥ //
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Sū., 25, 39.1 ahitatamān apyupadekṣyāmaḥ yavakāḥ śūkadhānyānām apathyatamatvena prakṛṣṭatamā bhavanti māṣāḥ śamīdhānyānāṃ varṣānādeyamudakānām ūṣaraṃ lavaṇānāṃ sarṣapaśākaṃ śākānāṃ gomāṃsaṃ mṛgamāṃsānāṃ kāṇakapotaḥ pakṣiṇāṃ bheko bileśayānāṃ cilicimo matsyānām avikaṃ sarpiḥ sarpiṣām avikṣīraṃ kṣīrāṇāṃ kusumbhasnehaḥ sthāvarasnehānāṃ mahiṣavasā ānūpamṛgavasānāṃ kumbhīravasā matsyavasānāṃ kākamadguvasā jalacaravihaṅgavasānāṃ caṭakavasā viṣkiraśakunivasānāṃ hastimedaḥ śākhādamedasāṃ nikucaṃ phalānām ālukaṃ kandānāṃ phāṇitamikṣuvikārāṇām iti prakṛtyaivāhitatamānām āhāravikārāṇāṃ prakṛṣṭatamāni dravyāṇi vyākhyātāni bhavanti iti hitāhitāvayavo vyākhyāta āhāravikārāṇām //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 8.1 eka eva rasa ityuvāca bhadrakāpyaḥ yaṃ pañcānām indriyārthānām anyatamaṃ jihvāvaiṣayikaṃ bhāvamācakṣate kuśalāḥ sa punarudakādananya iti /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 41.0 tatrāgnimārutātmakā rasāḥ prāyeṇordhvabhājaḥ lāghavādutplavanatvāc ca vāyorūrdhvajvalanatvācca vahneḥ salilapṛthivyātmakāstu prāyeṇādhobhājaḥ pṛthivyā gurutvān nimnagatvāc codakasya vyāmiśrātmakāḥ punar ubhayatobhājaḥ //
Ca, Sū., 26, 84.18 madhusarpiṣī samadhṛte cāntarikṣaṃ samadhṛtaṃ madhu puṣkarabījaṃ madhu pītvoṣṇodakaṃ bhallātakoṣṇodakaṃ takrasiddhaḥ kampillakaḥ paryuṣitā kākamācī aṅgāraśūlyo bhāsaśceti viruddhāni /
Ca, Sū., 26, 84.18 madhusarpiṣī samadhṛte cāntarikṣaṃ samadhṛtaṃ madhu puṣkarabījaṃ madhu pītvoṣṇodakaṃ bhallātakoṣṇodakaṃ takrasiddhaḥ kampillakaḥ paryuṣitā kākamācī aṅgāraśūlyo bhāsaśceti viruddhāni /
Ca, Nid., 1, 28.0 viṣamāśanād anaśanād annaparivartād ṛtuvyāpatter asātmyagandhopaghrāṇād viṣopahatasya codakasyopayogād garebhyo girīṇāṃ copaśleṣāt snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogāt mithyāsaṃsarjanādvā strīṇāṃ ca viṣamaprajananāt prajātānāṃ ca mithyopacārād yathoktānāṃ ca hetūnāṃ miśrībhāvād yathānidānaṃ dvandvānām anyatamaḥ sarve vā trayo doṣā yugapat prakopam āpadyante te prakupitās tayaivānupūrvyā jvaram abhinirvartayanti //
Ca, Nid., 1, 37.0 jīrṇajvareṣu tu sarveṣveva sarpiṣaḥ pānaṃ praśasyate yathāsvauṣadhasiddhasya sarpirhi snehādvātaṃ śamayati saṃskārāt kaphaṃ śaityātpittamūṣmāṇaṃ ca tasmāj jīrṇajvareṣu sarveṣveva sarpirhitam udakam ivāgnipluṣṭeṣu dravyeṣviti //
Ca, Nid., 3, 6.1 yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati śītaṃ vā viśeṣeṇātimātram asnehapūrve vā vamanavirecane pibati anudīrṇāṃ vā chardimudīrayati udīrṇān vātamūtrapurīṣavegānniruṇaddhi atyaśito vā pibati navodakamatimātram atisaṃkṣobhiṇā vā yānena yāti ativyavāyavyāyāmamadyaśokarucirvā abhighātamṛcchati vā viṣamāsanaśayanasthānacaṅkramaṇasevī vā bhavati anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate tasyāpacārādvātaḥ prakopamāpadyate //
Ca, Nid., 4, 13.1 acchaṃ bahu sitaṃ śītaṃ nirgandhamudakopamam /
Ca, Nid., 4, 33.1 mañjiṣṭhodakasaṃkāśaṃ bhṛśaṃ visraṃ pramehati /
Ca, Nid., 4, 34.1 haridrodakasaṅkāśaṃ kaṭukaṃ yaḥ pramehati /
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Nid., 7, 7.3 amarṣaḥ krodhaḥ saṃrambhaś cāsthāne śastraloṣṭakaśākāṣṭhamuṣṭibhir abhihananaṃ sveṣāṃ pareṣāṃ vā abhidravaṇaṃ pracchāyaśītodakānnābhilāṣaḥ saṃtāpaś cātivelaṃ tāmrahāritahāridrasaṃrabdhākṣatā pittopaśayaviparyāsād anupaśayatā ca iti pittonmadaliṅgāni bhavanti /
Ca, Vim., 3, 6.2 te tu khalvime bhāvāḥ sāmānyā janapadeṣu bhavanti tadyathā vāyur udakaṃ deśaḥ kāla iti //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 44.0 tatra laṅghanam alpabaladoṣāṇāṃ laṅghanena hyagnimārutavṛddhyā vātātapaparītam ivālpam udakamalpo doṣaḥ praśoṣamāpadyate laṅghanapācane tu madhyabaladoṣāṇāṃ laṅghanapācanābhyāṃ hi sūryasaṃtāpamārutābhyāṃ pāṃśubhasmāvakiraṇairiva cānatibahūdakaṃ madhyabalo doṣaḥ praśoṣam āpadyate bahudoṣāṇāṃ punardoṣāvasecanameva kāryaṃ na hyabhinne kedārasetau palvalāpraseko'sti tadvad doṣāvasecanam //
Ca, Vim., 3, 44.0 tatra laṅghanam alpabaladoṣāṇāṃ laṅghanena hyagnimārutavṛddhyā vātātapaparītam ivālpam udakamalpo doṣaḥ praśoṣamāpadyate laṅghanapācane tu madhyabaladoṣāṇāṃ laṅghanapācanābhyāṃ hi sūryasaṃtāpamārutābhyāṃ pāṃśubhasmāvakiraṇairiva cānatibahūdakaṃ madhyabalo doṣaḥ praśoṣam āpadyate bahudoṣāṇāṃ punardoṣāvasecanameva kāryaṃ na hyabhinne kedārasetau palvalāpraseko'sti tadvad doṣāvasecanam //
Ca, Vim., 3, 47.1 alpodakadrumo yastu pravātaḥ pracurātapaḥ /
Ca, Vim., 3, 48.1 pracurodakavṛkṣo yo nivāto durlabhātapaḥ /
Ca, Vim., 5, 5.2 tadyathā prāṇodakānnarasarudhiramāṃsamedosthimajjaśukramūtrapurīṣasvedavahānīti vātapittaśleṣmaṇāṃ punaḥ sarvaśarīracarāṇāṃ sarvāṇi srotāṃsyayanabhūtāni tadvadatīndriyāṇāṃ punaḥ sattvādīnāṃ kevalaṃ cetanāvaccharīram ayanabhūtam adhiṣṭhānabhūtaṃ ca /
Ca, Vim., 5, 6.2 udakavahānāṃ srotasāṃ tālumūlaṃ kloma ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā jihvātālvoṣṭhakaṇṭhaklomaśoṣaṃ pipāsāṃ cātipravṛddhāṃ dṛṣṭvodakavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.2 udakavahānāṃ srotasāṃ tālumūlaṃ kloma ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā jihvātālvoṣṭhakaṇṭhaklomaśoṣaṃ pipāsāṃ cātipravṛddhāṃ dṛṣṭvodakavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 18.1 mūtritodakabhakṣyastrīsevanānmūtranigrahāt /
Ca, Vim., 5, 24.1 prāṇodakānnavāhānāṃ duṣṭānāṃ śvāsikī kriyā /
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 7, 19.2 tenaiva ca kaṣāyeṇa bāhyābhyantarān sarvodakārthān kārayecchaśvat tadabhāve kaṭutiktakaṣāyāṇāmauṣadhānāṃ kvāthairmūtrakṣārairvā pariṣecayet /
Ca, Vim., 8, 7.1 tatrāyamadhyayanavidhiḥ kalyaḥ kṛtakṣaṇaḥ prātar utthāyopavyūṣaṃ vā kṛtvā āvaśyakam upaspṛśyodakaṃ devarṣigobrāhmaṇaguruvṛddhasiddhācāryebhyo namaskṛtya same śucau deśe sukhopaviṣṭo manaḥpuraḥsarābhirvāgbhiḥ sūtramanukrāman punaḥ punarāvartayed buddhvā samyaganupraviśyārthatattvaṃ svadoṣaparihārārthaṃ paradoṣapramāṇārthaṃ ca evaṃ madhyaṃdine 'parāhṇe rātrau ca śaśvad aparihāpayannadhyayanam abhyasyet /
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Vim., 8, 34.2 yathāgnir uṣṇaḥ dravamudakaṃ sthirā pṛthivī ādityaḥ prakāśaka iti yathā ādityaḥ prakāśakastathā sāṃkhyajñānaṃ prakāśakamiti //
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Vim., 8, 141.1 saindhavasauvarcalakālaviḍapākyānūpakūpyavālukailamaulakasāmudraromakaudbhidauṣarapāṭeyakapāṃśujānyevaṃprakārāṇi cānyāni lavaṇavargaparisaṃkhyātāni etānyamlopahitānyuṣṇodakopahitāni vā snehavanti sukhoṣṇaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Śār., 7, 4.2 śarīre ṣaṭ tvacaḥ tadyathā udakadharā tvagbāhyā dvitīyā tvasṛgdharā tṛtīyā sidhmakilāsasaṃbhavādhiṣṭhānā caturthī dadrūkuṣṭhasaṃbhavādhiṣṭhānā pañcamī tvalajīvidradhisaṃbhavādhiṣṭhānā ṣaṣṭhī tu yasyāṃ chinnāyāṃ tāmyatyandha iva ca tamaḥ praviśati yāṃ cāpyadhiṣṭhāyārūṃṣi jāyante parvasu kṛṣṇaraktāni sthūlamūlāni duścikitsyatamāni ca iti ṣaṭ tvacaḥ /
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 8, 6.3 paryāpte caināṃ śītodakena pariṣiñcet /
Ca, Śār., 8, 10.1 tata ṛtvik prāguttarasyāṃ diśyagārasya prākpravaṇam udakpravaṇaṃ vā pradeśamabhisamīkṣya gomayodakābhyāṃ sthaṇḍilamupalipya prokṣya codakena vedīm asmin sthāpayet /
Ca, Śār., 8, 10.1 tata ṛtvik prāguttarasyāṃ diśyagārasya prākpravaṇam udakpravaṇaṃ vā pradeśamabhisamīkṣya gomayodakābhyāṃ sthaṇḍilamupalipya prokṣya codakena vedīm asmin sthāpayet /
Ca, Śār., 8, 11.4 mantropamantritamudapātraṃ tasyai dadyāt sarvodakārthān kuruṣveti /
Ca, Śār., 8, 15.2 api tu tejodhātur apyudakāntarikṣadhātuprāyo 'vadātavarṇakaro bhavati pṛthivīvāyudhātuprāyaḥ kṛṣṇavarṇakaraḥ samasarvadhātuprāyaḥ śyāmavarṇakaraḥ //
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 29.3 tatra vīraṇaśāliṣaṣṭikakuśakāśekṣuvālikāvetasaparivyādhamūlānāṃ bhūtīkānantākāśmaryaparūṣakamadhukamṛdvīkānāṃ ca payasārdhodakenodgamayya rasaṃ priyālavibhītakamajjatilakalkasamprayuktam īṣallavaṇam anatyuṣṇaṃ ca nirūhaṃ dadyāt /
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Śār., 8, 35.1 tataḥ pravṛtte navame māse puṇye'hani praśastanakṣatrayogamupagate praśaste bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte śāntiṃ hutvā gobrāhmaṇam agnimudakaṃ cādau praveśya gobhyas tṛṇodakaṃ madhulājāṃśca pradāya brāhmaṇebhyo'kṣatān sumanaso nāndīmukhāni ca phalānīṣṭāni dattvodakapūrvam āsanasthebhyo 'bhivādya punarācamya svasti vācayet /
Ca, Śār., 8, 35.1 tataḥ pravṛtte navame māse puṇye'hani praśastanakṣatrayogamupagate praśaste bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte śāntiṃ hutvā gobrāhmaṇam agnimudakaṃ cādau praveśya gobhyas tṛṇodakaṃ madhulājāṃśca pradāya brāhmaṇebhyo'kṣatān sumanaso nāndīmukhāni ca phalānīṣṭāni dattvodakapūrvam āsanasthebhyo 'bhivādya punarācamya svasti vācayet /
Ca, Śār., 8, 35.1 tataḥ pravṛtte navame māse puṇye'hani praśastanakṣatrayogamupagate praśaste bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte śāntiṃ hutvā gobrāhmaṇam agnimudakaṃ cādau praveśya gobhyas tṛṇodakaṃ madhulājāṃśca pradāya brāhmaṇebhyo'kṣatān sumanaso nāndīmukhāni ca phalānīṣṭāni dattvodakapūrvam āsanasthebhyo 'bhivādya punarācamya svasti vācayet /
Ca, Śār., 8, 36.0 tasyāstu khalvimāni liṅgāni prajananakālamabhito bhavanti tadyathā klamo gātrāṇāṃ glānir ānanasya akṣṇoḥ śaithilyaṃ vimuktabandhanatvamiva vakṣasaḥ kukṣer avasraṃsanam adhogurutvaṃ vaṅkṣaṇavastikaṭīkukṣipārśvapṛṣṭhanistodaḥ yoneḥ prasravaṇam anannābhilāṣaśceti tato'nantaramāvīnāṃ prādurbhāvaḥ prasekaśca garbhodakasya //
Ca, Śār., 8, 42.1 tasyāstu khalvaparāyāḥ prapatanārthe karmaṇi kriyamāṇe jātamātrasyaiva kumārasya kāryāṇyetāni karmāṇi bhavanti tadyathā aśmanoḥ saṃghaṭṭanaṃ karṇayor mūle śītodakenoṣṇodakena vā mukhapariṣekaḥ tathā sa kleśavihatān prāṇān punarlabheta /
Ca, Śār., 8, 42.1 tasyāstu khalvaparāyāḥ prapatanārthe karmaṇi kriyamāṇe jātamātrasyaiva kumārasya kāryāṇyetāni karmāṇi bhavanti tadyathā aśmanoḥ saṃghaṭṭanaṃ karṇayor mūle śītodakenoṣṇodakena vā mukhapariṣekaḥ tathā sa kleśavihatān prāṇān punarlabheta /
Ca, Śār., 8, 42.3 tataḥ pratyāgataprāṇaṃ prakṛtibhūtam abhisamīkṣya snānodakagrahaṇābhyām upapādayet //
Ca, Śār., 8, 47.5 vacākuṣṭhakṣaumakahiṅgusarṣapātasīlaśunakaṇakaṇikānāṃ rakṣoghnasamākhyātānāṃ cauṣadhīnāṃ poṭṭalikāṃ baddhvā sūtikāgārasyottaradehalyāmavasṛjet tathā sūtikāyāḥ kaṇṭhe saputrāyāḥ sthālyudakakumbhaparyaṅkeṣvapi tathaiva ca dvayordvārapakṣayoḥ /
Ca, Śār., 8, 48.4 ubhayataḥkālaṃ coṣṇodakena ca pariṣecayet prāk snehayavāgūpānābhyām /
Ca, Śār., 8, 54.0 stanyasaṃpattu prakṛtivarṇagandharasasparśam udapātre ca duhyamānam udakaṃ vyeti prakṛtibhūtatvāt tat puṣṭikaramārogyakaraṃ ceti stanyasaṃpat //
Ca, Śār., 8, 55.2 tasya viśeṣāḥ śyāvāruṇavarṇaṃ kaṣāyānurasaṃ viśadamanālakṣyagandhaṃ rūkṣaṃ dravaṃ phenilaṃ laghvatṛptikaraṃ karśanaṃ vātavikārāṇāṃ kartṛ vātopasṛṣṭaṃ kṣīramabhijñeyaṃ kṛṣṇanīlapītatāmrāvabhāsaṃ tiktāmlakaṭukānurasaṃ kuṇaparudhiragandhi bhṛśoṣṇaṃ pittavikārāṇāṃ kartṛ ca pittopasṛṣṭaṃ kṣīram abhijñeyam atyarthaśuklam atimādhuryopapannaṃ lavaṇānurasaṃ ghṛtatailavasāmajjagandhi picchilaṃ tantumad udakapātre 'vasīdacchleṣmavikārāṇāṃ kartṛ śleṣmopasṛṣṭaṃ kṣīramabhijñeyam //
Ca, Indr., 11, 26.2 naiṣāmannāni bhuñjīta na codakamapi spṛśet //
Ca, Cik., 1, 76.0 harītakyāmalakavibhītakapañcapañcamūlaniryūhe pippalīmadhukamadhūkakākolīkṣīrakākolyātmaguptājīvakarṣabhakakṣīraśuklākalkasamprayuktena vidārīsvarasena kṣīrāṣṭaguṇasamprayuktena ca sarpiṣaḥ kumbhaṃ sādhayitvā prayuñjāno 'gnibalasamāṃ mātrāṃ jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam uṣṇodakānupānam aśnañjarāvyādhipāpābhicāravyapagatabhayaḥ śarīrendriyabuddhibalam atulam upalabhyāpratihatasarvārambhaḥ paramāyur avāpnuyāt //
Ca, Cik., 2, 12.2 svarasānāmalābhe tv ayaṃ svarasavidhiś cūrṇānām āḍhakam āḍhakam udakasyāhorātrāsthitaṃ mṛditapūtaṃ svarasavat prayojyam //
Ca, Cik., 3, 242.1 sthirā balā ca tat sarvaṃ payasyardhodake śṛtam /
Ca, Cik., 3, 261.1 candanodakaśīteṣu śīte dhārāgṛhe 'pi vā /
Ca, Cik., 3, 262.2 candanodakaśītānāṃ saṃsparśānurasān spṛśet //
Ca, Cik., 3, 264.1 nadyastaḍāgāḥ padminyo hradāśca vimalodakāḥ /
Ca, Cik., 4, 51.1 tṛṣyate tiktakaiḥ siddhaṃ tṛṣṇāghnaṃ vā phalodakam /
Ca, Cik., 4, 79.1 vaidūryamuktāmaṇigairikāṇāṃ mṛcchaṅkhahemāmalakodakānām /
Ca, Cik., 5, 81.2 prāgbhaktamathavā peyaṃ madyenoṣṇodakena vā //
Ca, Cik., 5, 94.2 kṣīrodake 'ṣṭaguṇite kṣīraśeṣaṃ ca nā pibet //
Ca, Cik., 1, 3, 43.2 tam ahorātrikaṃ lepaṃ pibet kṣaudrodakāplutam //
Ca, Cik., 2, 3, 9.1 payasyardhodake paktvā kārṣikān āḍhakonmite /
Lalitavistara
LalVis, 4, 11.1 na ca kāmaguṇaratībhiḥ tṛptirlavaṇodakaṃ yathā pītvā /
LalVis, 7, 1.15 daśa ca devakanyāsahasrāṇi gandhodakabhṛṅgāraparigṛhītā mūrdhni dhārayantyo 'vasthitāḥ saṃdṛśyante sma /
LalVis, 7, 25.2 sarvaṃ ca lumbinīvanaṃ gandhodakasiktaṃ divyapuṣpābhikīrṇīkṛtamabhūt /
LalVis, 7, 31.4 śakrabrahmalokapālāḥ pūrvaṃgamāścānye ca bahavo devaputrāḥ śatasahasrā ye bodhisattvaṃ jātamātraṃ nānāgandhodakamuktakusumaiḥ snāpayantyabhyavakiranti sma /
LalVis, 7, 70.5 pañcāpsaraḥsahasrāṇi divyagandhodakaparipūrṇaghaṭāparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 83.2 tasya ca praviśataḥ pañca pūrṇakumbhasahasrāṇi gandhodakaparipūrṇāni purato nīyante sma /
LalVis, 7, 83.5 pañca sa kanyāsahasrāṇi gandhodakabhṛṅgāraparigṛhītāni purato gacchanti sma mārgamavasiñcanti sma /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 14, 8.2 yena ca mārgeṇa bodhisattvo 'bhinirgacchati sma sa mārgaḥ siktaḥ saṃmṛṣṭo gandhodakapariṣikto muktakusumāvakīrṇo nānāgandhaghaṭikānirdhūpitaḥ pūrṇakumbhopaśobhitaḥ kadalīvṛkṣocchrito nānāvicitrapaṭavitānavitato ratnakiṅkiṇījālahārārdhahārābhipralambito 'bhūt /
Mahābhārata
MBh, 1, 3, 22.2 śayāne tasmiṃs tad udakaṃ tasthau //
MBh, 1, 3, 27.3 ayam asmy atra kedārakhaṇḍe niḥsaramāṇam udakam avāraṇīyaṃ saṃroddhuṃ saṃviṣṭo bhagavacchabdaṃ śrutvaiva sahasā vidārya kedārakhaṇḍaṃ bhavantam upasthitaḥ /
MBh, 1, 3, 136.2 athottaṅkas te kuṇḍale bhūmau nikṣipyodakārthaṃ pracakrame //
MBh, 1, 16, 27.1 atha tasya samudrasya tajjātam udakaṃ payaḥ /
MBh, 1, 19, 3.2 mahāntam udakāgādhaṃ kṣobhyamāṇaṃ mahāsvanam /
MBh, 1, 22, 1.3 meghān ājñāpayāmāsa varṣadhvam udakaṃ śubham /
MBh, 1, 23, 7.1 vahāsmān aparaṃ dvīpaṃ suramyaṃ vipulodakam /
MBh, 1, 27, 9.2 kliśyamānān mandabalān goṣpade saṃplutodake //
MBh, 1, 39, 23.2 phalapatrodakaṃ gṛhya rājñe nāgo 'tha takṣakaḥ //
MBh, 1, 39, 24.3 phalapatrodakaṃ nāma pratigrāhayituṃ nṛpam //
MBh, 1, 46, 9.1 sa kṣipram udakaṃ spṛṣṭvā roṣād idam uvāca ha /
MBh, 1, 55, 3.14 abhimantritenodakena ṛṣibhiścābhicārakaiḥ /
MBh, 1, 64, 18.1 mālinīm abhito rājan nadīṃ puṇyāṃ sukhodakām /
MBh, 1, 65, 7.6 svāgataṃ te mahārāja phalamūlodakaṃ ca naḥ /
MBh, 1, 73, 15.1 sa nāhuṣaḥ prekṣamāṇa udapānaṃ gatodakam /
MBh, 1, 93, 7.2 vane puṇyakṛtāṃ śreṣṭhaḥ svādumūlaphalodake //
MBh, 1, 116, 31.5 udakaṃ kṛtavāṃstatra purohitamate sthitaḥ /
MBh, 1, 118, 28.2 udakaṃ cakrire tasya sarvāśca kuruyoṣitaḥ /
MBh, 1, 118, 28.6 dadur dharmodakaṃ sarve sarvāśca kuruyoṣitaḥ //
MBh, 1, 118, 29.1 kṛtodakāṃstān ādāya pāṇḍavāñ śokakarśitān /
MBh, 1, 119, 29.5 udakakrīḍanaṃ nāma kārayāmāsa bhārata //
MBh, 1, 119, 43.18 udakakrīḍanārthāni kārayāmāsa bhārata /
MBh, 1, 122, 31.15 atha piṣṭodakenainaṃ lobhayanti kumārakāḥ /
MBh, 1, 122, 31.21 piṣṭodakaṃ suto yasya pītvā kṣīrasya tṛṣṇayā /
MBh, 1, 137, 14.7 udakaṃ kartukāmā vai pāṇḍavānāṃ mahātmanām /
MBh, 1, 137, 15.2 udakaṃ pāṇḍuputrāṇāṃ dhṛtarāṣṭro 'mbikāsutaḥ //
MBh, 1, 137, 16.4 kuntīm ārtāśca śocanta udakaṃ cakrire janāḥ /
MBh, 1, 137, 16.53 tasya vikranditaṃ śrutvā udakaṃ ca prasiñcataḥ /
MBh, 1, 137, 16.57 tacca tebhyaḥ sa udakaṃ vipraṣiñcatu bhārata /
MBh, 1, 138, 6.1 āgamaṃste vanoddeśam alpamūlaphalodakam /
MBh, 1, 138, 14.4 pītodakāste sarve 'pi pariśramavaśāt punaḥ /
MBh, 1, 145, 34.9 mama piṇḍodakanidhiṃ kathaṃ tyakṣyāmi putrakam /
MBh, 1, 176, 18.2 candanodakasiktaśca mālyadāmaiśca śobhitaḥ //
MBh, 1, 199, 25.22 abhiṣekodakaklinnaṃ sarvābharaṇabhūṣitam /
MBh, 1, 215, 11.1 yuvāṃ hyudakadhārāstā bhūtāni ca samantataḥ /
MBh, 1, 216, 1.4 ādityam udake devaṃ nivasantaṃ jaleśvaram //
MBh, 2, 5, 25.1 kaccid durgāṇi sarvāṇi dhanadhānyāyudhodakaiḥ /
MBh, 2, 46, 26.2 apaśyaṃ nalinīṃ pūrṇām udakasyeva bhārata //
MBh, 2, 71, 20.2 evaṃ kṛtodakā nāryaḥ pravekṣyanti gajāhvayam //
MBh, 3, 1, 40.3 udakenaiva tāṃ rātrim ūṣus te duḥkhakarśitāḥ //
MBh, 3, 2, 24.2 ayaḥpiṇḍena taptena kumbhasaṃstham ivodakam //
MBh, 3, 2, 32.2 na teṣu sajjate snehaḥ padmapattreṣv ivodakam //
MBh, 3, 2, 52.1 tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā /
MBh, 3, 33, 7.2 api dhātā vidhātā ca yathāyam udake bakaḥ //
MBh, 3, 73, 15.1 chandena codakaṃ tasya vahatyāvarjitaṃ drutam /
MBh, 3, 82, 142.1 tathā campāṃ samāsādya bhāgīrathyāṃ kṛtodakaḥ /
MBh, 3, 85, 20.1 kuṇḍodaḥ parvato ramyo bahumūlaphalodakaḥ /
MBh, 3, 86, 15.2 agastyasyāśramaś caiva bahumūlaphalodakaḥ //
MBh, 3, 106, 24.2 dvitīyam udakaṃ vavre pitṝṇāṃ pāvanepsayā //
MBh, 3, 108, 17.2 pitṝṇāṃ codakaṃ tatra dadau pūrṇamanorathaḥ //
MBh, 3, 111, 11.3 tatra svadharmo 'nabhivādanaṃ no na codakaṃ pādyam upaspṛśāmaḥ //
MBh, 3, 145, 20.1 adaṃśamaśake deśe bahumūlaphalodake /
MBh, 3, 146, 25.2 muktāhārair iva citaṃ cyutaiḥ prasravaṇodakaiḥ //
MBh, 3, 184, 23.2 tasya mūlāt saritaḥ prasravanti madhūdakaprasravaṇā ramaṇyaḥ //
MBh, 3, 185, 11.1 udakāntam upānīya matsyaṃ vaivasvato manuḥ /
MBh, 3, 186, 27.1 nivṛttayajñasvādhyāyāḥ piṇḍodakavivarjitāḥ /
MBh, 3, 190, 17.2 udakaṃ me na darśayitavyam iti //
MBh, 3, 190, 22.2 apūrvam iva paśyāma udakaṃ nātra nīyateti //
MBh, 3, 197, 24.2 apeyaḥ sāgaraḥ krodhāt kṛto hi lavaṇodakaḥ //
MBh, 3, 199, 22.2 udake bahavaś cāpi tatra kiṃ pratibhāti te //
MBh, 3, 202, 4.1 bhūmiḥ pañcaguṇā brahmann udakaṃ ca caturguṇam /
MBh, 3, 222, 24.2 pratyutthāyābhinandāmi āsanenodakena ca //
MBh, 3, 236, 7.1 vimucya pathi yānāni deśe suyavasodake /
MBh, 3, 262, 14.1 ityevam ukto mārīcaḥ kṛtvodakam athātmanaḥ /
MBh, 3, 268, 1.2 prabhūtānnodake tasmin bahumūlaphale vane /
MBh, 3, 296, 6.1 pānīyam antike paśya vṛkṣān vāpyudakāśrayān /
MBh, 3, 296, 8.1 paśyāmi bahulān rājan vṛkṣān udakasaṃśrayān /
MBh, 3, 296, 8.2 sārasānāṃ ca nirhrādam atrodakam asaṃśayam //
MBh, 3, 297, 8.1 tasyāsīnna viṣeṇedam udakaṃ dūṣitaṃ yathā /
MBh, 3, 297, 24.1 na peyam udakaṃ rājan prāṇān iha parīpsatā /
MBh, 3, 297, 61.2 kā dik kim udakaṃ proktaṃ kim annaṃ pārtha kiṃ viṣam /
MBh, 5, 29, 6.2 tatreha vai dṛṣṭaphalaṃ tu karma pītvodakaṃ śāmyati tṛṣṇayārtaḥ //
MBh, 5, 33, 65.2 tato 'sya sravati prajñā dṛteḥ pādād ivodakam //
MBh, 5, 35, 19.2 udakaṃ madhuparkaṃ cāpyānayantu sudhanvane /
MBh, 5, 35, 20.2 udakaṃ madhuparkaṃ ca patha evārpitaṃ mama /
MBh, 5, 36, 32.1 tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā /
MBh, 5, 38, 3.1 yasyodakaṃ madhuparkaṃ ca gāṃ ca namantravit pratigṛhṇāti gehe /
MBh, 5, 38, 4.2 senājīvī śrutivikrāyakaśca bhṛśaṃ priyo 'pyatithir nodakārhaḥ //
MBh, 5, 40, 19.1 ātmā nadī bhārata puṇyatīrthā satyodakā dhṛtikūlā damormiḥ /
MBh, 5, 45, 23.1 yathodapāne mahati sarvataḥ saṃplutodake /
MBh, 5, 47, 61.1 pūrvāhṇe māṃ kṛtajapyaṃ kadācid vipraḥ provācodakānte manojñam /
MBh, 5, 87, 19.1 atha gāṃ madhuparkaṃ cāpyudakaṃ ca janārdane /
MBh, 5, 94, 19.1 tam arcitvā mūlaphalair āsanenodakena ca /
MBh, 5, 96, 10.3 paśyodakapateḥ sthānaṃ sarvatobhadram ṛddhimat //
MBh, 5, 134, 12.1 udake dhūr iyaṃ dhāryā sartavyaṃ pravaṇe mayā /
MBh, 5, 149, 80.1 bahūdakaṃ suyavasaṃ tuṣāṅgārasamanvitam /
MBh, 5, 174, 15.2 pūjābhiḥ svāgatādyābhir āsanenodakena ca //
MBh, 5, 187, 34.3 nadī bhaviṣyasi śubhe kuṭilā vārṣikodakā //
MBh, 5, 187, 37.2 na prāśnītodakam api punaḥ sā varavarṇinī //
MBh, 6, 3, 21.1 agnivarṇā yathā bhāsaḥ śastrāṇām udakasya ca /
MBh, 6, 3, 32.1 pratisroto 'vahannadyaḥ saritaḥ śoṇitodakāḥ /
MBh, 6, 13, 2.1 ghṛtatoyaḥ samudro 'tra dadhimaṇḍodako 'paraḥ /
MBh, 6, BhaGī 1, 42.2 patanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ //
MBh, 6, BhaGī 2, 46.1 yāvānartha udapāne sarvataḥ saṃplutodake /
MBh, 6, 66, 12.1 sa saṃprahārastumulaḥ kaṭukaḥ śoṇitodakaḥ /
MBh, 6, 79, 5.1 gaṅgāyāḥ suranadyā vai svādubhūtaṃ yathodakam /
MBh, 6, 80, 51.1 tataḥ pravṛttaḥ sumahān saṃgrāmaḥ śoṇitodakaḥ /
MBh, 7, 9, 16.2 marmātigo bāṇadhārastumulaḥ śoṇitodakaḥ //
MBh, 7, 16, 49.2 gaṅgāsarayvor vegena prāvṛṣīvolbaṇodake //
MBh, 7, 56, 3.1 tataḥ spṛṣṭodakaṃ pārthaṃ vinītāḥ paricārakāḥ /
MBh, 7, 57, 24.1 saricchreṣṭhāṃ ca tāṃ gaṅgāṃ vīkṣamāṇo bahūdakām /
MBh, 7, 58, 20.2 svalaṃkṛtāḥ śubhāḥ kanyā dadhisarpirmadhūdakam //
MBh, 7, 62, 2.1 gatodake setubandho yādṛk tādṛg ayaṃ tava /
MBh, 7, 70, 8.2 jāhnavīyamune nadyau prāvṛṣīvolbaṇodake //
MBh, 7, 71, 6.1 teṣāṃ yuddhaṃ samabhavad dāruṇaṃ śoṇitodakam /
MBh, 7, 75, 16.1 sa tāṃl labdhodakān snātāñ jagdhānnān vigataklamān /
MBh, 7, 75, 18.1 rathaṃ rathavarasyājau yuktaṃ labdhodakair hayaiḥ /
MBh, 7, 75, 28.2 nivartamāne tigmāṃśau hṛṣṭaiḥ pītodakair hayaiḥ //
MBh, 8, 14, 53.2 jñātibhiḥ patitaiḥ śūrair yācyamānās tathodakam //
MBh, 8, 42, 3.1 tasmin pravṛtte saṃgrāme tumule śoṇitodake /
MBh, 8, 65, 5.2 śarair vibhugnāṅganiyantṛvāhanaḥ suduḥsaho 'nyaiḥ paṭuśoṇitodakaḥ //
MBh, 9, 9, 8.2 prāvartata mahāraudraḥ saṃgrāmaḥ śoṇitodakaḥ /
MBh, 9, 14, 34.1 tata āsīt parāmardastumulaḥ śoṇitodakaḥ /
MBh, 9, 22, 13.1 tataḥ pravavṛte raudraḥ saṃgrāmaḥ śoṇitodakaḥ /
MBh, 9, 22, 76.2 rudhirodakacitrā ca bhīrūṇāṃ bhayavardhinī //
MBh, 9, 31, 6.2 tarjyamānastadā rājann udakasthastavātmajaḥ /
MBh, 10, 13, 13.1 sa dadarśa mahātmānam udakānte yaśasvinam /
MBh, 11, 27, 3.2 udakaṃ cakrire sarvā rudantyo bhṛśaduḥkhitāḥ /
MBh, 11, 27, 4.1 udake kriyamāṇe tu vīrāṇāṃ vīrapatnibhiḥ /
MBh, 11, 27, 11.1 kurudhvam udakaṃ tasya bhrātur akliṣṭakarmaṇaḥ /
MBh, 11, 27, 21.2 vinadañ śanakai rājaṃś cakārāsyodakaṃ prabhuḥ //
MBh, 11, 27, 22.2 abhito ye sthitās tatra tasminn udakakarmaṇi //
MBh, 12, 1, 1.2 kṛtodakāste suhṛdāṃ sarveṣāṃ pāṇḍunandanāḥ /
MBh, 12, 1, 3.1 kṛtodakaṃ tu rājānaṃ dharmātmānaṃ yudhiṣṭhiram /
MBh, 12, 10, 9.1 yathā hi puruṣaḥ khātvā kūpam aprāpya codakam /
MBh, 12, 15, 25.1 udake bahavaḥ prāṇāḥ pṛthivyāṃ ca phaleṣu ca /
MBh, 12, 24, 23.3 avagāhyāpagāṃ puṇyām udakārthaṃ pracakrame //
MBh, 12, 75, 22.1 nityodako brāhmaṇaḥ syānnityaśastraśca kṣatriyaḥ /
MBh, 12, 81, 14.1 yasya kṣetrād apyudakaṃ kṣetram anyasya gacchati /
MBh, 12, 81, 15.1 tathaivātyudakād bhītastasya bhedanam icchati /
MBh, 12, 83, 53.1 amātyā me na rocante vitṛṣṇasya yathodakam /
MBh, 12, 99, 44.1 na hyannaṃ nodakaṃ tasya na snānaṃ nāpyaśaucakam /
MBh, 12, 101, 19.2 nīcadrumā mahākakṣā sodakā hastiyodhinām //
MBh, 12, 104, 34.1 yathā vapre vegavati sarvataḥsaṃplutodake /
MBh, 12, 114, 11.1 mārutodakavegena ye namantyunnamanti ca /
MBh, 12, 120, 8.2 śailavarṣodakānīva dvijān siddhān samāśrayet //
MBh, 12, 120, 19.3 svabhāvam eṣyate taptaṃ kṛṣṇāyasam ivodake //
MBh, 12, 123, 21.1 japed udakaśīlaḥ syāt sumukho nānyad āsthitaḥ /
MBh, 12, 132, 13.2 japed udakaśīlaḥ syāt peśalo nātijalpanaḥ //
MBh, 12, 137, 37.2 naiva tiṣṭhati tad vairaṃ puṣkarastham ivodakam //
MBh, 12, 139, 78.2 pibantyevodakaṃ gāvo maṇḍūkeṣu ruvatsvapi /
MBh, 12, 159, 25.1 udapānodake grāme brāhmaṇo vṛṣalīpatiḥ /
MBh, 12, 169, 11.2 gādhodake matsya iva sukhaṃ vindeta kastadā /
MBh, 12, 171, 28.1 anutarṣula evārthaḥ svādu gāṅgam ivodakam /
MBh, 12, 174, 19.1 śakunīnām ivākāśe matsyānām iva codake /
MBh, 12, 191, 4.2 ākrīḍā vividhā rājan padminyaścāmalodakāḥ //
MBh, 12, 198, 3.2 avatārābhiniḥsrotaṃ gireḥ śṛṅgād ivodakam //
MBh, 12, 212, 49.1 drumaṃ yathā vāpyudake patantam utsṛjya pakṣī prapatatyasaktaḥ /
MBh, 12, 219, 8.2 tenānuśiṣṭaḥ pravaṇād ivodakaṃ yathā niyukto 'smi tathā vahāmi //
MBh, 12, 221, 60.2 nādriyante paśūn baddhvā yavasenodakena ca //
MBh, 12, 227, 13.1 kālodakena mahatā varṣāvartena saṃtatam /
MBh, 12, 232, 14.2 tato 'sya sravati prajñā dṛteḥ pādād ivodakam //
MBh, 12, 290, 32.1 jaṭhare cāśubhe vāsaṃ śoṇitodakabhājane /
MBh, 12, 290, 61.1 tato duḥkhodakaṃ ghoraṃ cintāśokamahāhradam /
MBh, 12, 295, 24.2 matsyo yathodakajñānād anuvartitavān iha //
MBh, 12, 295, 25.1 matsyo 'nyatvaṃ yathājñānād udakānnābhimanyate /
MBh, 12, 303, 15.1 anya eva tathā matsyastathānyad udakaṃ smṛtam /
MBh, 12, 303, 15.2 na codakasya sparśena matsyo lipyati sarvaśaḥ //
MBh, 12, 303, 17.1 puṣkaraṃ tvanyad evātra tathānyad udakaṃ smṛtam /
MBh, 12, 303, 17.2 na codakasya sparśena lipyate tatra puṣkaram //
MBh, 12, 306, 72.1 matsyevodakam anveti pravartati pravartanāt /
MBh, 13, 1, 15.2 majjanti pāpaguravaḥ śastraṃ skannam ivodake //
MBh, 13, 11, 16.2 vasāmi nityaṃ subahūdakāsu siṃhair gajaiścākulitodakāsu /
MBh, 13, 11, 16.2 vasāmi nityaṃ subahūdakāsu siṃhair gajaiścākulitodakāsu /
MBh, 13, 12, 9.1 atha pītodakaṃ so 'śvaṃ vṛkṣe baddhvā nṛpottamaḥ /
MBh, 13, 20, 76.1 sa uvāca tadā tāṃ strīṃ snānodakam ihānaya /
MBh, 13, 26, 9.1 puṣkaraṃ ca prabhāsaṃ ca naimiṣaṃ sāgarodakam /
MBh, 13, 26, 18.1 kanyākūpa upaspṛśya balākāyāṃ kṛtodakaḥ /
MBh, 13, 26, 22.1 kālikāśramam āsādya vipāśāyāṃ kṛtodakaḥ /
MBh, 13, 26, 25.1 devadāruvane snātvā dhūtapāpmā kṛtodakaḥ /
MBh, 13, 26, 32.2 phalaṃ puruṣamedhasya labhenmāsaṃ kṛtodakaḥ //
MBh, 13, 26, 33.2 aśvamedham avāpnoti tatra māsaṃ kṛtodakaḥ //
MBh, 13, 26, 38.1 tathā brahmaśiro gatvā bhāgīrathyāṃ kṛtodakaḥ /
MBh, 13, 26, 39.1 kapotake naraḥ snātvā aṣṭāvakre kṛtodakaḥ /
MBh, 13, 26, 41.2 agneḥ pure naraḥ snātvā viśālāyāṃ kṛtodakaḥ /
MBh, 13, 26, 44.1 rāmahrada upaspṛśya viśālāyāṃ kṛtodakaḥ /
MBh, 13, 26, 47.1 narmadāyām upaspṛśya tathā sūrpārakodake /
MBh, 13, 27, 97.1 meroḥ samudrasya ca sarvaratnaiḥ saṃkhyopalānām udakasya vāpi /
MBh, 13, 34, 25.1 paśya candre kṛtaṃ lakṣma samudre lavaṇodakam /
MBh, 13, 50, 13.2 matsyodakaṃ samāsādya tadā bharatasattama //
MBh, 13, 76, 5.2 pītodakāṃ jagdhatṛṇāṃ naṣṭadugdhāṃ nirindriyām //
MBh, 13, 91, 26.1 udakānayane caiva stotavyo varuṇo vibhuḥ /
MBh, 13, 100, 8.1 kuryād aharahaḥ śrāddham annādyenodakena vā /
MBh, 13, 103, 11.2 dhūpadīpodakavidhiṃ na yathāvaccakāra ha /
MBh, 13, 105, 9.1 idhmodakapradātāraṃ śūnyapālakam āśrame /
MBh, 13, 107, 93.1 ācamya caiva hastena parisrāvya tathodakam /
MBh, 13, 111, 9.1 nodakaklinnagātrastu snāta ityabhidhīyate /
MBh, 13, 129, 22.1 na kuṇḍyāṃ nodake saṅgo na vāsasi na cāsane /
MBh, 13, 129, 29.1 caturvidhā bhikṣavaste kuṭīcarakṛtodakaḥ /
MBh, 13, 134, 12.1 imāstu nadyo deveśa sarvatīrthodakair yutāḥ /
MBh, 13, 154, 17.1 udakaṃ cakrire caiva gāṅgeyasya mahātmanaḥ /
MBh, 13, 154, 18.1 tato bhāgīrathī devī tanayasyodake kṛte /
MBh, 14, 1, 1.2 kṛtodakaṃ tu rājānaṃ dhṛtarāṣṭraṃ yudhiṣṭhiraḥ /
MBh, 14, 26, 1.3 hṛdyeṣa tiṣṭhan puruṣaḥ śāsti śāstā tenaiva yuktaḥ pravaṇād ivodakam //
MBh, 14, 45, 20.2 vaiṇavīṃ dhārayed yaṣṭiṃ sodakaṃ ca kamaṇḍalum //
MBh, 14, 46, 6.1 mekhalā ca bhavenmauñjī jaṭī nityodakastathā /
MBh, 14, 46, 12.1 pravṛttam udakaṃ vāyuṃ sarvaṃ vāneyam ā tṛṇāt /
MBh, 14, 57, 35.1 vāpīḥ sphaṭikasopānā nadīśca vimalodakāḥ /
MBh, 16, 8, 27.2 sarva evodakaṃ cakruḥ striyaścaiva mahātmanaḥ //
MBh, 17, 1, 11.1 mātṛbhiḥ saha dharmātmā kṛtvodakam atandritaḥ /
MBh, 18, 2, 23.1 dadarśoṣṇodakaiḥ pūrṇāṃ nadīṃ cāpi sudurgamām /
Manusmṛti
ManuS, 2, 99.2 tenāsya kṣarati prajñā dṛteḥ pādād ivodakam //
ManuS, 3, 99.1 samprāptāya tv atithaye pradadyād āsanodake /
ManuS, 3, 101.1 tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā /
ManuS, 3, 208.2 upaspṛṣṭodakān samyag viprāṃs tān upaveśayet //
ManuS, 3, 210.1 teṣām udakam ānīya sapavitrāṃs tilān api /
ManuS, 3, 214.2 apasavyena hastena nirvaped udakaṃ bhuvi //
ManuS, 3, 218.1 udakaṃ ninayeccheṣaṃ śanaiḥ piṇḍāntike punaḥ /
ManuS, 3, 223.1 teṣāṃ dattvā tu hasteṣu sapavitraṃ tilodakam /
ManuS, 4, 36.1 vaiṇavīṃ dhārayed yaṣṭiṃ sodakaṃ ca kamaṇḍalum /
ManuS, 4, 38.2 na codake nirīkṣeta svarūpam iti dhāraṇā //
ManuS, 4, 52.1 pratyagniṃ pratisūryaṃ ca pratisomodakadvijam /
ManuS, 4, 109.1 udake madhyarātre ca viṇmūtrasya visarjane /
ManuS, 4, 194.1 yathā plavenopalena nimajjaty udake taran /
ManuS, 4, 247.1 edhodakaṃ mūlaphalam annam abhyudyataṃ ca yat /
ManuS, 5, 64.2 śavaspṛśo viśudhyanti tryahād udakadāyinaḥ //
ManuS, 5, 69.1 nāsya kāryo 'gnisaṃskāro na ca kāryodakakriyā /
ManuS, 5, 70.1 nātrivarṣasya kartavyā bāndhavair udakakriyā /
ManuS, 5, 88.1 ādiṣṭī nodakaṃ kuryād ā vratasya samāpanāt /
ManuS, 5, 88.2 samāpte tūdakaṃ kṛtvā trirātreṇaiva śudhyati //
ManuS, 5, 89.2 ātmanas tyāgināṃ caiva nivartetodakakriyā //
ManuS, 5, 114.2 śaucaṃ yathārhaṃ kartavyaṃ kṣārāmlodakavāribhiḥ //
ManuS, 5, 121.2 śuddhir vijānatā kāryā gomūtreṇodakena vā //
ManuS, 6, 13.1 sthalajodakaśākāni puṣpamūlaphalāni ca /
ManuS, 7, 75.2 brāhmaṇaiḥ śilpibhir yantrair yavasenodakena ca //
ManuS, 7, 195.2 dūṣayec cāsya satataṃ yavasānnodakendhanam //
ManuS, 7, 219.1 parīkṣitāḥ striyaś cainaṃ vyajanodakadhūpanaiḥ /
ManuS, 8, 252.2 pūrvabhuktyā ca satatam udakasyāgamena ca //
ManuS, 9, 183.2 trayāṇām udakaṃ kāryaṃ triṣu piṇḍaḥ pravartate /
ManuS, 9, 215.1 vastraṃ pattram alaṃkāraṃ kṛtānnam udakaṃ striyaḥ /
ManuS, 9, 278.1 yas tu pūrvaniviṣṭasya taḍāgasyodakaṃ haret /
ManuS, 11, 91.1 gomūtram agnivarṇaṃ vā pibed udakam eva vā /
ManuS, 11, 158.2 sa trīṇy ahāny upavased ekāhaṃ codake vaset //
ManuS, 11, 183.1 patitasyodakaṃ kāryaṃ sapiṇḍair bāndhavair bahiḥ /
ManuS, 11, 213.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
Nyāyasūtra
NyāSū, 3, 1, 50.0 ādarśodakayoḥ prasādasvābhāvyāt rūpopalabdhiḥ //
Rāmāyaṇa
Rām, Bā, 1, 26.1 te vanena vanaṃ gatvā nadīs tīrtvā bahūdakāḥ /
Rām, Bā, 3, 2.1 upaspṛśyodakaṃ saṃyan muniḥ sthitvā kṛtāñjaliḥ /
Rām, Bā, 5, 17.2 śālitaṇḍulasampūrṇām ikṣukāṇḍarasodakām //
Rām, Bā, 22, 3.2 snātvā kṛtodakau vīrau jepatuḥ paramaṃ japam //
Rām, Bā, 33, 9.1 divyā puṇyodakā ramyā himavantam upāśritā /
Rām, Bā, 43, 17.3 kṛtodakaḥ śucī rājā svapuraṃ praviveśa ha //
Rām, Bā, 47, 23.3 tīrthodakapariklinnaṃ dīpyamānam ivānalam //
Rām, Ay, 6, 28.2 samantataḥ sasvanam ākulaṃ babhau samudrayādobhir ivārṇavodakam //
Rām, Ay, 9, 41.1 gatodake setubandho na kalyāṇi vidhīyate /
Rām, Ay, 24, 6.1 īrṣyāroṣau bahiṣkṛtya bhuktaśeṣam ivodakam /
Rām, Ay, 27, 23.2 netrābhyāṃ parisusrāva paṅkajābhyām ivodakam //
Rām, Ay, 46, 14.1 tatas tu vigate bāṣpe sūtaṃ spṛṣṭodakaṃ śucim /
Rām, Ay, 48, 16.2 upānayata dharmātmā gām arghyam udakaṃ tataḥ //
Rām, Ay, 53, 6.1 līnapuṣkarapattrāś ca narendra kaluṣodakāḥ /
Rām, Ay, 56, 7.2 kausalyā vyasṛjad bāṣpaṃ praṇālīva navodakam //
Rām, Ay, 58, 39.2 tato 'smai kartum udakaṃ pravṛttaḥ saha bhāryayā //
Rām, Ay, 58, 43.1 sa kṛtvā tūdakaṃ tūrṇaṃ tāpasaḥ saha bhāryayā /
Rām, Ay, 59, 3.1 haricandanasaṃpṛktam udakaṃ kāñcanair ghaṭaiḥ /
Rām, Ay, 62, 11.1 te prasannodakāṃ divyāṃ nānāvihagasevitām /
Rām, Ay, 65, 5.2 tatra snātvā ca pītvā ca prāyād ādāya codakam //
Rām, Ay, 70, 23.1 kṛtodakaṃ te bharatena sārdhaṃ nṛpāṅganā mantripurohitāś ca /
Rām, Ay, 74, 11.1 acireṇaiva kālena parivāhān bahūdakān /
Rām, Ay, 74, 13.1 candanodakasaṃsikto nānākusumabhūṣitaḥ /
Rām, Ay, 77, 19.1 nirīkṣyānugatāṃ senāṃ tāṃ ca gaṅgāṃ śivodakām /
Rām, Ay, 77, 21.2 aurdhvadehanimittārtham avatīryodakaṃ nadīm //
Rām, Ay, 85, 8.1 te vṛkṣān udakaṃ bhūmim āśrameṣūṭajāṃs tathā /
Rām, Ay, 85, 13.2 aparāś codakaṃ śītam ikṣukāṇḍarasopamam //
Rām, Ay, 88, 26.2 parvataś citrakūṭo 'sau bahumūlaphalodakaḥ //
Rām, Ay, 94, 44.1 kaccit sarvāṇi durgāṇi dhanadhānyāyudhodakaiḥ /
Rām, Ay, 95, 6.1 uttiṣṭha puruṣavyāghra kriyatām udakaṃ pituḥ /
Rām, Ay, 95, 6.2 ahaṃ cāyaṃ ca śatrughnaḥ pūrvam eva kṛtodakau //
Rām, Ay, 95, 26.2 siṣicus tūdakaṃ rājñe tata etad bhavatv iti //
Rām, Ay, 103, 23.2 uttiṣṭha tvaṃ mahābāho māṃ ca spṛśa tathodakam //
Rām, Ay, 105, 16.2 yad āryaṃ tvayi tiṣṭhet tu nimne vṛṣṭim ivodakam //
Rām, Ay, 106, 15.2 upayuktodakāṃ bhagnāṃ prapāṃ nipatitām iva //
Rām, Ār, 6, 2.1 sa gatvā dūram adhvānaṃ nadīs tīrtvā bahūdakāḥ /
Rām, Ār, 11, 23.1 pratigṛhya ca kākutstham arcayitvāsanodakaiḥ /
Rām, Ār, 12, 11.1 kiṃ tu vyādiśa me deśaṃ sodakaṃ bahukānanam /
Rām, Ār, 12, 13.1 ito dviyojane tāta bahumūlaphalodakaḥ /
Rām, Ār, 14, 5.2 saṃnikṛṣṭaṃ ca yatra syāt samitpuṣpakuśodakam //
Rām, Ār, 22, 1.1 tat prayātaṃ balaṃ ghoram aśivaṃ śoṇitodakam /
Rām, Ār, 46, 9.1 niṣkampapattrās taravo nadyaś ca stimitodakāḥ /
Rām, Ār, 49, 20.2 viṣapānaṃ pibasy etat pipāsita ivodakam //
Rām, Ār, 53, 26.2 abhiṣekodakaklinnā tuṣṭā ca ramayasva mām //
Rām, Ār, 64, 35.2 udakaṃ cakratus tasmai gṛdhrarājāya tāv ubhau //
Rām, Ār, 65, 1.1 kṛtvaivam udakaṃ tasmai prasthitau rāghavau tadā /
Rām, Ār, 69, 14.2 śītodakaṃ ca pampāyāṃ dṛṣṭvā śokaṃ vihāsyasi //
Rām, Ār, 69, 31.1 tasyā guhāyāḥ prāgdvāre mahāñ śītodako hradaḥ /
Rām, Ār, 71, 13.1 sa tām āsādya vai rāmo dūrād udakavāhinīm /
Rām, Ār, 71, 15.2 ramyopavanasambādhāṃ padmasaṃpīḍitodakām //
Rām, Ki, 9, 19.3 śokārtaś codakaṃ kṛtvā kiṣkindhām āgataḥ sakhe //
Rām, Ki, 13, 16.2 udyānavanasampannaṃ svādumūlaphalodakam //
Rām, Ki, 24, 42.2 ājagmur udakaṃ kartuṃ nadīṃ śītajalāṃ śubhām //
Rām, Ki, 27, 16.2 abhīkṣṇavarṣodakavikṣateṣu yānāni mārgeṣu na saṃpatanti //
Rām, Ki, 39, 20.1 sarasvatīṃ ca sindhuṃ ca śoṇaṃ maṇinibhodakam /
Rām, Ki, 42, 39.1 tataḥ kāñcanapadmābhiḥ padminībhiḥ kṛtodakāḥ /
Rām, Ki, 52, 32.1 idaṃ hi māyāvihitaṃ sudurgamaṃ prabhūtavṛkṣodakabhojyapeyam /
Rām, Ki, 54, 19.2 upaspṛśyodakaṃ sarve prāṅmukhāḥ samupāviśan /
Rām, Ki, 57, 32.2 pradāsyāmy udakaṃ bhrātuḥ svargatasya mahātmanaḥ //
Rām, Ki, 59, 1.1 tataḥ kṛtodakaṃ snātaṃ taṃ gṛdhraṃ hariyūthapāḥ /
Rām, Su, 11, 41.1 sāgarānūpaje deśe bahumūlaphalodake /
Rām, Su, 15, 1.2 prajagāma nabhaścandro haṃso nīlam ivodakam //
Rām, Su, 31, 3.2 puṇḍarīkapalāśābhyāṃ viprakīrṇam ivodakam //
Rām, Su, 36, 13.1 tāpasāśramavāsinyāḥ prājyamūlaphalodake /
Rām, Su, 62, 4.2 vimadān uddhatān sarvān mehamānān madhūdakam //
Rām, Yu, 4, 9.1 dūṣayeyur durātmānaḥ pathi mūlaphalodakam /
Rām, Yu, 15, 31.2 tīre niviviśe rājñā bahumūlaphalodake //
Rām, Yu, 31, 2.1 parigṛhyodakaṃ śītaṃ vanāni phalavanti ca /
Rām, Utt, 10, 4.1 varṣe meghodakaklinno vīrāsanam asevata /
Rām, Utt, 11, 35.2 kāñcanaiḥ sūryasaṃkāśaiḥ paṅkajaiḥ saṃvṛtodakā //
Rām, Utt, 28, 40.1 śoṇitodakaniṣyandā kaṅkagṛdhrasamākulā /
Rām, Utt, 36, 15.2 varṣāyutaśatenāpi matpāśād udakād api //
Rām, Utt, 52, 7.2 tīrthodakāni sarvāṇi phalāni vividhāni ca //
Rām, Utt, 72, 20.2 kṛtodakā naravyāghra ādityaṃ paryupāsate //
Rām, Utt, 72, 21.2 ravir astaṃ gato rāma gacchodakam upaspṛśa //
Rām, Utt, 73, 2.1 tatrodakam upaspṛśya saṃdhyām anvāsya paścimām /
Rām, Utt, 94, 5.1 bhogavantaṃ tato nāgam anantam udake śayam /
Saundarānanda
SaundĀ, 5, 52.2 vakrāgranālaṃ nalinaṃ taḍāge varṣodakaklinnamivābabhāse //
SaundĀ, 16, 54.2 evaṃ hi cittaṃ praśamaṃ niyacchet pradīpyamāno 'gnirivodakena //
SaundĀ, 17, 2.2 niḥśabdayā nimnagayopagūḍhaṃ vaiḍūryanīlodakayā vahantyā //
Saṅghabhedavastu
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 206.2 yathaiva megho vipulaḥ susaṃbhṛto bahūdako mārutavegapreritaḥ /
Agnipurāṇa
AgniPur, 2, 5.1 tasyāñjalyudake matsyaḥ svalpa eko 'bhyapadyata /
AgniPur, 14, 25.2 saṃskṛtya prahatān vīrān dattodakadhanādikaḥ //
AgniPur, 15, 7.1 saṃskṛtya yādavān pārtho dattodakadhanādikaḥ /
Amarakośa
AKośa, 1, 262.2 kabandhamudakaṃ pāthaḥ puṣkaraṃ sarvatomukham //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 13.1 navam annaṃ vasāṃ tailaṃ śaucakārye sukhodakam /
AHS, Sū., 5, 8.2 paścimodadhigāḥ śīghravahā yāś cāmalodakāḥ //
AHS, Sū., 5, 9.2 upalāsphālanākṣepavicchedaiḥ kheditodakāḥ //
AHS, Sū., 5, 19.1 nārikelodakaṃ snigdhaṃ svādu vṛṣyaṃ himaṃ laghu /
AHS, Sū., 6, 39.2 nodakāntaritān na dvir na niśāyāṃ na kevalān //
AHS, Sū., 12, 27.2 cīyate snigdhaśītābhir udakauṣadhibhiḥ kaphaḥ //
AHS, Sū., 18, 23.1 hīnavegaḥ kaṇādhātrīsiddhārthalavaṇodakaiḥ /
AHS, Sū., 18, 40.2 niḥśleṣmapittam udakaṃ śvetaṃ kṛṣṇaṃ salohitam //
AHS, Sū., 22, 5.2 sukhoṣṇam athavā śītaṃ tilakalkodakaṃ hitam //
AHS, Sū., 22, 10.1 sukhoṣṇodakagaṇḍūṣair jāyate vaktralāghavam /
AHS, Sū., 26, 42.2 ādatte prathamaṃ haṃsaḥ kṣīraṃ kṣīrodakād iva //
AHS, Sū., 29, 36.2 jīrṇaśālyodanaṃ snigdham alpam uṣṇodakottaram //
AHS, Śār., 1, 76.2 āvīnām anu janmātas tato garbhodakasrutiḥ //
AHS, Śār., 1, 94.2 pañcakolakinīṃ mātrām anu coṣṇaṃ guḍodakam //
AHS, Nidānasthāna, 4, 3.2 prāṇodakānnavāhīni duṣṭaḥ srotāṃsi dūṣayan //
AHS, Nidānasthāna, 5, 33.2 pittāt kṣārodakanibhaṃ dhūmraṃ haritapītakam //
AHS, Nidānasthāna, 7, 27.1 gudena sravatā picchāṃ pulākodakasaṃnibhām /
AHS, Nidānasthāna, 9, 33.1 bhasmodakapratīkāśaṃ mūtraśukraṃ tad ucyate /
AHS, Nidānasthāna, 10, 8.2 acchaṃ bahu sitaṃ śītaṃ nirgandham udakopamam //
AHS, Nidānasthāna, 12, 3.2 pṛthag doṣaiḥ samastaiśca plīhabaddhakṣatodakaiḥ //
AHS, Nidānasthāna, 12, 42.1 tad evodakam āpyāyya picchāṃ kuryāt tadā bhavet /
AHS, Nidānasthāna, 12, 44.1 sirāntardhānam udakajaṭharoktaṃ ca lakṣaṇam /
AHS, Nidānasthāna, 12, 44.2 vātapittakaphaplīhasaṃnipātodakodaram //
AHS, Cikitsitasthāna, 1, 7.2 paṭolanimbakarkoṭavetrapattrodakena vā //
AHS, Cikitsitasthāna, 1, 120.1 payasyardhodake kvāthaṃ kṣīraśeṣaṃ vimiśritam /
AHS, Cikitsitasthāna, 2, 7.1 upavāsaśca niḥśuṇṭhīṣaḍaṅgodakapāyinaḥ /
AHS, Cikitsitasthāna, 2, 12.2 sasitaṃ vā jalaṃ kṣaudrayuktaṃ vā madhukodakam //
AHS, Cikitsitasthāna, 3, 150.1 tadvad evānupānaṃ tu śarkarekṣuguḍodakam /
AHS, Cikitsitasthāna, 5, 38.2 sukhodakānupānaṃ ca sasarpiṣkaṃ guḍaudanam //
AHS, Cikitsitasthāna, 5, 52.2 kaphād vamen nimbajalair dīpyakāragvadhodakam //
AHS, Cikitsitasthāna, 6, 54.1 sukhodakānupānaśca lehaḥ kaphavikārahā /
AHS, Cikitsitasthāna, 6, 80.1 pibet snigdhānnatṛṣito himaspardhi guḍodakam /
AHS, Cikitsitasthāna, 7, 28.1 tṛṣyalpaśaḥ piben madyaṃ madaṃ rakṣan bahūdakam /
AHS, Cikitsitasthāna, 7, 34.1 śītaṃ śuṇṭhīsthirodīcyaduḥsparśānyatamodakam /
AHS, Cikitsitasthāna, 9, 86.1 payasyardhodake chāge hrīverotpalanāgaraiḥ /
AHS, Cikitsitasthāna, 11, 14.2 kṣārodakena madirāṃ tvageloṣaṇasaṃyutām //
AHS, Cikitsitasthāna, 11, 29.2 pītāni śarkarāṃ bhindyuḥ surayoṣṇodakena vā //
AHS, Cikitsitasthāna, 12, 14.2 tathāsanādisārāmbu darbhāmbho mākṣikodakam //
AHS, Cikitsitasthāna, 14, 46.1 kṣīrodake 'ṣṭaguṇite kṣīraśeṣaṃ ca pācayet /
AHS, Cikitsitasthāna, 15, 12.2 hanti sarvodarāṇyetaccūrṇaṃ jātodakānyapi //
AHS, Cikitsitasthāna, 15, 23.2 dāḍimatriphalāmāṃsarasamūtrasukhodakaiḥ //
AHS, Cikitsitasthāna, 17, 24.2 kuryād abhyañjanaṃ tailaṃ lepaṃ snānāya tūdakam //
AHS, Cikitsitasthāna, 19, 18.1 vāsāmṛtānimbavarāpaṭolavyāghrīkarañjodakakalkapakvam /
AHS, Cikitsitasthāna, 19, 24.2 kuṣṭhaghnī samasarpir vā sagāyatryasanodakā //
AHS, Kalpasiddhisthāna, 1, 8.1 śaṇapuṣpyāḥ sadāpuṣpyāḥ pratyakpuṣpyudake 'thavā /
AHS, Kalpasiddhisthāna, 1, 46.2 phalajīmūtakekṣvākujīvantījīvakodakaiḥ //
AHS, Kalpasiddhisthāna, 3, 15.2 sasaindhavān pibenmadyaiḥ sarpiṣoṣṇodakena vā //
AHS, Kalpasiddhisthāna, 3, 26.1 añjanaṃ candanośīram ajāsṛkśarkarodakam /
AHS, Utt., 1, 6.2 kṣīrivṛkṣakaṣāyeṇa sarvagandhodakena vā //
AHS, Utt., 4, 39.1 yācantam udakaṃ cānnaṃ trastalohitalocanam /
AHS, Utt., 6, 11.1 śītacchāyodakākāṅkṣā nagnatvaṃ pītavarṇatā /
AHS, Utt., 8, 15.2 sasrāvam antarudakaṃ bisābhaṃ bisavartma tat //
AHS, Utt., 11, 55.1 ajakāṃ pārśvato viddhvā sūcyā visrāvya codakam /
AHS, Utt., 13, 15.2 māsam ekaṃ hitāhāraḥ pibann āmalakodakam //
AHS, Utt., 24, 4.2 varaṇādau gaṇe kṣuṇṇe kṣīram ardhodakaṃ pacet //
AHS, Utt., 39, 145.1 śītodakaṃ payaḥ kṣaudraṃ ghṛtam ekaikaśo dviśaḥ /
Bodhicaryāvatāra
BoCA, 2, 11.1 manojñagandhodakapuṣpapūrṇaiḥ kumbhairmahāratnamayairanekaiḥ /
BoCA, 7, 12.1 spṛṣṭa uṣṇodakenāpi sukumāra pratapyase /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 69.1 kadācid atha niryāntīṃ purīm udakadānakam /
BKŚS, 5, 288.2 avantinagarīṃ prāyāt pravṛttodakadānakām //
BKŚS, 5, 295.1 ālokyāvantikauśāmbyāṃ vimānodakadānake /
BKŚS, 18, 162.2 ānītoṣṇodakaṃ dātum ālukā paragehataḥ //
BKŚS, 20, 76.2 gavākṣasthodapātrastham udakaṃ pītam ātmanā //
BKŚS, 21, 97.2 āsanodakam ādāya laghu nirgamyatām iti //
Daśakumāracarita
DKCar, 1, 1, 62.1 tebhyo dattāśīrahaṃ bālakamaṅgīkṛtya śiśirodakādinopacāreṇāśvāsya niḥśaṅkaṃ bhavadaṅkaṃ samānītavānasmi /
DKCar, 2, 6, 119.1 nivṛttaṃ ca patimudakābhyarthinam uddhṛtya kūpātpiba rujati me śiraḥ śirorogaḥ ityudañcanaṃ sarajjuṃ puraścikṣepa //
DKCar, 2, 8, 3.0 asya me prāṇāpahāriṇīṃ pipāsāṃ pratikartumudakamudañcanniha kūpe ko 'pi niṣkalo mamaikaśaraṇabhūtaḥ patitaḥ //
Divyāvadāna
Divyāv, 2, 485.0 tatastāni puṣpāṇi buddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvenopari puṣpamaṇḍapaṃ kṛtvā jetavane gatvā sthitāni dhūpo 'bhrakūṭavadudakaṃ vaidūryaśalākāvat //
Divyāv, 2, 624.0 tatra bhagavānāyuṣmantaṃ mahāmaudgalyāyanamāmantrayate gaccha maudgalyāyana yatra pañcānāṃ nadīśatānāṃ saṃbhedaḥ tasmādudakasya pātrapūramānaya //
Divyāv, 2, 625.0 evaṃ bhadanteti āyuṣmān mahāmaudgalyāyano bhagavataḥ pratiśrutya yatra pañcānāṃ nadīśatānāṃ saṃbhedastatrodakasya pātrapūramādāya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 2, 626.0 upasaṃkramya bhagavata udakasya pātrapūramupanāmayati //
Divyāv, 3, 192.0 atha vāsavo rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñāpya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksambuddhasya dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate iti //
Divyāv, 3, 208.0 atha dhanasaṃmato rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksambuddhasya dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate iti //
Divyāv, 7, 15.0 anāthapiṇḍado gṛhapatistāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 7, 93.0 atha rājā prasenajit kauśalastāmeva rātriṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñāpya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 8, 21.0 katame 'ṣṭādaśa nāgnibhayaṃ nodakabhayaṃ na siṃhabhayaṃ na vyāghrabhayaṃ na dvīpitarakṣuparacakrabhayaṃ na caurabhayaṃ na gulmatarapaṇyātiyātrābhayaṃ na manuṣyāmanuṣyabhayam //
Divyāv, 8, 79.0 atha taccaurasahasraṃ tāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyase //
Divyāv, 8, 81.0 atha taccaurasahasraṃ buddhapramukhasya bhikṣusaṃghasya candanodakena pādau prakṣālayāmāsa //
Divyāv, 8, 175.0 tān vīryabalena laṅghayitvā antaroddānam anulomapratilomadvayamāvartaḥ śaṅkhanābhaḥ śaṅkhanābhī ca nīlodastārakākṣaśca parvatau nīlagrīva eva ca vairambhā tāmrāṭavī veṇugulmaḥ sapta parvatāḥ sakaṇṭakāḥ kṣāranadī triśaṅkur ayaskilam aṣṭādaśavakro nadī ślakṣṇa eva ca dhūmanetramudakaṃ saptāśīviṣaparvatā nadī bhavati paścimā //
Divyāv, 8, 181.0 hriyamāṇaśca pratyāhriyamāṇaśca yadi madhyamāmudakadhārāṃ pratipadyate evamasau maitrībalaparigṛhīto lokahitārthamabhyudgamyottarati nistarati abhiniṣkramati //
Divyāv, 8, 188.0 tatra vairambhakā vāyavo vānti yaistadudakaṃ bhrāmyate //
Divyāv, 8, 227.0 vairambhe mahāsamudre vairambhā nāma vāyavo vānti yaistadudakaṃ kṣobhyate yatrāgatir makarakacchapavallakaśiśumārādīnāṃ pretapiśācakumbhāṇḍakaṭapūtanādīnāṃ kaḥ punarvādo manuṣyāṇām //
Divyāv, 8, 249.0 triśaṅkavo nāma kaṇṭakāstīkṣṇā aṣṭādaśāṅgulā udake 'ntargatāstiṣṭhanti //
Divyāv, 8, 275.0 dhūmanetrasya parvatasyopariṣṭānmahadudakapalvalam //
Divyāv, 8, 276.0 tasminnudakapalvale mahatyaśmaśilā //
Divyāv, 8, 341.0 api tu asmin mahāsamudre yāvadevaṃvidhāni nimittāni bhavanti udakasya varṇasaṃsthānāni ca mama nivedayitavyāni //
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato vā agnito vā udakato vā manuṣyato vā amanuṣyato vā siṃhato vā vyāghrato vā dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo vā upasargo vā anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 10, 13.0 śalākāvṛttir nāma tasmin kāle manuṣyāḥ khalu bilebhyo dhānyaguḍakāni śalākayā ākṛṣya bahūdakasthālyāṃ kvāthayitvā pibanti //
Divyāv, 12, 214.1 chatradhvajapatākāgandhodakapariṣikto nānāpuṣpābhikīrṇo ramaṇīyaḥ //
Divyāv, 12, 387.1 ācakṣva me dūṣika etamarthaṃ śītodakā kutra sā puṣkiriṇī //
Divyāv, 13, 147.1 yāvat tasya bhaginyāḥ santikā preṣyadārikā udakārthinī kumbhamādāya gatā //
Divyāv, 13, 331.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayastāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāyāsanakāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayanti samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 13, 370.1 tena pātraṃ prakṣālya tatpātrodakaṃ tasmin hrade prakṣiptam //
Divyāv, 13, 372.1 sa saṃlakṣayati ayaṃ mayā śramaṇa āgacchannadhyupekṣitaḥ bhuñjāno 'pyupekṣitaḥ anena mama bhavane ucchiṣṭodakaṃ choritam //
Divyāv, 13, 449.1 athānāthapiṇḍado gṛhapatistāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 17, 329.1 tena gṛhyodakasyāñjaliḥ kṣiptaḥ //
Divyāv, 17, 338.1 sumeruḥ parvatarājā aśītiyojanasahasrāṇyadhastāt kāñcanamayyāṃ bhūmau pratiṣṭhito 'śītiyojanasahasrāṇyudakādabhyudgata ūrdhvamadhaśca ṣaṣṭiyojanaśatasahasraṃ pārśvaṃ pārśvam aśītiyojanasahasrāṇi tadbhavati samantaparikṣepeṇa viṃśatyadhikāni trīṇi yojanaśatasahasrāṇi //
Divyāv, 17, 341.1 devānāṃ trāyastriṃśānāṃ pañca rakṣāḥ sthāpitā udakaniśritā nāgāḥ karoṭapāṇayo devāḥ mālādhārā devāḥ sadāmattā devāḥ catvāraśca mahārājānaḥ //
Divyāv, 17, 342.1 tasya rājño mūrdhātasyodakaniśritair nāgairbalakāyo viṣkambhitaḥ //
Divyāv, 17, 344.1 tenoktaṃ kenaitadbhaṭabalāgraṃ viṣkambhitaṃ te kathayanti deva udakaniśritair nāgaiḥ //
Divyāv, 17, 345.1 rājā kathayati tiryañco mama yudhyanti tena hyudakaniśritā eva me nāgāḥ purojavā bhavantu //
Divyāv, 18, 41.1 tatra timiṃgilo nāma matsyas tṛtīyādudakaskandhādabhyudgamya uparimandakaskandhamādāya carati //
Divyāv, 18, 43.1 tenaivodakaskandhenākṣiptā matsyakacchapavallabhakaśuśumāramakarādyā matsyajātayo mukhadvāreṇodare patanti //
Divyāv, 18, 415.1 ahamudakakumbhe prakṣiptaṃ praveśayiṣyāmi //
Divyāv, 18, 417.1 sā tāni gṛhītvā udakakumbhe prakṣipya tatkumbhamudakasya pūrayitvā adhiṣṭhānaṃ gatā prasthitā //
Divyāv, 18, 417.1 sā tāni gṛhītvā udakakumbhe prakṣipya tatkumbhamudakasya pūrayitvā adhiṣṭhānaṃ gatā prasthitā //
Divyāv, 18, 423.1 yataḥ puṇyānubhāvena tāni nīlapadmāni tasmādudakakumbhādabhyudgatāni //
Divyāv, 18, 436.1 tena rājñā tatra sarvamapagatapāṣāṇaśarkarakapālaṃ kāritam ucchritadhvajapatākātoraṇam āmuktapaṭṭadāmaṃ gandhodakacūrṇapariṣiktam //
Divyāv, 18, 437.1 nagaradvārādārabhya yāvacca vihāro yāvacca nagarametadantaram apagatapāṣāṇaśarkarakapālaṃ kāritamucchritadhvajapatākatoraṇam āmuktapaṭṭadāma gandhodakacūrṇapariṣiktam //
Divyāv, 18, 602.1 kāmāśca lavaṇodakasadṛśāḥ //
Divyāv, 19, 96.2 mahodadhīnāmudakaṃ kṣayaṃ vrajenmaharṣayaḥ syur na mṛṣābhidhāyinaḥ //
Divyāv, 19, 168.2 mahodadhīnāmudakaṃ kṣayaṃ vrajenmaharṣayaḥ syur na mṛṣābhidhāyinaḥ //
Divyāv, 19, 376.1 tasyāṃ matsyā udakapūrṇāyāmiva yantrayogenoparibhramanto dṛśyante //
Divyāv, 19, 490.1 tathā anaṅgaṇo gṛhapatistāmeva rātriṃ śuciṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāyodakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate //
Harivaṃśa
HV, 9, 75.1 nihatya taṃ mahākāyaṃ balenodakarākṣasam /
HV, 29, 8.1 pāṇḍavāṇāṃ tu dagdhānāṃ hariḥ kṛtvodakaṃ tadā /
Harṣacarita
Harṣacarita, 1, 33.1 tato marṣaya bhagavan abhūmir eṣā śāpasyety anunāthyamāno 'pi vibudhaiḥ upādhyāya skhalitamekaṃ kṣamasveti baddhāñjalipuṭaiḥ prasādyamāno 'pi svaśiṣyaiḥ putra mā kṛthāstapasaḥ pratyūham iti nivāryamāṇo 'pyatriṇā roṣāveśavivaśo durvāsāḥ durvinīte vyapanayāmi te vidyājanitām unnatim imām adhastādgaccha martyalokam ityuktvā tacchāpodakaṃ visasarja //
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Kāmasūtra
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
KāSū, 1, 4, 3.1 tatra bhavanam āsannodakaṃ vṛkṣavāṭikāvad vibhaktakarmakakṣaṃ dvivāsagṛhaṃ kārayet //
KāSū, 1, 4, 11.3 etena racitodgrāhodakānāṃ grīṣme jalakrīḍāgamanaṃ vyākhyātam //
KāSū, 3, 4, 18.1 ācamanānte codakenāsekaḥ //
KāSū, 7, 2, 14.0 yuvā tu śastreṇa chedayitvā yāvad rudhirasyāgamanaṃ tāvad udake tiṣṭhet //
KāSū, 7, 2, 45.0 aṅgāratṛṇabhasmanā tailena vimiśram udakaṃ kṣīravarṇaṃ bhavati //
Kātyāyanasmṛti
KātySmṛ, 1, 452.1 svalpe 'parādhe devānāṃ snāpayitvāyudhodakam /
KātySmṛ, 1, 754.1 viṇmūtrodakavapraṃ ca vahniśvabhraniveśanam /
KātySmṛ, 1, 828.1 corāṇāṃ bhaktadā ye syus tathāgnyudakadāyakāḥ /
KātySmṛ, 1, 884.2 udakaṃ caiva dāsaś ca nibandho yaḥ kramāgataḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 40.1 candanodakacandrāṃśucandrakāntādiśītalaḥ /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 14.1, 1.10 anāṅ iti kim ā udakāntāt odakāntāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 14.1, 1.10 anāṅ iti kim ā udakāntāt odakāntāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 36.1, 1.8 tasmin antare śītāny udakāni /
Kūrmapurāṇa
KūPur, 1, 4, 40.2 garbhodakaṃ samudrāśca tasyāsan paramātmanaḥ //
KūPur, 1, 27, 40.1 tāsāṃ vṛṣṭyudakānīha yāni nimnairgatāni tu /
KūPur, 1, 32, 29.1 dhanyāstu khalu te viprā mandākinyāṃ kṛtodakāḥ /
KūPur, 1, 46, 5.1 mandākinī tatra divyā ramyā suvimalodakā /
KūPur, 1, 48, 5.1 svādūdakenodadhinā puṣkaraḥ parivāritaḥ /
KūPur, 1, 48, 10.2 svādūdakasamudrastu samantād dvijasattamāḥ //
KūPur, 2, 12, 24.1 nodakaṃ dhārayed bhaikṣaṃ puṣpāṇi samidhastathā /
KūPur, 2, 13, 10.2 na caiva varṣadhārābhirna tiṣṭhan noddhṛtodakaiḥ //
KūPur, 2, 13, 14.1 na varṇarasaduṣṭābhirna caiva pradarodakaiḥ /
KūPur, 2, 13, 43.2 kuryādatandritaḥ śaucaṃ viśuddhairuddhṛtodakaiḥ //
KūPur, 2, 14, 68.1 udake madhyarātre ca viṇmūtre ca visarjane /
KūPur, 2, 15, 3.2 yajñopavītadvitayaṃ sodakaṃ ca kamaṇḍalum //
KūPur, 2, 16, 7.1 puṣpe śākrodake kāṣṭhe tathā mūle phale tṛṇe /
KūPur, 2, 16, 48.2 na tailodakayośchāyāṃ na patnīṃ bhojane sati /
KūPur, 2, 16, 50.1 nodake cātmano rūpaṃ na kūlaṃ śvabhrameva vā /
KūPur, 2, 16, 80.2 puṇyasthānodakasthāne sīmāntaṃ vā kṛṣenna tu //
KūPur, 2, 18, 13.1 brāhmaṃ tu mārjanaṃ mantraiḥ kuśaiḥ sodakabindubhiḥ /
KūPur, 2, 18, 23.1 saṃmārjya mantrairātmānaṃ kuśaiḥ sodakabindubhiḥ /
KūPur, 2, 18, 86.1 devān brahmaḥṛṣīṃścaiva tarpayedakṣatodakaiḥ /
KūPur, 2, 18, 87.2 devarṣīṃstarpayed dhīmānudakāñjalibhiḥ pitṝn //
KūPur, 2, 19, 5.1 mahāvyāhṛtibhistvannaṃ paridhāyodakena tu /
KūPur, 2, 22, 1.2 gomayenodakairbhūmiṃ śodhayitvā samāhitaḥ /
KūPur, 2, 22, 24.2 dakṣiṇāgraikadarbhāṇi prokṣitāni tilodakaiḥ //
KūPur, 2, 22, 42.2 śaṃ no devyodakaṃ pātre tilo 'sīti tilāṃstathā //
KūPur, 2, 22, 53.1 udakaṃ ninayeccheṣaṃ śanaiḥ piṇḍāntike punaḥ /
KūPur, 2, 23, 73.2 vihitaṃ tasya nāśaucaṃ nāgnirnāpyudakādikam //
KūPur, 2, 23, 74.2 tasyāśaucaṃ vidhātavyaṃ kāryaṃ caivodakādikam //
KūPur, 2, 23, 79.1 sakṛtprasiñcantyudakaṃ nāmagotreṇa vāgyatāḥ /
KūPur, 2, 33, 100.2 pratyekaṃ tilasaṃyuktān dadyāt saptodakāñjalīn /
KūPur, 2, 36, 6.2 pītvā caivodakaṃ śuddhaṃ gāṇapatyamavāpnuyāt //
KūPur, 2, 36, 16.2 tasyāṃ snātvodakaṃ kṛtvā mucyate sarvapātakaiḥ /
KūPur, 2, 36, 23.2 tatra snātvodakaṃ dattvā yogasiddhiṃ ca vindati //
KūPur, 2, 39, 7.2 tatra snātvodakaṃ kṛtvā sarvān kāmānavāpnuyāt //
KūPur, 2, 39, 81.3 narmadodakasaṃmiśraṃ mucyate sarvakilbiṣaiḥ //
Laṅkāvatārasūtra
LAS, 2, 141.4 tadyathā mahāmate mṛgatṛṣṇikā mṛgollāpinī udakabhāvābhiniveśenābhiniveśyate tasyāṃ codakaṃ nāsti evameva mahāmate sarvasūtrāntadeśanā dharmā bālānāṃ svavikalpasaṃtoṣaṇam na tu sā tattvāryajñānavyavasthānakathā /
LAS, 2, 141.4 tadyathā mahāmate mṛgatṛṣṇikā mṛgollāpinī udakabhāvābhiniveśenābhiniveśyate tasyāṃ codakaṃ nāsti evameva mahāmate sarvasūtrāntadeśanā dharmā bālānāṃ svavikalpasaṃtoṣaṇam na tu sā tattvāryajñānavyavasthānakathā /
LAS, 2, 141.13 tadyathā mahāmate kumbhakāra ekasmānmṛtparamāṇurāśervividhāni bhāṇḍāni karoti hastaśilpadaṇḍodakasūtraprayatnayogāt evameva mahāmate tathāgatāstadeva dharmanairātmyaṃ sarvavikalpalakṣaṇavinivṛttaṃ vividhaiḥ prajñopāyakauśalyayogair garbhopadeśena vā nairātmyopadeśena vā kumbhakāravaccitraiḥ padavyañjanaparyāyair deśayante /
LAS, 2, 143.20 mṛtpiṇḍadaṇḍacakrasūtrodakapuruṣaprayatnādipratyayair mahāmate ghaṭa utpadyate /
LAS, 2, 153.3 tadyathā mahāmate mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti svacittadṛṣṭibhrāntyanavabodhānna prajānanti nātrodakamiti evameva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābhilāṣiṇaḥ utpādabhaṅgasthitidṛṣṭyāśayā ādhyātmikabāhyabhāvābhāvākuśalāḥ /
LAS, 2, 153.3 tadyathā mahāmate mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti svacittadṛṣṭibhrāntyanavabodhānna prajānanti nātrodakamiti evameva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābhilāṣiṇaḥ utpādabhaṅgasthitidṛṣṭyāśayā ādhyātmikabāhyabhāvābhāvākuśalāḥ /
LAS, 2, 153.3 tadyathā mahāmate mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti svacittadṛṣṭibhrāntyanavabodhānna prajānanti nātrodakamiti evameva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābhilāṣiṇaḥ utpādabhaṅgasthitidṛṣṭyāśayā ādhyātmikabāhyabhāvābhāvākuśalāḥ /
LAS, 2, 153.24 te ca mahāmate udakabudbudakā na maṇayo nāmaṇayo grahaṇāgrahaṇataḥ /
LAS, 2, 155.1 keśoṇḍukaprakhyamidaṃ marīcyudakavibhramat /
LAS, 2, 164.1 darpaṇe udake netre bhāṇḍeṣu ca maṇīṣu ca /
Liṅgapurāṇa
LiPur, 1, 4, 60.2 udakairāplutāṃ kṣmāṃ tāṃ samādāya sanātanaḥ //
LiPur, 1, 15, 21.1 devasya tveti mantreṇa saṃgrahedvai kuśodakam /
LiPur, 1, 33, 14.2 gandhodakaiḥ suśuddhaiś ca kuśapuṣpavimiśritaiḥ //
LiPur, 1, 39, 37.2 tāsāṃ vṛṣṭyudakādīni hyabhavannimnagāni tu //
LiPur, 1, 40, 31.1 alpodakā cālpaphalā bhaviṣyati vasuṃdharā /
LiPur, 1, 43, 35.1 yasmājjaṭodakādeva pravṛttā tvaṃ mahānadī /
LiPur, 1, 51, 22.1 yatra mandākinī nāma nalinī vipulodakā /
LiPur, 1, 52, 4.2 saptamenānilapathā pravṛttā cāmṛtodakā //
LiPur, 1, 53, 27.1 svādūdakenodadhinā puṣkaraḥ parivāritaḥ /
LiPur, 1, 53, 30.2 svādūdakasamudrastu samantātpariveṣṭya ca //
LiPur, 1, 60, 1.3 paṭhyate cāgnirāditya udakaṃ candramāḥ smṛtaḥ //
LiPur, 1, 63, 82.1 annodakaṃ mūlaphalamoṣadhīś ca pravartayan /
LiPur, 1, 85, 152.1 nakhāgrakeśanirdhūtasnānavastraghaṭodakam /
LiPur, 1, 89, 9.1 apūtodakapāne tu japecca śatapañcakam /
LiPur, 1, 89, 50.2 adbhiḥ samācaretsarvaṃ varjayetkaluṣodakam //
LiPur, 1, 89, 51.2 paṅkāśmadūṣitaṃ caiva sāmudraṃ palvalodakam //
LiPur, 1, 89, 67.1 bhūmistham udakaṃ śuddhaṃ vaitṛṣṇyaṃ yatra gaurvrajet /
LiPur, 1, 91, 10.2 udake dhanur aindraṃ vā trīṇi dvau vā sa jīvati //
LiPur, 1, 98, 46.2 gaṅgāplavodako bhāvaḥ sakalaḥ sthapatiḥ sthiraḥ //
LiPur, 1, 103, 48.2 ityuktvā sodakaṃ dattvā devīṃ deveśvarāya tām //
LiPur, 1, 103, 49.1 svātmānamapi devāya sodakaṃ pradadau hariḥ /
LiPur, 2, 22, 36.2 astrodakena caivārghyamarghyadravyasamanvitam //
LiPur, 2, 24, 19.1 arghyodakamagre hṛdā gandham ādāyāstreṇa viśodhya pūjāprabhṛtikaraṇaṃ rakṣāntaṃ kṛtvaivaṃ dravyaśuddhiṃ pūjāsamarpaṇāntaṃ maunamāsthāya puṣpāñjaliṃ dattvā sarvamantrāṇi praṇavādinamo'ntājjapitvā puṣpāñjaliṃ tyajenmantraśuddhirittham //
LiPur, 2, 24, 26.1 puṣpāñjaliṃ dattvā punar dhūpācamanīyaṃ ṣaṣṭhena puṣpāvasaraṇaṃ visarjanaṃ mantrodakena mūlena saṃsnāpya sarvadravyābhiṣekamīśānena pratidravyamaṣṭapuṣpaṃ dattvaivamarghyaṃ ca gandhapuṣpadhūpācamanīyaṃ phaḍantāstreṇa pūjāpasaraṇaṃ śuddhodakena mūlena saṃsnāpya piṣṭāmalakādibhiḥ //
LiPur, 2, 24, 27.1 uṣṇodakena haridrādyena liṅgamūrtiṃ pīṭhasahitāṃ viśodhya gandhodakahiraṇyodakamantrodakena rudrādhyāyaṃ paṭhamānaḥ nīlarudratvaritarudrapañcabrahmādibhiḥ namaḥ śivāyeti snāpayet //
LiPur, 2, 24, 27.1 uṣṇodakena haridrādyena liṅgamūrtiṃ pīṭhasahitāṃ viśodhya gandhodakahiraṇyodakamantrodakena rudrādhyāyaṃ paṭhamānaḥ nīlarudratvaritarudrapañcabrahmādibhiḥ namaḥ śivāyeti snāpayet //
LiPur, 2, 24, 27.1 uṣṇodakena haridrādyena liṅgamūrtiṃ pīṭhasahitāṃ viśodhya gandhodakahiraṇyodakamantrodakena rudrādhyāyaṃ paṭhamānaḥ nīlarudratvaritarudrapañcabrahmādibhiḥ namaḥ śivāyeti snāpayet //
LiPur, 2, 25, 15.2 prādeśamātrau tu kuśau sthāpayedudakopari //
LiPur, 2, 25, 17.2 anyodakakuśāgraistu samyagācchādya suvrata //
LiPur, 2, 29, 10.1 auduṃbaraphalaiḥ sārdham ekaviṃśatkuśodakam /
Matsyapurāṇa
MPur, 11, 56.2 baṭubhiścānvito yuktaiḥ samitpuṣpakuśodakaiḥ //
MPur, 13, 49.1 oṣadhī cottarakurau kuśadvīpe kuśodakā /
MPur, 15, 34.1 prācīnāvītamudakaṃ tilāḥ savyāṅgameva ca /
MPur, 16, 4.2 kuryādaharahaḥ śrāddhamannādyenodakena vā /
MPur, 16, 30.1 upaspṛṣṭodakānviprānupaveśyānumantrayet /
MPur, 16, 35.1 ṣaṭ ca tasmāddhaviḥśeṣātpiṇḍānkṛtvā tatodakam /
MPur, 16, 35.2 dadyādudakapātrais tu satilaṃ savyapāṇinā //
MPur, 16, 44.1 pūrvaṃ dattvā tu taddhaste sapavitraṃ tilodakam /
MPur, 16, 47.1 ācānteṣu punardadyājjalapuṣpākṣatodakam /
MPur, 17, 26.2 hastāttadudakaṃ pūrvaṃ dattvā saṃsravamāditaḥ //
MPur, 17, 45.1 tṛptāñjñātvodakaṃ dadyātsakṛdviprakare tathā /
MPur, 17, 50.1 atha puṣpākṣatān paścādakṣayyodakam eva ca /
MPur, 17, 52.2 tataḥ svadhāvācanakaṃ viśvadeveṣu codakam //
MPur, 17, 67.1 pradakṣiṇopacāreṇa dadhyakṣataphalodakaiḥ /
MPur, 18, 15.1 yāvad abdaṃ naraśreṣṭha satilodakapūrvakam /
MPur, 18, 18.1 gandhodakatilairyuktaṃ kuryātpātracatuṣṭayam /
MPur, 19, 9.1 danujatve tathā māyā pretatve rudhirodakam /
MPur, 22, 26.2 oṃkāraṃ pitṛtīrthaṃ ca kāverī kapilodakam //
MPur, 22, 89.1 tilodakāñjalirdeyo jalasthaistīrthavāsibhiḥ /
MPur, 27, 15.1 nāhuṣiḥ prekṣamāṇo hi sa nipāne gatodake /
MPur, 52, 19.1 gobhūhiraṇyavāsobhir gandhamālyodakena ca /
MPur, 53, 7.1 aśeṣam etatkathitamudakāntargatena ca /
MPur, 56, 6.1 gomūtraghṛtagokṣīratilān yavakuśodakam /
MPur, 58, 19.2 sarvauṣadhyudakaistatra snāpito vedapāragaiḥ //
MPur, 59, 5.1 sarvauṣadhyudakaiḥ siktānpiṣṭātakavibhūṣitān /
MPur, 60, 34.2 śrāvaṇe dadhi saṃprāśyaṃ nabhasye ca kuśodakam //
MPur, 62, 8.3 snāpayenmadhunā tadvatpuṣpagandhodakena ca //
MPur, 62, 25.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
MPur, 64, 14.2 dattvā dvijāya karakamudakānnasamanvitam /
MPur, 64, 16.1 gandhodakaṃ puṣpavāri candanaṃ kuṅkumodakam /
MPur, 64, 16.2 apakvaṃ dadhi dugdhaṃ ca gośṛṅgodakameva ca //
MPur, 64, 17.1 piṣṭodakaṃ tathā vāri kuṣṭhacūrṇānvitaṃ punaḥ /
MPur, 64, 17.2 uśīrasalilaṃ tadvad yavacūrṇodakaṃ punaḥ //
MPur, 81, 19.1 rajanīṣu ca sarvāsu pibeddarbhodakaṃ budhaḥ /
MPur, 83, 16.2 tathekṣuvaṃśāvṛtakandarastu ghṛtodakaprasravaṇaiśca dikṣu //
MPur, 95, 22.2 gomūtraṃ gomūyaṃ kṣīraṃ dadhi sarpiḥ kuśodakam //
MPur, 97, 10.1 raktapuṣpodakenārghyaṃ satilāruṇacandanam /
MPur, 98, 8.1 candanodakapuṣpaiśca devāyārghyaṃ nyasedbhuvi /
MPur, 102, 21.2 saṃtarpyāḥ pitaro bhaktyā satilodakacandanaiḥ //
MPur, 118, 64.2 sarāṃsi tatra divyāni nadyaśca vimalodakāḥ //
MPur, 119, 23.2 tasyāstadudakaṃ svādu laghu śītaṃ sugandhikam //
MPur, 120, 12.1 kācid ātāḍayat kāntamudakena śucismitā /
MPur, 121, 72.1 udbhidānyudakānyatra pravahanti saridvarāḥ /
MPur, 122, 34.1 etāḥ sapta mahābhāgāḥ prativarṣaṃ śivodakāḥ /
MPur, 122, 35.2 bahūdakaparisrāvā yato varṣati vāsavaḥ //
MPur, 122, 76.2 kuśadvīpaḥ samudreṇa ghṛtamaṇḍodakena ca //
MPur, 122, 79.1 ghṛtodakaḥ samudro vai krauñcadvīpena saṃvṛtaḥ /
MPur, 122, 89.2 abhigacchanti tā nadyo bahulāśca bahūdakāḥ //
MPur, 122, 92.2 parivārya samudraṃ tu dadhimaṇḍodakaṃ sthitaḥ //
MPur, 122, 100.1 udbhidānyudakānyatra giriprasravaṇāni ca /
MPur, 123, 18.2 svādūdakenodadhinā puṣkaraḥ parivāritaḥ //
MPur, 123, 25.1 udbhidānyudakāni syurgiriprasravaṇāni ca /
MPur, 123, 46.1 svādūdakasamudrastu sa samantād aveṣṭayat /
MPur, 123, 46.2 svādūdakasya paritaḥ śailastu parimaṇḍalaḥ //
MPur, 123, 48.2 praticchinnaṃ samantāttu udakenāvṛtaṃ mahat //
MPur, 127, 15.1 yathā nadyudake nostu udakena sahohyate /
MPur, 127, 15.1 yathā nadyudake nostu udakena sahohyate /
MPur, 136, 56.1 dhātukṣaye deha iva grīṣme cālpamivodakam /
MPur, 137, 2.2 yathā vipakṣāḥ śakunā nadyaḥ kṣīṇodakā yathā //
MPur, 145, 67.1 pravartate tathā te tu yathā matsyodakāvubhau /
MPur, 163, 48.1 nadyaśca pratikūlāni vahanti kaluṣodakāḥ /
MPur, 163, 62.2 kamalaprabhavaścaiva śoṇo maṇinibhodakaḥ //
MPur, 176, 13.1 ityuktvā tārakādhīśaḥ sajaleśaḥ śivodakaiḥ /
Meghadūta
Megh, Pūrvameghaḥ, 1.2 yakṣaścakre janakatanayāsnānapuṇyodakeṣu snigdhachāyātaruṣu vasatiṃ rāmagiryāśrameṣu //
Nāradasmṛti
NāSmṛ, 1, 1, 15.2 hiraṇyam agnir udakam aṣṭāṅgaḥ sa udāhṛtaḥ //
NāSmṛ, 2, 11, 16.1 nāntareṇodakaṃ sasyaṃ naśyed abhyudakena tu /
NāSmṛ, 2, 11, 16.1 nāntareṇodakaṃ sasyaṃ naśyed abhyudakena tu /
NāSmṛ, 2, 11, 16.2 ya evānudake doṣaḥ sa evābhyudake smṛtaḥ //
NāSmṛ, 2, 13, 22.1 dvirāmuṣyāyaṇā dadyur dvābhyāṃ piṇḍodake pṛthak /
NāSmṛ, 2, 14, 3.1 phalamūlodakādīnāṃ kṣetropakaraṇasya ca /
NāSmṛ, 2, 18, 35.1 samitpuṣpodakādāneṣv asteyaṃ saparigrahāt /
NāSmṛ, 2, 19, 20.1 caurāṇāṃ bhaktadā ye syus tathāgnyudakadāyakāḥ /
NāSmṛ, 2, 20, 6.1 dhaṭo 'gnir udakaṃ caiva viṣaṃ kośaś ca pañcamaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 6, 2.0 tatra gṛhasthasya tāvad vāsas trayaṃ vaiṇavī yaṣṭiḥ sodakaṃ ca kamaṇḍalu sottaroṣṭhavapanaṃ yajñopavītādi liṅgam //
PABh zu PāśupSūtra, 1, 9, 29.0 kīlakapratikīlakavat purāṇodakanavodakavac ceti //
PABh zu PāśupSūtra, 1, 9, 29.0 kīlakapratikīlakavat purāṇodakanavodakavac ceti //
PABh zu PāśupSūtra, 1, 9, 70.0 tasmāt sūkṣmair aṅgapavitraiḥ pakṣmacāmaratālavṛntair vastrāntarair vā muhurmuhur vigranthodakena vā //
PABh zu PāśupSūtra, 1, 9, 79.2 tasmād apūtam udakaṃ nopayuñjīta yogavit //
PABh zu PāśupSūtra, 1, 11, 2.1 āha tasminn āyatane prativasatā kim ā dehapātād anirgacchataiva stheyaṃ dhyānaikaniṣṭhena śilāvad āhosvid dṛṣṭo 'syāyatanān nirgamaḥ bhasmabhaikṣyodakārjanādinimittaṃ grāmādipraveśo vā /
PABh zu PāśupSūtra, 1, 14, 2.0 nābhibhāṣed iti vacanān niṣiddhe 'py arthe gurvartham ātmārthaṃ vā bhasmabhaikṣyodakārjanādinimittaṃ grāmādīn praviṣṭasya viṇmūtrayoḥ strīśūdrayoś ca darśanam abhibhāṣaṇaṃ ca bhaviṣyatīti kṛtvā //
PABh zu PāśupSūtra, 2, 5, 25.0 vyāpikā pṛthivī vyāpyāni bhūmyudakarasalakṣaṇāni kāryāṇi //
PABh zu PāśupSūtra, 2, 5, 26.0 tathā vyāpakāni bhūmyudakarasalakṣaṇāni kāraṇāni vyāpyaṃ devamanuṣyatiryagyoni tṛṇauṣadhivṛkṣagulmalatāvanaspatyādikāryam anekavidham ato nāparicchedadoṣaḥ //
PABh zu PāśupSūtra, 2, 5, 27.0 āha vṛttyasaṃkaragrahaṇe dṛṣṭāntābhāvād ayuktam taducyate haridrodakavad vyāpyaṃ vyāpakaṃ ca tadyathā haridrodake snigdhatvaśaityādidharmair apāṃ grahaṇaṃ gandhavarṇaghanakṣāratvādibhir haridrāyāḥ //
PABh zu PāśupSūtra, 2, 5, 27.0 āha vṛttyasaṃkaragrahaṇe dṛṣṭāntābhāvād ayuktam taducyate haridrodakavad vyāpyaṃ vyāpakaṃ ca tadyathā haridrodake snigdhatvaśaityādidharmair apāṃ grahaṇaṃ gandhavarṇaghanakṣāratvādibhir haridrāyāḥ //
PABh zu PāśupSūtra, 5, 17, 5.0 tṛṇādivyāvṛttam udakamityarthaḥ //
PABh zu PāśupSūtra, 5, 34, 59.0 matsyādivad yathodakakṣaye nadīnāṃ tadvat tasmād aśobhanam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 109.0 savyañjanāśanodakābhyāṃ koṣṭhasya bhāgatrayaṃ pūrayitvā caturthaṃ bhāgaṃ vāyoḥ saṃcaraṇārtham avaśeṣayed ity anye //
Suśrutasaṃhitā
Su, Sū., 5, 6.1 ato 'nyatamaṃ karma cikīrṣatā vaidyena pūrvam evopakalpayitavyāni yantraśastrakṣārāgniśalākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapattrapaṭṭamadhughṛtavasāpayas tailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni parikarmiṇaś ca snigdhāḥ sthirā balavantaḥ //
Su, Sū., 5, 17.1 tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta //
Su, Sū., 8, 12.1 teṣāṃ pāyanā trividhā kṣārodakataileṣu /
Su, Sū., 8, 12.2 tatra kṣārapāyitaṃ śaraśalyāsthicchedaneṣu udakapāyitaṃ māṃsacchedanabhedanapāṭaneṣu tailapāyitaṃ sirāvyadhanasnāyucchedaneṣu //
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 11, 11.5 tataḥ kṣāradroṇamudakadroṇaiḥ ṣaḍbhir āloḍya mūtrair vā yathoktair ekaviṃśatikṛtvaḥ parisrāvya mahati kaṭāhe śanair darvyāvaghaṭṭayan vipacet /
Su, Sū., 11, 11.7 tata eva kṣārodakāt kuḍavamadhyardhaṃ vāpanayet /
Su, Sū., 11, 11.8 tataḥ kaṭaśarkarābhasmaśarkarākṣīrapākaśaṅkhanābhīr agnivarṇāḥ kṛtvāyase pātre tasminneva kṣārodake niṣicya piṣṭvā tenaiva dvidroṇe 'ṣṭapalasaṃmitaṃ śaṅkhanābhyādīnāṃ pramāṇaṃ prativāpya satatam apramattaś cainam avaghaṭṭayan vipacet /
Su, Sū., 11, 15.1 kṣīṇabale tu kṣārodakam āvapedbalakaraṇārtham //
Su, Sū., 12, 21.1 prakṛtyā hyudakaṃ śītaṃ skandayatyati śoṇitam /
Su, Sū., 13, 17.1 athaināṃ nave mahati ghaṭe sarastaḍāgodakapaṅkamāvāpya nidadhyāt bhakṣyārthe cāsām upaharecchaivalaṃ vallūramaudakāṃś ca kandāṃścūrṇīkṛtya śayyārthaṃ tṛṇamaudakāni ca pattrāṇi tryahāt tryahāccābhyo 'nyajjalaṃ bhakṣyaṃ ca dadyāt saptarātrāt saptarātrācca ghaṭamanyaṃ saṃkrāmayet //
Su, Sū., 13, 19.2 gṛhītāś ca tāḥ sarṣaparajanīkalkodakapradigdhagātrīḥ salilasarakamadhye muhūrtasthitā vigataklamā jñātvā tābhī rogaṃ grāhayet /
Su, Sū., 14, 21.2 tatra phenilam aruṇaṃ kṛṣṇaṃ paruṣaṃ tanu śīghragam askandi ca vātena duṣṭaṃ nīlaṃ pītaṃ haritaṃ śyāvaṃ visramaniṣṭaṃ pipīlikāmakṣikāṇāmaskandi ca pittaduṣṭaṃ gairikodakapratīkāśaṃ snigdhaṃ śītalaṃ bahalaṃ picchilaṃ cirasrāvi māṃsapeśīprabhaṃ ca śleṣmaduṣṭaṃ sarvalakṣaṇasaṃyuktaṃ kāñjikābhaṃ viśeṣato durgandhi ca saṃnipātaduṣṭaṃ dvidoṣaliṅgaṃ saṃsṛṣṭam //
Su, Sū., 15, 4.3 saṃdhisaṃśleṣaṇasnehanaropaṇapūraṇabalasthairyakṛcchleṣmā pañcadhā pravibhakta udakakarmaṇānugrahaṃ karoti //
Su, Sū., 15, 36.2 iddhaḥ svatejasā vahnir ukhāgatamivodakam //
Su, Sū., 16, 15.1 ato'nyatamaṃ bandhaṃ cikīrṣur agropaharaṇīyoktopasaṃbhṛtasambhāraṃ viśeṣataścātropaharet surāmaṇḍaṃ kṣīramudakaṃ dhānyāmlaṃ kapālacūrṇaṃ ceti /
Su, Sū., 16, 15.2 tato 'ṅganāṃ puruṣaṃ vā grathitakeśāntaṃ laghu bhuktavantamāptaiḥ suparigṛhītaṃ ca kṛtvā bandham upadhārya chedyabhedyalekhyavyadhanair upapannair upapādya karṇaśoṇitamavekṣya duṣṭamaduṣṭaṃ veti tatra vātaduṣṭe dhānyāmloṣṇodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṃ prakṣālya karṇau punaravalikhyānunnatamahīnam aviṣamaṃ ca karṇasaṃdhiṃ saṃniveśya sthitaraktaṃ saṃdadhyāt /
Su, Sū., 16, 15.2 tato 'ṅganāṃ puruṣaṃ vā grathitakeśāntaṃ laghu bhuktavantamāptaiḥ suparigṛhītaṃ ca kṛtvā bandham upadhārya chedyabhedyalekhyavyadhanair upapannair upapādya karṇaśoṇitamavekṣya duṣṭamaduṣṭaṃ veti tatra vātaduṣṭe dhānyāmloṣṇodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṃ prakṣālya karṇau punaravalikhyānunnatamahīnam aviṣamaṃ ca karṇasaṃdhiṃ saṃniveśya sthitaraktaṃ saṃdadhyāt /
Su, Sū., 16, 15.2 tato 'ṅganāṃ puruṣaṃ vā grathitakeśāntaṃ laghu bhuktavantamāptaiḥ suparigṛhītaṃ ca kṛtvā bandham upadhārya chedyabhedyalekhyavyadhanair upapannair upapādya karṇaśoṇitamavekṣya duṣṭamaduṣṭaṃ veti tatra vātaduṣṭe dhānyāmloṣṇodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṃ prakṣālya karṇau punaravalikhyānunnatamahīnam aviṣamaṃ ca karṇasaṃdhiṃ saṃniveśya sthitaraktaṃ saṃdadhyāt /
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 19, 25.2 tasmāt satatamatandrito janaparivṛto nityaṃ dīpodakaśastrasragdāmapuṣpalājādyalaṃkṛte veśmani saṃpanmaṅgalamano'nukūlāḥ kathāḥ śṛṇvannāsīta //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 15.1 ato mānaviruddhān vakṣyāmaḥ madhvambunī madhusarpiṣī mānatastulye nāśnīyāt snehau madhusnehau jalasnehau vā viśeṣād āntarīkṣodakānupānau //
Su, Sū., 21, 14.1 sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇānugrahaṃ karoti uraḥsthas trikasaṃdhāraṇam ātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate śiraḥsthaḥ snehasaṃtarpaṇādhikṛtatvād indriyāṇām ātmavīryeṇānugrahaṃ karoti saṃdhisthastu śleṣmā sarvasaṃdhisaṃśleṣāt sarvasaṃdhyanugrahaṃ karoti //
Su, Sū., 21, 28.1 ata ūrdhvaṃ prasaraṃ vakṣyāmaḥ teṣāmebhir ātaṅkaviśeṣaiḥ prakupitānāṃ kiṇvodakapiṣṭasamavāya ivodriktānāṃ prasaro bhavati /
Su, Sū., 21, 28.4 yathā mahānudakasaṃcayo 'tivṛddhaḥ setum avadāryāpareṇodakena vyāmiśraḥ sarvataḥ pradhāvati evaṃ doṣāḥ kadācidekaśo dviśaḥ samastāḥ śoṇitasahitā vānekadhā prasaranti /
Su, Sū., 21, 28.4 yathā mahānudakasaṃcayo 'tivṛddhaḥ setum avadāryāpareṇodakena vyāmiśraḥ sarvataḥ pradhāvati evaṃ doṣāḥ kadācidekaśo dviśaḥ samastāḥ śoṇitasahitā vānekadhā prasaranti /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 22, 9.2 pakvāśayādasādhyastu pulākodakasaṃnibhaḥ /
Su, Sū., 22, 9.3 kṣārodakanibhaḥ srāvo varjyo raktāśayātsravan //
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Su, Sū., 25, 35.1 māṃsodakābhaṃ rudhiraṃ ca gacchet sarvendriyārthoparamastathaiva /
Su, Sū., 27, 5.10 mārutodakasaviṣarudhiraduṣṭastanyeṣvācūṣaṇamāsyena viṣāṇair vā /
Su, Sū., 27, 20.1 udakapūrṇodaram avākśirasam avapīḍayed dhunīyād vāmayedvā bhasmarāśau vā nikhaned ā mukhāt //
Su, Sū., 29, 79.1 nadīnadasamudrāṃś ca kṣubhitān kaluṣodakān /
Su, Sū., 34, 5.1 panthānamudakaṃ chāyāṃ bhaktaṃ yavasamindhanam /
Su, Sū., 35, 39.1 sātmyāni tu deśakālajātyṛturogavyāyāmodakadivāsvapnarasaprabhṛtīni prakṛtiviruddhāny api yānyabādhakarāṇi bhavanti //
Su, Sū., 35, 42.2 tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ kaphavātarogabhūyiṣṭhaś cānūpaḥ ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo 'lpavarṣaprasravaṇodapānodakaprāya uṣṇadāruṇavātaḥ praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaś ca jāṅgalaḥ ubhayadeśalakṣaṇaḥ sādhāraṇa iti //
Su, Sū., 35, 42.2 tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ kaphavātarogabhūyiṣṭhaś cānūpaḥ ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo 'lpavarṣaprasravaṇodapānodakaprāya uṣṇadāruṇavātaḥ praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaś ca jāṅgalaḥ ubhayadeśalakṣaṇaḥ sādhāraṇa iti //
Su, Sū., 36, 3.1 śvabhraśarkarāśmaviṣamavalmīkaśmaśānāghātanadevatāyatanasikatābhir anupahatāmanūṣarāmabhaṅgurāmadūrodakāṃ snigdhāṃ prarohavatīṃ mṛdvīṃ sthirāṃ samāṃ kṛṣṇāṃ gaurīṃ lohitāṃ vā bhūmimauṣadhārthaṃ parīkṣeta /
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Sū., 44, 76.1 sukhodakaṃ cānupibedeṣa yogo virecayet /
Su, Sū., 45, 5.1 tatra lohitakapilapāṇḍunīlapītaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṅkhyam udakāni sambhavantītyeke bhāṣante //
Su, Sū., 45, 18.2 tadyathā phalakaṃ tryaṣṭakaṃ muñjavalaya udakamañcikā śikyaṃ ceti //
Su, Sū., 45, 19.1 sapta śītīkaraṇāni bhavanti tadyathā pravātasthāpanam udakaprakṣepaṇaṃ yaṣṭikābhrāmaṇaṃ vyajanaṃ vastroddharaṇaṃ vālukāprakṣepaṇaṃ śikyāvalambanaṃ ceti //
Su, Sū., 45, 21.1 tatra nadyaḥ paścimābhimukhāḥ pathyāḥ laghūdakatvāt pūrvābhimukhāstu na praśasyante gurūdakatvāt dakṣiṇābhimukhā nātidoṣalāḥ sādhāraṇatvāt /
Su, Sū., 45, 21.1 tatra nadyaḥ paścimābhimukhāḥ pathyāḥ laghūdakatvāt pūrvābhimukhāstu na praśasyante gurūdakatvāt dakṣiṇābhimukhā nātidoṣalāḥ sādhāraṇatvāt /
Su, Sū., 45, 22.1 nadyaḥ śīghravahā laghvyaḥ proktā yāścāmalodakāḥ /
Su, Sū., 45, 37.1 sāmudramudakaṃ visraṃ lavaṇaṃ sarvadoṣakṛt /
Su, Sū., 45, 44.1 vṛṣyaṃ pittapipāsāghnaṃ nārikelodakaṃ guru /
Su, Sū., 45, 85.1 manthanādipṛthagbhūtasnehamardhodakaṃ ca yat /
Su, Sū., 46, 92.1 atīvāsannanilayāḥ samīpodakagocarāḥ /
Su, Sū., 46, 423.1 uṣṇodakānupānaṃ tu snehānāmatha śasyate /
Su, Sū., 46, 424.2 śītodakaṃ mākṣikasya piṣṭānnasya ca sarvaśaḥ //
Su, Sū., 46, 428.1 amadyapānām udakaṃ phalāmlaṃ vā praśasyate /
Su, Sū., 46, 448.1 viṣaghnairagadaiḥ spṛṣṭaṃ prokṣitaṃ vyajanodakaiḥ /
Su, Sū., 46, 482.2 aśitaścodakaṃ yuktyā bhuñjānaścāntarā pibet //
Su, Nid., 2, 4.1 tatrānātmavatāṃ yathoktaiḥ prakopaṇair viruddhādhyaśanastrīprasaṅgotkaṭukāsanapṛṣṭhayānavegavidhāraṇādibhir viśeṣaiḥ prakupitā doṣā ekaśo dviśaḥ samastāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ pradhānadhamanīranuprapadyādho gatvā gudamāgamya pradūṣya gudavalīrmāṃsaprarohāñjanayanti viśeṣato mandāgnes tathā tṛṇakāṣṭhopalaloṣṭavastrādibhiḥ śītodakasaṃsparśanādvā kandāḥ parivṛddhimāsādayanti tānyarśāṃsītyācakṣate //
Su, Nid., 6, 8.1 tatra kaphād udakekṣuvālikāsurāsikatāśanair lavaṇapiṣṭasāndraśukraphenamehā daśa sādhyā doṣadūṣyāṇāṃ samakriyatvāt pittānnīlaharidrāmlakṣāramañjiṣṭhāśoṇitamehāḥ ṣaḍ yāpyā doṣadūṣyāṇāṃ viṣamakriyatvāt vātāt sarpirvasākṣaudrahastimehāścatvāro 'sādhyatamā mahātyayikatvāt //
Su, Nid., 6, 10.1 tatra śvetamavedanamudakasadṛśam udakamehī mehati ikṣurasatulyamikṣuvālikāmehī surātulyaṃ surāmehī sarujaṃ sikatānuviddhaṃ sikatāmehī śanaiḥ sakaphaṃ mṛtsnaṃ śanairmehī viśadaṃ lavaṇatulyaṃ lavaṇamehī hṛṣṭaromā piṣṭarasatulyaṃ piṣṭamehī āvilaṃ sāndraṃ sāndramehī śukratulyaṃ śukramehī stokaṃ stokaṃ saphenamacchaṃ phenamehī mehati //
Su, Nid., 6, 10.1 tatra śvetamavedanamudakasadṛśam udakamehī mehati ikṣurasatulyamikṣuvālikāmehī surātulyaṃ surāmehī sarujaṃ sikatānuviddhaṃ sikatāmehī śanaiḥ sakaphaṃ mṛtsnaṃ śanairmehī viśadaṃ lavaṇatulyaṃ lavaṇamehī hṛṣṭaromā piṣṭarasatulyaṃ piṣṭamehī āvilaṃ sāndraṃ sāndramehī śukratulyaṃ śukramehī stokaṃ stokaṃ saphenamacchaṃ phenamehī mehati //
Su, Nid., 6, 11.1 ata ūrdhvaṃ pittanimittān vakṣyāmaḥ saphenamacchaṃ nīlaṃ nīlamehī mehati sadāhaṃ haridrābhaṃ haridrāmehī amlarasagandhamamlamehī srutakṣārapratimaṃ kṣāramehī mañjiṣṭhodakaprakāśaṃ mañjiṣṭhāmehī śoṇitaprakāśaṃ śoṇitamehī mehati //
Su, Nid., 10, 25.1 yat kṣīramudake kṣiptamekībhavati pāṇḍuram /
Su, Nid., 12, 14.1 purāṇodakabhūyiṣṭhāḥ sarvartuṣu ca śītalāḥ /
Su, Śār., 4, 9.3 bhūmau paṅkodakasthāni tathā māṃse sirādayaḥ //
Su, Śār., 9, 12.2 tāni tu prāṇānnodakarasaraktamāṃsamedomūtrapurīṣaśukrārtavavahāni yeṣvadhikāraḥ ekeṣāṃ bahūni eteṣāṃ viśeṣā bahavaḥ /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 8.1 prajanayiṣyamāṇāṃ kṛtamaṅgalasvastivācanāṃ kumāraparivṛtāṃ punnāmaphalahastāṃ svabhyaktām uṣṇodakapariṣiktām athaināṃ saṃbhṛtāṃ yavāgūm ā kaṇṭhāt pāyayet tataḥ kṛtopadhāne mṛduni vistīrṇe śayane sthitām ābhugnasakthīm uttānām aśaṅkanīyāścatasraḥ striyaḥ pariṇatavayasaḥ prajananakuśalāḥ kartitanakhāḥ paricareyuriti //
Su, Śār., 10, 13.1 atha kumāraṃ śītābhiradbhirāśvāsya jātakarmaṇi kṛte madhusarpiranantacūrṇamaṅgulyānāmikayā lehayet tato balātailenābhyajya kṣīravṛkṣakaṣāyeṇa sarvagandhodakena vā rūpyahemaprataptena vā vāriṇā snāpayedenaṃ kapitthapatrakaṣāyeṇa vā koṣṇena yathākālaṃ yathādoṣaṃ yathāvibhavaṃ ca //
Su, Śār., 10, 18.1 prāyaśaścaināṃ prabhūtenoṣṇodakena pariṣiñcet krodhāyāsamaithunādīn pariharet //
Su, Śār., 10, 47.2 noṣmamārutavarṣeṣu rajodhūmodakeṣu ca //
Su, Cik., 1, 7.2 kṣiprajaḥ pītanīlābhaḥ kiṃśukodakābhoṣṇasrāvī dāhapākarāgavikārakārī pītapiḍakājuṣṭaś ceti pittāt pratatacaṇḍakaṇḍūbahulaḥ sthūlauṣṭhaḥ stabdhasirāsnāyujālāvatataḥ kaṭhinaḥ pāṇḍvavabhāso mandavedanaḥ śuklaśītasāndrapicchilāsrāvī guruś ceti kaphāt /
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 5, 25.1 tūnīpratūnyoḥ snehalavaṇamuṣṇodakena pāyayet pippalyādicūrṇaṃ vā hiṅguyavakṣārapragāḍhaṃ vā sarpiḥ bastibhiścainam upakramet //
Su, Cik., 5, 43.1 pibedāvāpya vā mūtraiḥ kṣārair uṣṇodakena vā /
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 7, 19.1 pītāni śarkarāṃ bhindyuḥ surayoṣṇodakena vā /
Su, Cik., 7, 33.2 uddhṛtaśalyaṃ tūṣṇodakadroṇyām avagāhya svedayet tathā hi bastirasṛjā na pūryate pūrṇe vā kṣīravṛkṣakaṣāyaṃ puṣpanetreṇa vidadhyāt //
Su, Cik., 8, 36.3 uṣṇodake 'vagāhyo vā tathā śāmyati vedanā //
Su, Cik., 10, 6.1 ariṣṭānato vakṣyāmaḥ pūtīkacavyacitrakasuradārusārivādantītrivṛttrikaṭukānāṃ pratyekaṃ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ityeteṣāṃ cūrṇāni tataḥ pippalīmadhughṛtair antaḥpralipte ghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavān ayorajo'rdhakuḍavam ardhatulāṃ ca guḍasyābhihitāni cūrṇānyāvāpya svanuguptaṃ kṛtvā yavapalle saptarātraṃ vāsayet tato yathābalam upayuñjīta eṣo 'riṣṭaḥ kuṣṭhamehamedaḥpāṇḍurogaśvayathūn apahanti /
Su, Cik., 10, 7.1 āsavānato vakṣyāmaḥ palāśabhasmaparisrutasyoṣṇodakasya śītībhūtasya trayo bhāgā dvau phāṇitasyaikadhyam ariṣṭakalpena vidadhyāt evaṃ tilādīnāṃ kṣāreṣu sālasārādau nyagrodhādāvāragvadhādau mūtreṣu cāsavān vidadhyāt //
Su, Cik., 10, 8.1 atha surā vakṣyāmaḥ śiṃśapākhadirayoḥ sāram ādāyotpāṭya cottamāraṇībrāhmīkośavatīs tat sarvam ekataḥ kaṣāyakalpena vipācyodakamādadīta maṇḍodakārthaṃ kiṇvapiṣṭamabhiṣuṇuyācca yathoktam /
Su, Cik., 10, 8.1 atha surā vakṣyāmaḥ śiṃśapākhadirayoḥ sāram ādāyotpāṭya cottamāraṇībrāhmīkośavatīs tat sarvam ekataḥ kaṣāyakalpena vipācyodakamādadīta maṇḍodakārthaṃ kiṇvapiṣṭamabhiṣuṇuyācca yathoktam /
Su, Cik., 10, 13.2 khadirasāratulām udakadroṇe vipācya ṣoḍaśāṃśāvaśiṣṭamavatāryānuguptaṃ nidadhyāt tamāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta /
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Cik., 13, 11.1 pibet sārodakenaiva ślakṣṇapiṣṭaṃ yathābalam /
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 13.1 plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṃ vidhyet vimardayecca pāṇinā plīhānaṃ rudhirasyandanārthaṃ tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta hiṅgusauvarcike vā kṣīreṇa srutena palāśakṣāreṇa vā yavakṣāraṃ kiṃśukakṣārodakena vā bahuśaḥ srutena yavakṣāraṃ pārijātakekṣurakāpāmārgakṣāraṃ vā tailasaṃsṛṣṭaṃ śobhāñjanakayūṣaṃ pippalīsaindhavacitrakayuktaṃ pūtikarañjakṣāraṃ vāmlasrutaṃ viḍlavaṇapippalīpragāḍham //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 17, 11.2 kalkīkṛtāsūdakamatra dattvā nyagrodhavargasya tathā sthirādeḥ //
Su, Cik., 17, 37.2 aṅkoṭabījakusumaṃ gatiṣu prayojyaṃ lākṣodakāhṛtamalāsu vikṛtya cūrṇam //
Su, Cik., 17, 43.1 nimbodakena madhumāgadhikāyutena vāntāgate 'hani ca mudgarasāśanā syāt /
Su, Cik., 18, 8.2 jalaukasaḥ pittakṛte hitāstu kṣīrodakābhyāṃ pariṣecanaṃ ca //
Su, Cik., 18, 49.1 palāśabhasmodakapeṣitābhir dihyāt suguñjābhir aśītalābhiḥ /
Su, Cik., 19, 32.2 secayecca ghṛtakṣīraśarkarekṣumadhūdakaiḥ //
Su, Cik., 22, 21.1 sukhodakena saṃsṛjya kavalaṃ cāpi dhārayet /
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 24, 16.1 prakṣālayenmukhaṃ netre svasthaḥ śītodakena vā /
Su, Cik., 24, 100.3 nātmānamudake paśyenna nagnaḥ praviśejjalam //
Su, Cik., 24, 103.2 varṣāsu caturo māsān mātrāvadudakaṃ pibet //
Su, Cik., 27, 6.1 śītodakaṃ payaḥ kṣaudraṃ sarpirityekaśo dviśaḥ /
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Su, Cik., 27, 10.5 viśeṣatas tv atibalām udakena nāgabalācūrṇaṃ madhunā vidārīcūrṇaṃ kṣīreṇa śatāvarīmapyevaṃ pūrveṇānyat samānamāśiṣaś ca samāḥ /
Su, Cik., 28, 3.1 medhāyuṣkāmaḥ śvetāvalgujaphalāny ātapapariśuṣkāṇy ādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe saptarātraṃ dhānyarāśau nidadhyāt saptarātrāduddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchedanudite sūrye uṣṇodakaṃ cānupibet bhallātakavidhānavaccāgārapraveśo jīrṇauṣadhaś cāparāhṇe himābhir adbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ ca payasā śarkarāmadhureṇaudanamaśnīyāt evaṃ ṣaṇmāsān upayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 29, 12.1 sāyaṃ vā bhuktavānupaśrutaśāntiḥ kuśaśayyāyāṃ kṛṣṇājinottarāyāṃ suhṛdbhir upāsyamānaḥ śayīta tṛṣito vā śītodakamātrāṃ pibet tataḥ prātarutthāyopaśrutaśāntiḥ kṛtamaṅgalo gāṃ spṛṣṭvā tathaivāsīta /
Su, Cik., 29, 12.24 sośīraṃ kūpodakaṃ snānārthe candanamanulepārthe /
Su, Cik., 31, 8.4 athavā tatrodakadroṇe tvakpatraphalamūlādīnāṃ tulāmāvāpya caturbhāgāvaśiṣṭaṃ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ snehakuḍave bheṣajapalaṃ piṣṭaṃ kalkaṃ caturguṇaṃ dravamāvāpya vipacedityeṣa snehapākakalpaḥ //
Su, Cik., 31, 14.2 pītamātre coṣṇodakenopaspṛśya sopānatko yathāsukhaṃ viharet //
Su, Cik., 31, 24.1 snehapītasya cet tṛṣṇā pibeduṣṇodakaṃ naraḥ /
Su, Cik., 31, 32.3 jīrṇājīrṇaviśaṅkāyāṃ snehasyoṣṇodakaṃ pibet //
Su, Cik., 33, 20.1 athāturaṃ śvo virecanaṃ pāyayitāsmīti pūrvāhṇe laghu bhojayet phalāmlam uṣṇodakaṃ cainamanupāyayet /
Su, Cik., 33, 28.1 yathaudakānāmudake 'panīte carasthirāṇāṃ bhavati praṇāśaḥ /
Su, Cik., 33, 40.2 nilīyate na mārgeṣu snigdhe bhāṇḍa ivodakam //
Su, Cik., 34, 10.4 nātipravartamāne tiṣṭhati vā duṣṭasaṃśodhane tatsaṃtejanārtham uṣṇodakaṃ pāyayet pāṇitāpaiśca pārśvodaram upasvedayet tataḥ pravartante doṣāḥ /
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 34, 14.1 jīvaśoṇitaraktapittayośca jijñāsārthaṃ tasmin picuṃ plotaṃ vā kṣipet yadyuṣṇodakaprakṣālitam api vastraṃ rañjayati tajjīvaśoṇitam avagantavyaṃ sabhaktaṃ ca śune dadyācchaktusaṃmiśraṃ vā sa yadyupabhuñjīta tajjīvaśoṇitamavagantavyam anyathā raktapittam iti //
Su, Cik., 34, 20.1 yastūrdhvamadho vā pravṛttadoṣaḥ śītāgāramudakamanilamanyadvā seveta tasya doṣāḥ srotaḥsvavalīyamānā ghānībhāvam āpannā vātamūtraśakṛdgrahamāpādya vibadhyante tasyāṭopo dāho jvaro vedanāśca tīvrā bhavanti tamāśu vāmayitvā prāptakālāṃ kriyāṃ kurvīta adhobhāge tvadhobhāgadoṣaharadravyaṃ saindhavāmlamūtrasaṃsṛṣṭaṃ virecanāya pāyayet āsthāpanamanuvāsanaṃ ca yathādoṣaṃ vidadhyāt yathādoṣamāhārakramaṃ ca ubhayatobhāge tūpadravaviśeṣān yathāsvaṃ pratikurvīta //
Su, Cik., 37, 69.1 prātaruṣṇodakaṃ deyaṃ dhānyanāgarasādhitam /
Su, Cik., 40, 47.1 nasyena parihartavyo bhuktavān apatarpito 'tyarthataruṇapratiśyāyī garbhiṇī pītasnehodakamadyadravo 'jīrṇī dattabastiḥ kruddho garārtastṛṣitaḥ śokābhibhūtaḥ śrānto bālo vṛddho vegāvarodhitaḥ śiraḥsnātukāmaśceti anārtave cābhre nasyadhūmau pariharet //
Su, Cik., 40, 64.2 kaṣāyoṣṇodakābhyāṃ ca kavalā doṣato hitāḥ //
Su, Ka., 1, 44.1 dravadravyeṣu sarveṣu kṣīramadyodakādiṣu /
Su, Ka., 7, 54.1 taṇḍulodakamādāya peṣayettaṇḍulaiḥ saha /
Su, Utt., 9, 13.1 hitamardhodakaṃ seke tathāścyotanam eva ca /
Su, Utt., 9, 21.1 stanyodakābhyāṃ kartavyaṃ śuṣkapāke tadañjanam /
Su, Utt., 12, 36.2 ajakāṃ pārśvato viddhvā sūcyā visrāvya codakam //
Su, Utt., 13, 4.1 sukhodakaprataptena vāsasā susamāhitaḥ /
Su, Utt., 17, 40.1 bhilloṭagandhodakasekasecitaṃ pratyañjane cātra hitaṃ tu tutthakam /
Su, Utt., 17, 44.2 yadañjanaṃ vā bahuśo niṣecitaṃ samūtravarge triphalodake śṛte //
Su, Utt., 17, 49.2 prabhūtasarpistriphalodakottaro yavaudano vā timiraṃ vyapohati //
Su, Utt., 18, 7.2 pūrayedghṛtamaṇḍasya vilīnasya sukhodake //
Su, Utt., 18, 88.1 tailamadyavasāmajjasarvagandhodakeṣu ca /
Su, Utt., 26, 8.1 varuṇādau gaṇe kṣuṇṇe kṣīramardhodakaṃ pacet /
Su, Utt., 33, 8.2 śiśośca snapanaṃ kuryāt sarvagandhodakaiḥ śubhaiḥ //
Su, Utt., 39, 202.2 vṛścīvabilvavarṣābhvaḥ payaścodakam eva ca //
Su, Utt., 39, 203.2 udakāṃśāstrayaḥ kṣīraṃ śiṃśapāsārasaṃyutam //
Su, Utt., 39, 318.2 pibedikṣurasaṃ tatra śītaṃ vā śarkarodakam //
Su, Utt., 42, 74.1 śiśirodakapūrṇānāṃ bhājanānāṃ ca dhāraṇam /
Su, Utt., 42, 104.1 sa sukhaṃ chardayitvā tu pītvā śītodakaṃ naraḥ /
Su, Utt., 44, 29.1 saṃbhārametadvipacennidhāya sārodake sāravato gaṇasya /
Su, Utt., 45, 30.1 drākṣāmuśīrāṇyatha padmakaṃ sitā pṛthakpalāṃśānyudake samāvapet /
Su, Utt., 47, 55.2 tatrādito malayajena hitaḥ pradehaścandrāṃśuhāratuhinodakaśītalena //
Su, Utt., 47, 60.2 dhārāgṛhe pragalitodakadurdinābhe klāntaḥ śayīta salilānilaśītakukṣau //
Su, Utt., 47, 61.1 gandhodakaiḥ sakusumair upasiktabhūmau patrāmbucandanarasairupaliptakuḍye /
Su, Utt., 48, 16.1 tṛṣṇābhivṛddhāvudare ca pūrṇe taṃ vāmayenmāgadhikodakena /
Su, Utt., 48, 21.2 hitaṃ bhavecchardanam eva cātra taptena nimbaprasavodakena //
Su, Utt., 48, 22.2 paryāgatodumbarajo rasastu saśarkaras tatkvathitodakaṃ vā //
Su, Utt., 48, 28.1 kṣayotthitāṃ kṣīraghṛtaṃ nihanyānmāṃsodakaṃ vā madhukodakaṃ vā /
Su, Utt., 48, 28.1 kṣayotthitāṃ kṣīraghṛtaṃ nihanyānmāṃsodakaṃ vā madhukodakaṃ vā /
Su, Utt., 48, 30.1 śramodbhavāṃ māṃsaraso nihanti guḍodakaṃ vāpyathavāpi manthaḥ /
Su, Utt., 51, 26.2 gopavallyudake siddhaṃ syādanyaddviguṇe ghṛtam //
Su, Utt., 53, 12.2 sukhodakānupāno vā sasarpiṣko guḍaudanaḥ //
Su, Utt., 55, 12.1 ānandajaṃ śokasamudbhavaṃ vā netrodakaṃ prāptamamuñcato hi /
Su, Utt., 58, 21.2 bhasmodakapratīkāśaṃ mūtraśukraṃ taducyate //
Su, Utt., 58, 31.1 pibet kuṅkumakarṣaṃ vā madhūdakasamāyutam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 15.2, 1.21 yathā ghaṭo dadhimadhūdakapayasāṃ dhāraṇe samartho na tathā mṛtpiṇḍaḥ /
Tantrākhyāyikā
TAkhy, 1, 33.1 tatra ca kasmiṃścid vanoddeśe nadītīre mātrāntika āṣāḍhabhūtim avasthāpyaikāntam udakagrahaṇārthaṃ gataḥ //
TAkhy, 1, 210.1 asāv api śaśo 'ntarlīnam avahasya bṛhaspatyuśanasor nītiśāstraṃ pramāṇīkṛtya svārthasiddhaye vimalajalasampannaṃ dvipuruṣaprāpyodakam iṣṭakācitaṃ mahāntaṃ kūpam adarśayat //
TAkhy, 1, 389.1 yatkāraṇam yuvayos tāvad āhāravaikalyaṃ kevalam asmin svalpodake sarasi mamātra tu maraṇam eva //
TAkhy, 1, 406.1 tatrānāgatavidhātrā tadudakāntargatena kadācit tatsamīpe matsyabandhānām atikrāmatāṃ vacanaṃ śrutam //
TAkhy, 2, 218.1 santi śākāny araṇyeṣu nadyaś ca vimalodakāḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.3 aśakto 'pyagraṃ bhikṣāṃ vā sodakaṃ dattvā śeṣaṃ bhuñjīta /
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 2, 3.0 nanv ayāvad dravyabhāvino rūpādayo vastrodakayoḥ puṣpagandhoṣṇasparśopalambhakāle svagandhaśītasparśānupalabdheḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 11.1, 1.0 kārye udakādyavayavini samavāyikāraṇarūpe rūpādaya ārabhyante pākajāstu jalādyaṇuṣu naiva santi virodhiguṇāntarābhāvāt //
Viṣṇupurāṇa
ViPur, 1, 2, 56.2 garbhodakaṃ samudrāś ca tasyāsan sumahātmanaḥ //
ViPur, 2, 4, 24.1 śālmalena samudro 'sau dvīpenekṣurasodakaḥ /
ViPur, 2, 4, 57.1 krauñcadvīpaḥ samudreṇa dadhimaṇḍodakena tu /
ViPur, 2, 4, 58.1 dadhimaṇḍodakaścāpi śākadvīpena saṃvṛtaḥ /
ViPur, 2, 4, 86.1 svādūdakenodadhinā puṣkaraḥ pariveṣṭitaḥ /
ViPur, 2, 4, 93.1 svādūdakasya purato dṛśyate 'lokasaṃsthitiḥ /
ViPur, 3, 11, 37.2 idamapyakṣayaṃ cāstu mayā dattaṃ tilodakam //
ViPur, 3, 11, 38.1 kāmyodakapradānaṃ te mayaitatkathitaṃ nṛpa /
ViPur, 3, 11, 39.1 dattvā kāmyodakaṃ samyagetebhyaḥ śraddhayānvitaḥ /
ViPur, 3, 11, 79.2 annaṃ praśastaṃ pathyaṃ ca prokṣitaṃ prokṣaṇodakaiḥ //
ViPur, 3, 12, 33.1 devarṣipūjakaḥ samyakpitṛpiṇḍodakapradaḥ /
ViPur, 3, 13, 13.2 vastratyāgaṃ bahiḥsnānaṃ kṛtvā dadyāttilodakam //
ViPur, 3, 13, 27.2 tilagandhodakairyuktaṃ tatra pātracatuṣṭayam //
ViPur, 4, 4, 56.1 asāvapi pratigṛhyodakāñjaliṃ muniśāpapradānāyodyato bhagavann ayam asmadgurur nārhasyenaṃ kuladevatābhūtam ācāryaṃ śaptum iti madayantyā svapatnyā prasāditaḥ sasyāmbudarakṣaṇārthaṃ tacchāpāmbu norvyāṃ na cākāśe cikṣepa kiṃtu tenaiva svapadau siṣeca //
ViPur, 4, 24, 91.1 dūrāyatanodakam eva tīrthahetuḥ //
ViPur, 5, 10, 2.1 avāpustāpamatyarthaṃ śapharyaḥ palvalodake /
ViPur, 5, 10, 10.1 nibhṛto 'bhavadatyarthaṃ samudraḥ stimitodakaḥ /
ViPur, 5, 35, 9.2 gāmarghyamudakaṃ caiva rāmāya pratyavedayan //
ViPur, 6, 4, 32.1 udakāvaraṇaṃ yat tu jyotiṣā pīyate tu tat /
Viṣṇusmṛti
ViSmṛ, 5, 106.1 pathyudyānodakasamīpe 'pyaśucikārī paṇaśatam //
ViSmṛ, 9, 11.1 tataḥ paraṃ yathārhaṃ dhaṭāgnyudakaviṣāṇām anyatamam //
ViSmṛ, 9, 29.1 na śleṣmavyādhyarditānāṃ bhīrūṇāṃ śvāsakāsinām ambujīvināṃ codakam //
ViSmṛ, 12, 1.1 athodakam //
ViSmṛ, 14, 2.1 ugrān devān samabhyarcya tatsnānodakāt prasṛtitrayaṃ pibet //
ViSmṛ, 18, 44.1 vastraṃ patram alaṃkāraḥ kṛtānnam udakaṃ striyaḥ /
ViSmṛ, 19, 7.1 pretasyodakanirvapaṇaṃ kṛtvaikaṃ piṇḍaṃ kuśeṣu dadyuḥ //
ViSmṛ, 19, 13.1 yāvad āśaucaṃ tāvat pretasyodakaṃ piṇḍam ekaṃ ca dadyuḥ //
ViSmṛ, 21, 4.1 bhuktavatsu brāhmaṇeṣu dakṣiṇayābhipūjiteṣu pretanāmagotrābhyāṃ dattākṣayyodakaḥ caturaṅgulapṛthvīḥ tāvadantarāḥ tāvadadhaḥkhātāḥ vitastyāyatāḥ tisraḥ karṣūḥ kuryāt //
ViSmṛ, 21, 17.1 tataḥ pretapiṇḍaṃ pādyapātrodakavat piṇḍatraye nidadhyāt //
ViSmṛ, 22, 56.1 ātmatyāginaḥ patitāś ca nāśaucodakabhājaḥ //
ViSmṛ, 22, 87.1 ādiṣṭī nodakaṃ kuryād ā vratasya samāpanāt /
ViSmṛ, 22, 87.2 samāpte tūdakaṃ kṛtvā trirātreṇaiva śudhyati //
ViSmṛ, 23, 25.1 tāmrarītitrapusīsamayānām amlodakena //
ViSmṛ, 23, 43.1 bhūmiṣṭham udakaṃ puṇyaṃ vaitṛṣṇyaṃ yatra gor bhavet /
ViSmṛ, 30, 16.1 nodakāntaḥ //
ViSmṛ, 46, 14.1 udakasaktūnāṃ māsābhyavahāreṇodakakṛcchraḥ //
ViSmṛ, 46, 19.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakāny ekadivasam aśnīyāt /
ViSmṛ, 46, 22.1 piṇyākācāmatakrodakasaktūnām upavāsāntarito 'bhyavahāras tulāpuruṣaḥ //
ViSmṛ, 51, 25.1 somapaḥ surāpasyāghrāya gandham udakamagnas trir aghamarṣaṇaṃ japtvā ghṛtaprāśanam ācaret //
ViSmṛ, 51, 44.1 dinam ekaṃ codake vaset //
ViSmṛ, 54, 2.1 mṛtapañcanakhāt kūpād atyantopahatāccodakaṃ pītvā brāhmaṇas trirātram upavaset //
ViSmṛ, 57, 10.1 edhodakamūlaphalābhayāmiṣamadhuśayyāsanagṛhapuṣpadadhiśākāṃścābhyudyatān na nirṇudet //
ViSmṛ, 60, 15.1 nodyānodakasamīpayoḥ //
ViSmṛ, 60, 21.1 nodake //
ViSmṛ, 63, 17.1 yavasodake vāhanānām adattvā ātmanaḥ kṣuttṛṣṇāpanodanaṃ na kuryāt //
ViSmṛ, 63, 40.1 niṣṭhyūtavāntarudhiraviṇmūtrasnānodakāni ca //
ViSmṛ, 63, 44.1 na devatābhyaḥ pitṛbhyaścodakam apradāya //
ViSmṛ, 64, 17.1 uddhṛtāt bhūmiṣṭham udakaṃ puṇyaṃ sthāvarāt prasravat tasmān nādeyaṃ tasmād api sādhuparigṛhītaṃ sarvata eva gāṅgam //
ViSmṛ, 64, 29.1 udakāñjalīṃśca //
ViSmṛ, 66, 1.1 na naktaṃ gṛhītenodakena devapitṛkarma kuryāt //
ViSmṛ, 67, 25.1 udakakalaśam upanidhāya svastyayanaṃ vācayet //
ViSmṛ, 67, 45.1 sāyaṃ prātas tv atithaye pradadyād āsanodake /
ViSmṛ, 68, 16.1 nodake //
ViSmṛ, 71, 14.1 kamaṇḍaluṃ ca sodakam //
ViSmṛ, 71, 23.1 na tailodakayoḥ svāṃ chāyām //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 73, 23.1 ūrjaṃ vahantīr ityanena sodakena pradakṣiṇaṃ piṇḍānāṃ vikiraṇaṃ kṛtvā arghapuṣpadhūpālepanānnādibhakṣyabhojyāni nivedayet //
ViSmṛ, 73, 24.1 udakapātraṃ madhughṛtatilaiḥ saṃyuktaṃ ca //
ViSmṛ, 73, 27.1 akṣayyodakaṃ ca nāmagotrābhyāṃ dattvā viśve devāḥ prīyantām iti prāṅmukhebhyas tataḥ prāñjalir idaṃ tanmanāḥ sumanā yāceta //
ViSmṛ, 74, 5.1 puruṣakarṣūtrayaṃ sānnenodakena pūrayet //
ViSmṛ, 79, 1.1 atha na naktaṃ gṛhītenodakena śrāddhaṃ kuryāt //
ViSmṛ, 90, 19.1 pauṣyāṃ samatītāyāṃ kṛṣṇapakṣadvādaśyāṃ sopavāsas tilaiḥ snātas tilodakaṃ dattvā tilair vāsudevam abhyarcya tān eva hutvā dattvā bhuktvā ca pāpebhyaḥ pūto bhavati //
ViSmṛ, 91, 8.1 deve varṣatyudakena pitṝn //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 19.1, 1.1 tatrākāśavāyvagnyudakabhūmayo bhūtāni śabdasparśarūparasagandhatanmātrāṇām aviśeṣāṇāṃ viśeṣāḥ //
YSBhā zu YS, 3, 45.1, 5.1 prākāmyam icchānabhighātaḥ bhūmāv unmajjati nimajjati yathodake //
Yājñavalkyasmṛti
YāSmṛ, 1, 107.2 apraṇodyo 'tithiḥ sāyam api vāgbhūtṛṇodakaiḥ //
YāSmṛ, 1, 186.1 soṣarodakagomūtraiḥ śudhyaty āvikakauśikam /
YāSmṛ, 1, 190.1 trapusīsakatāmrāṇāṃ kṣārāmlodakavāribhiḥ /
YāSmṛ, 1, 231.2 dattvā udakaṃ gandhamālyaṃ dhūpadānaṃ sadīpakam //
YāSmṛ, 1, 243.2 svastivācyaṃ tataḥ kuryād akṣayyodakam eva ca //
YāSmṛ, 1, 253.1 gandhodakatilair yuktaṃ kuryāt pātracatuṣṭayam /
YāSmṛ, 2, 108.2 nābhidaghnodakasthasya gṛhītvorū jalaṃ vaśet //
YāSmṛ, 2, 112.1 devān ugrān samabhyarcya tatsnānodakam āharet /
YāSmṛ, 2, 156.2 parabhūmiṃ haran kūpaḥ svalpakṣetro bahūdakaḥ //
YāSmṛ, 2, 276.1 bhaktāvakāśāgnyudakamantropakaraṇavyayān /
YāSmṛ, 3, 1.1 ūnadvivarṣaṃ nikhanen na kuryād udakaṃ tataḥ /
YāSmṛ, 3, 4.1 evaṃ mātāmahācāryapretānām udakakriyā /
YāSmṛ, 3, 5.1 sakṛt prasiñcanty udakaṃ nāmagotreṇa vāgyatāḥ /
YāSmṛ, 3, 5.2 na brahmacāriṇaḥ kuryur udakaṃ patitās tathā //
YāSmṛ, 3, 6.2 surāpya ātmatyāginyo nāśaucodakabhājanāḥ //
YāSmṛ, 3, 7.1 kṛtodakān samuttīrṇān mṛduśādvalasaṃsthitān /
YāSmṛ, 3, 21.2 proṣite kālaśeṣaḥ syāt pūrṇe dattvodakaṃ śuciḥ //
YāSmṛ, 3, 315.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
YāSmṛ, 3, 317.1 parṇodumbararājīvabilvapatrakuśodakaiḥ /
Śatakatraya
ŚTr, 1, 76.1 kṣīreṇātmagatodakāya hi guṇā dattā purā te 'khilā kṣīrottāpam avekṣya tena payasā svātmā kṛśānau hutaḥ /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 13.2 sasādhvasair bhekakulair nirīkṣitaṃ prayāti nimnābhimukhaṃ navodakam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 2.2, 1.0 ambu udakaṃ yoniḥ vipariṇāmakāraṇaṃ yasya tadambuyoni //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 16.0 bhūmyudakātmakaṃ bṛṃhaṇam //
Ayurvedarasāyana zu AHS, Sū., 15, 2.2, 14.0 kośātakīdevadālīsaptalākāravellikāsvarasā arkakṣīram uṣṇodakaṃ cety ubhayātmakāni //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 323.1 pānīyamambu salilaṃ toyaṃ codakavāriṇī /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 1.2 atha te samparetānāṃ svānām udakam icchatām /
BhāgPur, 1, 8, 2.1 te ninīyodakaṃ sarve vilapya ca bhṛśaṃ punaḥ /
BhāgPur, 1, 16, 13.1 nagarāṃśca vanāṃścaiva nadīśca vimalodakāḥ /
BhāgPur, 1, 18, 27.2 viśuṣyattālurudakaṃ tathābhūtam ayācata //
BhāgPur, 2, 5, 34.1 varṣapūgasahasrānte tadaṇḍam udake śayam /
BhāgPur, 3, 28, 22.1 yacchaucaniḥsṛtasaritpravarodakena tīrthena mūrdhny adhikṛtena śivaḥ śivo 'bhūt /
BhāgPur, 3, 30, 22.2 kṛcchreṇa pṛṣṭhe kaśayā ca tāḍitaś calaty aśakto 'pi nirāśramodake //
BhāgPur, 4, 23, 6.2 ākaṇṭhamagnaḥ śiśire udake sthaṇḍileśayaḥ //
BhāgPur, 4, 23, 22.1 vidhāya kṛtyaṃ hradinījalāplutā dattvodakaṃ bharturudārakarmaṇaḥ /
BhāgPur, 10, 1, 43.1 jyotiryathaivodakapārthiveṣvadaḥ samīravegānugataṃ vibhāvyate /
BhāgPur, 11, 15, 29.2 madyogaśāntacittasya yādasām udakaṃ yathā //
Bhāratamañjarī
BhāMañj, 1, 311.1 jalārthī tatra so 'paśyatkūpe tasmingatodake /
BhāMañj, 7, 333.2 tadastrabhinnavasudhāsaṃjātavimalodake //
BhāMañj, 13, 2.1 kṛtodakaṃ kṛtāśaucaṃ sthitaṃ surasarittaṭe /
Garuḍapurāṇa
GarPur, 1, 15, 101.2 agninā ca vihīnaśca udakena vivarjitaḥ //
GarPur, 1, 36, 5.1 āpohiṣṭhetyṛcā kuryānmārjanaṃ tu kuśodakaiḥ /
GarPur, 1, 36, 7.1 samuddhṛtyodakaṃ pāṇau japtvā ca drupadāṃ kṣipet /
GarPur, 1, 39, 19.2 gandhodakena saṃmiśraṃ puṣpadhūpasamanvitam //
GarPur, 1, 50, 10.1 brāhmaṃ tu mārjanaṃ mantraiḥ kuśaiḥ sodakabindubhiḥ /
GarPur, 1, 50, 16.2 saṃmārjya mantrair ātmānaṃ kuśaiḥ sodakabindubhiḥ //
GarPur, 1, 50, 59.2 devānbrahmaṛṣīṃścaiva tarpayedakṣatodakaiḥ //
GarPur, 1, 50, 61.1 devarṣīṃstarpayed dhīmānudakāñjalibhiḥ pitṝn /
GarPur, 1, 51, 15.2 ghṛtānnamudakaṃ caiva vaiśākhyāṃ ca viśeṣataḥ //
GarPur, 1, 56, 20.1 svādūdakenodadhinā puṣkaraḥ pariveṣṭitaḥ /
GarPur, 1, 56, 20.2 svādūdakasya purato dṛśyate lokasaṃsthitiḥ //
GarPur, 1, 81, 22.2 tīrthaṃ bindusaraḥ puṇyaṃ viṣṇupādodakaṃ param //
GarPur, 1, 84, 18.2 śrāddhaṃ piṇḍodakaṃ kāryaṃ madhye vai kūpayūpayoḥ //
GarPur, 1, 84, 19.1 kūpodakena tatkāryaṃ pitṝṇāṃ dattamakṣayam /
GarPur, 1, 84, 31.2 vaṭamūlaṃ samāsādya śākenoṣṇodakena vā //
GarPur, 1, 84, 43.2 ye 'smatkule tu pitaro luptapiṇḍodakakriyāḥ //
GarPur, 1, 85, 2.2 āvāhayiṣye tānsarvān darbhapṛṣṭhe tilodakaiḥ //
GarPur, 1, 91, 3.1 udakena vihīnaṃ vai taddharmaparivarjitam /
GarPur, 1, 97, 3.2 soṣṇair udakagomūtraiḥ śudhyatyāvikakauśikam //
GarPur, 1, 97, 5.2 trapusīsakatāmrāṇāṃ kṣārāmlodakavāribhiḥ //
GarPur, 1, 99, 13.1 gandhodake tathā dīpamālyadāmapradīpakam /
GarPur, 1, 99, 24.1 svasti vācyaṃ tato dadyādakṣayyodakameva ca /
GarPur, 1, 105, 62.1 parṇodumbararājīvabilvapatrakuśodakaiḥ /
GarPur, 1, 106, 1.3 ūnadvivarṣaṃ nikhanenna kuryād udakaṃ tataḥ //
GarPur, 1, 106, 4.2 evaṃ mātāmahācāryapatnīnāṃ codakakriyāḥ //
GarPur, 1, 106, 5.1 kāmodakāḥ putrasakhisvasrīyaśvaśurartvijaḥ /
GarPur, 1, 106, 5.2 nāmagotreṇa hyudakaṃ sakṛtsiñcanti vāgyatāḥ //
GarPur, 1, 106, 6.1 pāṣaṇḍapatitānāṃ tu na kuryurudakakriyāḥ /
GarPur, 1, 106, 7.1 surāpyas tvātmaghātinyo nāśaucodakabhājanāḥ /
GarPur, 1, 106, 9.1 ācamyāthāgnimudakaṃ gomayaṃ gaurasarṣapān /
GarPur, 1, 107, 15.2 na teṣāmagnisaṃskāro na piṇḍaṃ nodakakriyā //
GarPur, 1, 107, 26.2 agamyā vratakāriṇyo bhraṣṭapānodakakriyāḥ //
GarPur, 1, 113, 34.2 kūpasthamiva pānīyaṃ bhavatyeva bahūdakam //
GarPur, 1, 113, 40.1 mṛttikānāṃ sahasreṇa codakānāṃ śatena hi /
GarPur, 1, 114, 31.2 uṣṇodakaṃ tarucchāyā sadyaḥ prāṇaharāṇi ṣaṭ //
GarPur, 1, 114, 32.1 kūpodakaṃ vaṭacchāyā nārīṇāṃ ca payodharaḥ /
GarPur, 1, 114, 44.1 śūrpavāto nakhāgrāmbu snānavastramṛjodakam /
GarPur, 1, 115, 8.2 tataḥ saṃkramate pāpaṃ ghaṭāddhaṭa ivodakam //
GarPur, 1, 115, 61.2 udakāntānnivarteta snigdhavarṇācca pādapāt //
GarPur, 1, 120, 2.1 gaurīṃ yajed bilvapatraiḥ kuśodakakarastataḥ /
GarPur, 1, 128, 11.2 ghṛtam ekaphalaṃ dadyātpalamekaṃ kuśodakam //
GarPur, 1, 129, 11.2 dattvā tilāṃstu viprāya svayaṃ bhuṅkte tilodakam //
GarPur, 1, 150, 4.1 prāṇodakānnavāhīni duṣṭasrotāṃsi dūṣayan /
GarPur, 1, 153, 7.1 pittātkṣārodakanibhaṃ dhūmraṃ haritapītakam /
GarPur, 1, 158, 33.2 bhasmodakapratīkāśaṃ mūtraśukraṃ taducyate //
GarPur, 1, 159, 20.2 acchaṃ bahusitaṃ śītaṃ nirgandhamudakopamam //
GarPur, 1, 168, 26.1 bahūdakanago 'nūpaḥ kaphamārutakopavān /
GarPur, 1, 168, 43.2 vidheyaṃ svedanaṃ tatra pānīyaṃ lavaṇodakam //
Hitopadeśa
Hitop, 1, 60.2 tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā /
Hitop, 1, 91.2 nodake śakaṭaṃ yāti na ca naur gacchati sthale //
Hitop, 1, 184.7 manthareṇoktaṃ bhadra mṛga kuśalaṃ te svecchayā udakādyāhāro 'nubhūyatām /
Hitop, 2, 20.5 taṃ tathāvidhaṃ dṛṣṭvā damanakaḥ karaṭakam āha sakhe karaṭaka kim ity ayam udakārthī svāmī pānīyam apītvā sacakito mandaṃ mandam avatiṣṭhate /
Hitop, 2, 80.6 udakārthī svāmī pānīyam apītvā kim iti vismita iva tiṣṭhati /
Hitop, 3, 84.1 dūṣayec cāsya satataṃ yavasān nodakendhanam /
Hitop, 4, 94.2 ātmā nadī saṃyamapuṇyatīrthā satyodakā śīlataṭā dayormiḥ /
Kathāsaritsāgara
KSS, 1, 6, 114.2 abravīn modakair deva paritāḍaya māmiti //
KSS, 1, 6, 116.2 udakaiḥ siñca mā tvaṃ māmityuktaṃ hi mayā tava //
KSS, 1, 6, 117.1 saṃdhimātraṃ na jānāsi māśabdodakaśabdayoḥ /
KSS, 3, 4, 358.2 idaṃ snānodakaṃ tasyā iti tāśca tamabruvan //
Kālikāpurāṇa
KālPur, 54, 32.2 ratnodakaṃ sakarpūraṃ piṇḍītakakumārakau //
KālPur, 55, 68.2 udake tarumūle vā nirmālyaṃ tatra saṃtyajet //
Kṛṣiparāśara
KṛṣiPar, 1, 90.1 kāṃsyaṃ kāṃsyodakaṃ caiva taptamaṇḍaṃ jhaṣodakam /
KṛṣiPar, 1, 90.1 kāṃsyaṃ kāṃsyodakaṃ caiva taptamaṇḍaṃ jhaṣodakam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 42.2 pādodakaṃ ca nirmālyaṃ mastake yasya so 'cyutaḥ //
KAM, 1, 95.2 viṣṇupādodakasyaite kalāṃ nārhanti ṣoḍaśīm //
KAM, 1, 96.2 kālena tīrthasalilāni punanti pāpaṃ pādodakaṃ bhagavataḥ prapunāti sadyaḥ //
KAM, 1, 97.2 viṣṇupādodakasyaite kalāṃ nārhanti ṣoḍaśīm //
KAM, 1, 98.1 snānaṃ pādodakaṃ viṣṇoḥ piban śirasi dhārayan /
KAM, 1, 99.1 yathā pādodakaṃ puṇyaṃ nirmālyaṃ cānulepanam /
KAM, 1, 113.1 yathā gaṅgodakaṃ tyaktvā pibet kūpodakaṃ naraḥ /
KAM, 1, 113.1 yathā gaṅgodakaṃ tyaktvā pibet kūpodakaṃ naraḥ /
KAM, 1, 162.1 pārayitvodakenāpi bhuñjāno naiva duṣyati /
KAM, 1, 178.2 akṛtaśrāddhanicayā jalapiṇḍodakakriyāḥ //
KAM, 1, 196.1 klinnaṃ pādodakenaiva yasya nityaṃ kalebaram /
Mātṛkābhedatantra
MBhT, 6, 39.2 arghyodakena samprokṣya pūjayet pīṭhadevatām //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 9.2 triṣavaṇam udakopasparśanam ity uktvoktaṃ darbheṣv āsīno darbhamuṣṭiṃ dhārayamāṇo rakṣobhyo 'pyavijñeyo bhavati śākayāvakapayobhaikṣabhakṣaḥ ṣaḍbhir māsaiḥ pratyakṣībhavantaṃ bhagavantaṃ paśyati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.2, 1.0 ghaṭate ceṣṭate arthakriyām iti ghaṭaḥ candati hlādayati dīpyate ceti candra ity evaṃvidhayā śabdavyutpattyā śabdavyatiriktavācyārthāsaṃbhavato ghaṭaśabdasyaivodakāharaṇaṃ candraśabdasyaiva cāhlādanādi prāptaṃ na cānayos tad asti api tu tadvācyayoḥ pṛthubudhnodarādyākārabhāsvarabimbasvarūpayos tattadarthakriyākaraṇakṣamatvaṃ dṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 5.0 api ca yatra kāṭhinyaṃ sā pṛthivī sthalopalaparvatādivat pṛthivītvābhāve kāṭhinyasyābhāvaś cābādāv iva yac ca dravasvarūpaṃ taj jalaṃ tailaghṛtakṣīrāder apy udakatvād ityādyanvayagrahaṇam anumānāṅgaṃ kalpanīyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 8.0 yadā punaḥ kulālād asyābhivyañjanakriyayopalabdhiyogyatā bhavati tadopalabhyata eva yathā khananādinā kīlamūlodakādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 13.2, 2.0 viniyogāntaraṃ ca tad dvāraṃ mukhaṃ yasyāḥ sā mukhāntareṇānyena viniyogena pravṛttā anekasādhyatā na duṣṭā yathā indhanodakadarvyādyanekasādhanasādhyāyāḥ pākakriyāyāḥ pṛthakprayojanatve sati bhinnakārakābhyupagame na kiṃcid apakṛṣyate //
Narmamālā
KṣNarm, 3, 18.2 viviśuḥ svinnanaivedyāmodavaktrodakākulāḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 3.1 iha pratisaṃskartṛsūtraṃ nāstvevetyeke anye tvastīti bhāṣante yathā ca tadasti tathehaiva naikaṭyena kathayiṣyāmaḥ ekīyasūtraṃ yathā tatra lohitakapilapāṇḍupītanīlaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṃkhyamudakāni bhavantītyeke bhāṣante iti śiṣyasūtraṃ yathā vāyoḥ prakṛtibhūtasya vyāpannasya ca lakṣaṇam /
NiSaṃ zu Su, Sū., 1, 2.1, 16.0 ete tata yathovāceti kṣayavṛddhivaikṛtair anye gairikodakapratīkāśaṃ nāsvādayan āyatanaviśeṣāditi mūrchā devadrohād sattvasya dvihṛdayāmiti suṣupsuṃ yathovāceti gairikodakapratīkāśaṃ kṣayavṛddhivaikṛtair nāsvādayan āyatanaviśeṣāditi devadrohād dvihṛdayāmiti yathovāceti gairikodakapratīkāśaṃ kṣayavṛddhivaikṛtair āyatanaviśeṣāditi ādhyātmikā eveti yādṛguktavān //
NiSaṃ zu Su, Śār., 3, 4.1, 29.0 śītodakamātrāmiti tatra nimittāni gantā śītodakamātrāmiti mātrāśabdo'yamalpārthaḥ teṣveva vātādayaḥ saṃsaraṇaśīlaḥ //
NiSaṃ zu Su, Cik., 29, 12.32, 29.0 mātrāśabdo'yamalpārthaḥ śītamalpamudakaṃ saptasu tatkāraṇāni śītamalpamudakaṃ tatkāraṇāni śītamalpamudakaṃ jalaṃ balavadvigrahādīni vyādhibhedeṣu balavadvigrahādīni vyādhibhedeṣu balavadvigrahādīni pibet //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 13.2 sutṛpteṣu ca bhuñjīyāt pibet pīteṣu codakam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 462.2 yajñopavītadvitayaṃ sodakaṃ ca kamaṇḍalum /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 491.1 udakasparśitā yā ca yā ca pāṇigṛhītikā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 590.3 bhartṛgotreṇa kartavyā tasyāḥ piṇḍodakakriyā //
Rasahṛdayatantra
RHT, 19, 5.2 pītvā prathame yāme coṣṇodakasamamidaṃ cūrṇam //
Rasamañjarī
RMañj, 3, 70.2 cūrṇodake pṛthaktaile bhasmībhūto na doṣakṛt //
RMañj, 6, 132.1 dviguñjamārdrakadrāvairdeyaṃ śītodakaṃ punaḥ /
RMañj, 8, 12.2 gairikodakaphenaṃ ca maricaṃ ceti cūrṇayet //
Rasaprakāśasudhākara
RPSudh, 4, 69.2 varodakaiḥ puṭellohaṃ caturvāram idaṃ khalu //
RPSudh, 5, 109.2 udake ca vilīyeta tacchuddhaṃ ca vidhīyate //
RPSudh, 7, 5.1 gaṃgodakasamudbhūtaṃ nīlagarbhāruṇacchavi /
Rasaratnasamuccaya
RRS, 5, 108.1 dhātrīphalarasair yadvā triphalākvathitodakaiḥ /
RRS, 5, 189.2 sarvānudakadoṣāṃśca tattadrogānupānataḥ //
RRS, 6, 36.2 susnātam abhiṣiñceta mantreṇa kalaśodakaiḥ //
RRS, 9, 3.1 dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca /
RRS, 9, 22.2 taptodake taptacullyāṃ na kuryācchītalāṃ kriyām //
RRS, 12, 19.2 jvaragajaharisaṃjñaṃ śṛṅgaverodakena prathamajanitadāhī kṣīrabhaktena bhojyaḥ //
RRS, 12, 66.2 vyādhyādikaṃ yathā kuryādudakaṃ ḍhālayet tataḥ //
RRS, 12, 68.1 sūtendraṃ parimardya pañcapaṭubhiḥ kṣārais tribhis taṃ tataḥ piṇḍe hiṅgumahauṣadhāsurīmaye saṃsvedya dhānyodake /
RRS, 13, 77.1 karṣaikaṃ gandhakaṃ śuddhaṃ ghṛtaiś coṣṇodakaiḥ pibet /
RRS, 15, 39.1 saptāhaṃ mardayetsarvaṃ dattvā cūrṇodakaṃ muhuḥ /
Rasaratnākara
RRĀ, R.kh., 10, 69.6 kevaloṣṇodake vā sthite ūrdhvaṃ vībhūte paddhapatravat sarvaṃ grāhyam /
RRĀ, Ras.kh., 4, 79.1 karṣamātraṃ pibennityaṃ māsaikamudakaiḥ saha /
RRĀ, Ras.kh., 4, 100.1 kākamācīphalaṃ piṣṭvā karṣaikamudakaiḥ pibet /
RRĀ, Ras.kh., 4, 117.3 sarvāṅgaṃ vātha siddhyai sakalamabhinavaṃ sevayed brahmacārī kṣīrānnaṃ codakānnaṃ hitamaśanamidaṃ sarvamanyad vivarjyam //
RRĀ, Ras.kh., 6, 78.1 nālikerodakair bhāvyaṃ yāmānte peṣayettataḥ /
RRĀ, V.kh., 1, 49.2 susnātam abhiṣiñceta vimalaiḥ kalaśodakaiḥ //
RRĀ, V.kh., 5, 6.1 jāyate kanakaṃ divyaṃ secayellavaṇodakaiḥ /
RRĀ, V.kh., 16, 7.1 udakaiḥ secayennityaṃ yāvattadbhakṣayanti vai /
RRĀ, V.kh., 20, 45.2 samaṃ mardyodakenaiva mūṣāṃ tenaiva kārayet //
Rasendracūḍāmaṇi
RCūM, 14, 100.2 dhātrīpatrarasairyadvā triphalākvathitodakaiḥ //
RCūM, 15, 53.1 sodake saindhave sūtaḥ sthitas tridivasāvadhiḥ /
Rasendrasārasaṃgraha
RSS, 1, 170.2 cūrṇodake pṛthaktaile tasminpūte na doṣakṛt //
RSS, 1, 175.2 cūrṇodakena sampiṣṭam apāmārgajaṭodbhavaiḥ //
RSS, 1, 176.1 kṣārodakaiśca sampiṣṭam ūrdhvādho yāvaśūkajam /
RSS, 1, 179.0 tathaiva nimbunīreṇa tataścūrṇodakena ca //
RSS, 1, 281.0 vaṅgaṃ cūrṇodake svinnaṃ yāmārddhena viśudhyati //
Rasārṇava
RArṇ, 2, 81.1 śatamaṣṭottaraṃ caivamarghyapātrodakena tu /
RArṇ, 3, 15.2 gṛhītvā codakaṃ tena lepayedbhūmimaṇḍalam //
RArṇ, 3, 26.2 udake vinyaseddevi caturaśīticaṇḍikāḥ //
RArṇ, 4, 13.2 taptodake taptacullyāṃ na kuryācchītale kriyām //
RArṇ, 12, 213.1 viṣodakaṃ viṣasamaṃ ghṛtavacca ghṛtodakam /
RArṇ, 12, 234.1 mayā saṃjīvanī vidyā dattā codakarūpiṇī /
RArṇ, 12, 239.0 tatrāpyudakamālokya parīkṣyeta surārcite //
RArṇ, 12, 255.1 athavodakamādāya pāradaṃ ca manaḥśilām /
RArṇ, 12, 259.1 uṣṇodakavidhiṃ vakṣye samāhitamanāḥ śṛṇu /
RArṇ, 12, 259.2 paśyeduṣṇodakaṃ yatra vāsaṃ tatraiva kārayet //
RArṇ, 12, 262.1 tatra kampeśvaro devas tatrāstyuṣṇodakaṃ dhruvam /
RArṇ, 12, 262.3 paścāduṣṇodake kuṇḍe vidhiṃ kuryād yathoditaḥ //
RArṇ, 12, 266.1 uṣṇodakaṃ ca kāsīsaṃ gandhapāṣāṇasaṃyutam /
RArṇ, 12, 270.1 uṣṇodakena bhallātaṃ tilapiṣṭaṃ ca bhakṣayet /
RArṇ, 12, 273.2 uṣṇodakena saṃmardya dhamanāt khoṭatāṃ vrajet //
RArṇ, 12, 276.1 kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet /
RArṇ, 12, 286.1 kiṣkindhyāparvate ramye pampātīre tṛṇodakam /
RArṇ, 12, 307.1 atha tenodakenaiva kṣīrārdhaṃ pāyasaṃ pacet /
RArṇ, 12, 312.1 tenodakena saṃmardya abhrakaṃ kvāthayet priye /
RArṇ, 12, 382.1 yasya yo vidhirāmnāta udakasya śivāgame /
RArṇ, 17, 107.1 kṣārodakaniṣekācca tadvad bījamanekadhā /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 1.1 pānīyajīvanavanāmṛtapuṣkarāmbhaḥpātho'mbuśambarapayaḥsalilodakāni /
RājNigh, Śālyādivarga, 91.1 caṇodakaṃ candramarīciśītaṃ pītaṃ prage pittarujāpahāri /
RājNigh, Śālyādivarga, 159.0 kṣārodakasamutpannaṃ dhānyaṃ śleṣmarujāpaham //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 52.0 udakāt pṛthivī jātā bhūtānāmeṣa sambhavaḥ //
SarvSund zu AHS, Sū., 9, 3.1, 12.2 ṣaṇṇām api rasānāṃ yonirudakam //
SarvSund zu AHS, Sū., 9, 3.1, 13.0 tataścaikasyaiva mahābhūtasyodakasaṃjñasya rasakāraṇatvaṃ prāptaṃ nānyeṣām nīrasatvāt //
Skandapurāṇa
SkPur, 7, 12.2 nānāpakṣigaṇākīrṇaṃ mīnasaṃkṣobhitodakam /
SkPur, 12, 30.2 sarasyudakasampūrṇe samīpe cāśramasya ha //
SkPur, 22, 18.2 yasmājjaṭodakāddevi pravṛttā tvaṃ śubhānane /
Tantrasāra
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
Tantrāloka
TĀ, 3, 38.1 evaṃ ghrāṇāntare gandho raso dantodake sphuṭaḥ //
TĀ, 8, 116.2 tata uṣṇodakās triṃśannadyaḥ pātālagāstataḥ //
TĀ, 8, 133.2 krodhodakamucāṃ sthānaṃ viṣāvartaḥ sa mārutaḥ //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 48.2 kṛṣṇavarṇaṃ tadudakaṃ pāparūpaṃ vicintayet //
ToḍalT, Pañcamaḥ paṭalaḥ, 41.1 śivasnānodakaṃ devi mūrdhni saṃdhārayed yadi /
Ānandakanda
ĀK, 1, 2, 88.2 prokṣayenmūlamantreṇa madhyapātrodakena ca //
ĀK, 1, 2, 93.2 rasapātrodakenaiva pūjādravyāṇi cātmanaḥ //
ĀK, 1, 2, 154.1 pīṭhe saṃsthāpayelliṅgaṃ mūlenārghyaṃ kuśodakaiḥ /
ĀK, 1, 2, 154.2 pādyaṃ gandhodakairdadyāt haimenācamanaṃ bhavet //
ĀK, 1, 2, 155.1 ratnodakairbhavetsnānaṃ sarvaṃ mūlena śāmbhavi /
ĀK, 1, 2, 156.2 nālikerekṣusalilaiḥ sugandhodakavāriṇā //
ĀK, 1, 2, 182.2 hastaprakṣālanaṃ devi dadyādgandhodakena ca //
ĀK, 1, 2, 260.1 pūjāsthānaṃ ca saṃmārjya prokṣayedudakena ca /
ĀK, 1, 6, 5.2 etattrayaṃ palonmeyam udakeṣvavaloḍayet //
ĀK, 1, 12, 183.2 pūrṇaśailodakaṃ kuṇḍaṃ tatra syātkṣaṇavedhakam //
ĀK, 1, 15, 100.1 māsaikamudakaiḥ sārdhaṃ karṣaṃ pratyahamaśnuyāt /
ĀK, 1, 15, 170.2 annodakena saṃpeṣya kāntapātre lihenniśi //
ĀK, 1, 15, 410.2 nārikelodakairyuktā karpūrasurabhīkṛtā //
ĀK, 1, 16, 21.1 iṣṭikākṣipalaṃ kṣiptvā karṣaikamudakaiḥ pibet /
ĀK, 1, 17, 46.2 ghṛtakṣīrayutaṃ bhaktaṃ bhuñjītodakasevakaḥ //
ĀK, 1, 17, 71.1 nālikerodakairvāpi sasitorvārubījakam /
ĀK, 1, 17, 79.2 sadrākṣaṃ ca guḍaṃ dārvīṃ taṇḍulodakayogataḥ //
ĀK, 1, 19, 34.2 pūrṇobhayataṭāntāśca nadyaḥ sakaluṣodakāḥ //
ĀK, 1, 19, 96.2 matsyaṃ kṣārodakaṃ pūpaṃ śleṣmalaṃ varjayenmadhau //
ĀK, 1, 19, 151.2 uṣṇodakaiśca bahubhiḥ snātvā saṃmārjayettanum //
ĀK, 1, 19, 157.1 divyaṃ vā kaupamudakaṃ śṛtaṃ peyaṃ sukhāvaham /
ĀK, 1, 19, 168.2 pānakaṃ yāvasaṃ cekṣunālikerodakaṃ navam //
ĀK, 1, 23, 447.1 mayā saṃjīvanī vidyā dattā codakarūpiṇī /
ĀK, 1, 23, 451.1 tatrāpyudakamālokya parīkṣeta surārcite /
ĀK, 1, 23, 466.1 uṣṇodakavidhiṃ vakṣye samāhitamanāḥ śṛṇu /
ĀK, 1, 23, 466.2 paśyatyuṣṇodakaṃ yatra vāsaṃ tatraiva kārayet //
ĀK, 1, 23, 468.2 uṣṇodakaṃ ca kāsīsaṃ gandhapāṣāṇasaṃyutam //
ĀK, 1, 23, 472.1 uṣṇodakena bhallātaṃ tilamuṣṭiṃ ca bhakṣayet /
ĀK, 1, 23, 475.2 uṣṇodakena saṃmardya dhamanātkhoṭatāṃ nayet //
ĀK, 1, 23, 478.2 kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet //
ĀK, 1, 23, 488.2 kiṣkindhe parvate ramye pampātīre kṣaṇodakam //
ĀK, 1, 23, 507.1 atha tenodakenaiva kṣīrārdhaṃ pāyasaṃ pacet /
ĀK, 1, 23, 512.2 tenodakena saṃmardyam abhrakaṃ kvāthayetpriye //
ĀK, 1, 23, 582.2 yasya yo vidhirāmnāta udakasya śivāgame //
ĀK, 2, 1, 40.2 pidhāya tāmrapātreṇa tasmiñśītodakaṃ kṣipet //
Āryāsaptaśatī
Āsapt, 2, 321.2 makarandodakajuṣṭaṃ madanadhanurvallir iva colam //
Āsapt, 2, 370.1 pavanopanītasaurabhadūrodakapūrapadminīlubdhaḥ /
Āsapt, 2, 467.1 yanmūlam ārdram udakaiḥ kusumaṃ pratiparva phalabharaḥ paritaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 15.0 athetyādi sūtre 'thaśabdo brahmādipraṇītatantreṣv alpāyurmedhasāmarthānavadhāraṇasya tathābhīṣṭadevatānamaskāraśāstrakaraṇārthagurvājñālābhayor ānantarye prayukto'pi śāstrādau svarūpeṇa maṅgalaṃ bhavatyudakāharaṇapravṛttodakumbhadarśanam iva prasthitānām //
ĀVDīp zu Ca, Sū., 20, 8, 3.0 lasīkā udakasya picchābhāgaḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 6.0 udakādananya iti rasodakayor ekatvakhyāpanārthaṃ pūrvapakṣatvād aduṣṭam //
ĀVDīp zu Ca, Sū., 26, 8.9, 6.0 udakādananya iti rasodakayor ekatvakhyāpanārthaṃ pūrvapakṣatvād aduṣṭam //
ĀVDīp zu Ca, Sū., 26, 9.3, 3.0 yoniḥ ādhārakāraṇaṃ kāryakāraṇayośca bhedāt siddha udakādrasabhedaḥ pratyakṣa eveti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 4.0 kṣitivyatiriktam udakameva yathā rasayonistathā rasanārtho rasastasya ityādau vivṛtameva dīrghaṃjīvitīye //
ĀVDīp zu Ca, Sū., 26, 39, 7.0 atra cāntarīkṣamudakaṃ rasakāraṇatve pradhānatvāduktaṃ tena kṣitistham api sthāvarajaṅgamotpattau rasakāraṇaṃ bhavatyeva //
ĀVDīp zu Ca, Sū., 26, 103.2, 4.0 kṣīrodake'ṣṭaguṇite kṣīraśeṣaṃ ca pāyayet tathā mūlakasvarasaṃ kṣīram ityādiprayogeṣūnneyam //
ĀVDīp zu Ca, Sū., 27, 4.2, 5.0 udakābhidhānaṃ cāgre kṛtam udakasyānne pāne ca vyāpriyamāṇatvāt //
ĀVDīp zu Ca, Sū., 27, 4.2, 5.0 udakābhidhānaṃ cāgre kṛtam udakasyānne pāne ca vyāpriyamāṇatvāt //
ĀVDīp zu Ca, Sū., 27, 4.2, 7.0 yadyapi udakamāśvāsakarāṇāṃ jalaṃ stambhanānām ityuktaṃ tathāpīhānuktakledanakarmābhidhānārthaṃ punarucyate //
ĀVDīp zu Ca, Cik., 22, 7.2, 3.0 saumyān dhātūniti kapharasodakāni somaguṇātiriktāni //
ĀVDīp zu Ca, Cik., 1, 3, 23.2, 1.0 kṣāra iti parisrāvitakṣārodake //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 69.1 abhyañjayet sarpiṣā ca snānaṃ koṣṇodakena ca /
ŚdhSaṃh, 2, 12, 79.1 sauvarcalābhayākṛṣṇācūrṇamuṣṇodakaiḥ pibet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 29.4 takreṇa kāñjikenātha śuktenoṣṇodakena vā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 38.0 ghṛtāniti ghṛtasādhitān athavā sarpiṣā ghṛtena snānaṃ kuryāt koṣṇodakena snānaṃ tu adhaḥkāyasyeti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 9.0 anupānaṃ hiṃgvādicūrṇaṃ vakṣyamāṇaṃ karṣamānaṃ saṃgṛhya caturguṇenoṣṇodakena saha pibet //
Gheraṇḍasaṃhitā
GherS, 3, 32.2 drākṣārasaṃ ca pīyūṣaṃ jāyate rasanodakam //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 31.1 piṇḍaṃ tilodakaṃ caiva snānaṃ tatra karoti yaḥ /
GokPurS, 5, 34.1 piṇḍaṃ tilodakaṃ cātra śraddhayā yaḥ prayacchati /
GokPurS, 5, 39.1 piṇḍaṃ tilodakaṃ tatra yaś cāsmākaṃ prayacchati /
GokPurS, 11, 80.1 evaṃ labdhvā varaṃ jahnuḥ koṭitīrthodake nṛpa /
GokPurS, 12, 24.2 āste puṇyodakā rājan nṝṇāṃ puṇyavivardhinī //
Haribhaktivilāsa
HBhVil, 1, 9.1 tulasyādyāhṛtir gehasnānam uṣṇodakādikam /
HBhVil, 1, 89.3 snānodakaṃ tathā chāyāṃ laṅghayen na kadācana //
HBhVil, 1, 235.3 kuśodakena japtena pratyarṇaṃ prokṣaṇaṃ manoḥ //
HBhVil, 2, 80.1 tac ca śaṅkhodakaṃ kumbhe mūlamantreṇa nikṣipet /
HBhVil, 2, 157.2 viṣṇupādodakenaiva pitṝṇāṃ tarpaṇakriyā /
HBhVil, 3, 86.1 tataḥ pādodakaṃ kiṃcit prāk pītvā tulasīdalaiḥ /
HBhVil, 3, 238.1 sarve cāpi sakṛt kuryur aśaktau codakaṃ vinā //
HBhVil, 3, 278.1 guroḥ saṃnihitasyātha pitroś ca caraṇodakaiḥ /
HBhVil, 3, 279.2 guroḥ pādodakaṃ putra tīrthakoṭiphalapradam //
HBhVil, 3, 280.2 viprapādodakaklinnaṃ yasya tiṣṭhati vai śiraḥ /
HBhVil, 3, 286.1 viṣṇupādodakān pūrvaṃ viprapādodakaṃ pibet /
HBhVil, 3, 286.1 viṣṇupādodakān pūrvaṃ viprapādodakaṃ pibet /
HBhVil, 3, 287.2 viṣṇoḥ pādodakaṃ pītvā śirasā dhārayāmy aham //
HBhVil, 3, 292.2 yeṣāṃ dhautāni gātrāṇi hareḥ pādodakena vai /
HBhVil, 3, 295.3 viṣṇupādodakasyaite kalāṃ nārhanti ṣoḍaśīm //
HBhVil, 3, 297.3 viṣṇupādodakaṃ kṛtvā śaṅkheyaḥ snāti mānavaḥ //
HBhVil, 3, 298.3 kālena tīrthasalilāni punanti pāpaṃ pādodakaṃ bhagavataḥ prapunāti sadyaḥ //
HBhVil, 3, 300.2 pādodakaṃ bhagavato dvādaśābdaphalapradam //
HBhVil, 3, 301.2 jalaṃ ca yeṣāṃ tulasīvimiśritaṃ pādodakaṃ cakraśilāsamudbhavam /
HBhVil, 3, 334.2 abhijaptenodakenācamanaṃ vidhinā caret //
HBhVil, 3, 340.3 devabrahmaṛṣīn sarvāṃs tarpayet sākṣatodakaiḥ //
HBhVil, 3, 342.2 tarpayet pitṛbhaktyā ca satilodakacandanaiḥ //
HBhVil, 4, 60.1 nirlepāni tu śudhyanti kevalenodakena tu /
HBhVil, 4, 63.3 śaucaṃ yathārhaṃ kartavyaṃ kṣārāmlodakavāribhiḥ //
HBhVil, 4, 64.2 amlodakena tāmrasya sīsasya trapuṇas tathā /
HBhVil, 4, 116.1 snāyād uṣṇodakenāpi śakto 'py āmalakais tathā /
HBhVil, 4, 136.2 nāsālagnena culukodakenaivāghamarṣaṇam //
HBhVil, 4, 142.1 pādodakaṃ tāmrapātre kṛtvā satulasīdalam /
HBhVil, 4, 223.1 viṣṇoḥ snānodakaṃ yatra pravāhayati nityaśaḥ /
HBhVil, 4, 339.2 kṛṣṇapādodakenaiva tatra devāditarpaṇam //
HBhVil, 5, 51.2 nāradas tv āha vimalenodakenaiva pūryate //
Haṃsadūta
Haṃsadūta, 1, 30.2 puras tasmin nīpadrumakusumakiñjalkasurabhau tvayā puṇye peyaṃ madhuramudakaṃ kāliyahrade //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 67.2 śuṇṭhīpaṭolakaphalādikapañcaśākaṃ mudgādi divyam udakaṃ ca yamīndrapathyam //
Janmamaraṇavicāra
JanMVic, 1, 176.3 caṇḍālodakanirghātarājaśāsanataskaraiḥ //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 28, 1.0 śeṣamudakaṃ pārśvadeśe nikṣipya yat te krūraṃ yadāsthitaṃ tacchundhasveti mantreṇa tato patnī yathārthaṃ vrajati //
Mugdhāvabodhinī
MuA zu RHT, 10, 3.2, 4.0 punaḥ kiṃviśiṣṭaṃ candrodakaṃ candramasaḥ sambandhi yadudakaṃ balaṃ tasmādevāmṛtaṃ //
MuA zu RHT, 10, 3.2, 11.0 nānāvidhasaṃsthānaṃ kutaḥ dhārodambhasi dhārābhirudanta unmattamambho yatra samaye tasmin varṣākāle śailodakaṃ śilāsaṃbandhi yadudakaṃ jalaṃ tat prāpya śreṣṭhaṃ tadaśma vaikrāntābhidhānaṃ nānāvarṇaṃ bhavati yataḥ śilodakasya nānāvidhatvam //
MuA zu RHT, 19, 7.2, 2.0 punarapīti yāvakapathyayogānantaraṃ ca punaḥ pānayogaṃ vakṣyāmi kimarthaṃ sakalabhuvanahitakṛtaye samastasaṃsārahitakaraṇāya idaṃ vakṣyamāṇaṃ cūrṇaṃ pathyādyaṃ uṣṇodakasamaṃ taptajalena saha prathamayāme prathamapraharāntaḥ pītvā śuddhaśarīro bhaved ityāgāmiślokasaṃbandhāt //
MuA zu RHT, 19, 7.2, 7.0 kiṃ kṛtvā parihatadoṣaḥ amunā payasā uṣṇodakena yāvakaṃ alaktaṃ pītvā śuddho bhavedityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 13.2 udakaṃ piṇḍadānaṃ ca tatra śrāddhaṃ ca kārayet //
ParDhSmṛti, 3, 48.1 vinirvartya yadā śūdrā udakāntam upasthitāḥ /
ParDhSmṛti, 4, 3.1 nāśaucaṃ nodakaṃ nāgniṃ nāśrupātaṃ ca kārayet /
ParDhSmṛti, 5, 2.1 gavāṃ śṛṅgodakaiḥ snānaṃ mahānadyos tu saṃgame /
ParDhSmṛti, 5, 3.2 sa hiraṇyodakaiḥ snātvā ghṛtaṃ prāśya viśudhyati //
ParDhSmṛti, 5, 4.2 ghṛtaṃ kuśodakaṃ pītvā vrataśeṣaṃ samāpayet //
ParDhSmṛti, 6, 62.1 teṣāṃ vākyodakenaiva śudhyanti malinā janāḥ /
ParDhSmṛti, 6, 73.1 suvarṇodakam abhyukṣya hutāśenaiva tāpayet /
ParDhSmṛti, 7, 29.2 tṛṇakāṣṭhasya rajjūṇām udakābhyukṣaṇaṃ matam //
ParDhSmṛti, 8, 23.1 amedhyāni tu sarvāṇi prakṣipyante yathodake /
ParDhSmṛti, 10, 18.1 ākaṇṭhasaṃmite kūpe gomayodakakardame /
ParDhSmṛti, 10, 27.2 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam //
ParDhSmṛti, 11, 6.2 tiladarbhodakaiḥ prokṣya śudhyate nātrasaṃśayaḥ //
ParDhSmṛti, 11, 28.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
ParDhSmṛti, 11, 31.2 ghṛtam ekapalaṃ dadyāt palam ekaṃ kuśodakam //
ParDhSmṛti, 11, 33.1 tejo 'si śukram ity ājyaṃ devasya tvā kuśodakam /
ParDhSmṛti, 11, 43.2 taṭākasyātha duṣṭasya pītaṃ syād udakaṃ yadi //
Rasakāmadhenu
RKDh, 1, 1, 25.1 dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca /
RKDh, 1, 2, 44.1 śītodakaṃ payaḥ kṣaudraṃ sarpir ityekaśo dviśaḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 70.2, 5.0 ādyaśabdena kṣāralavaṇodakādi grāhyam //
Rasasaṃketakalikā
RSK, 5, 20.1 uṣṇodakena dātavyā sadyo 'larkaviṣāpahā /
Rasārṇavakalpa
RAK, 1, 255.1 uṣṇodakena saṃyuktā ajīrṇādivināśinī /
RAK, 1, 378.2 prakṣipyodakabhāṇḍeṣu suśliṣṭamavatārayet //
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 63.1 tadyathāpi nāma bhaiṣajyarāja kaścideva puruṣo bhavedudakārthī udakagaveṣī //
SDhPS, 10, 63.1 tadyathāpi nāma bhaiṣajyarāja kaścideva puruṣo bhavedudakārthī udakagaveṣī //
SDhPS, 10, 64.1 sa udakārtham ujjaṅgale pṛthivīpradeśe udapānaṃ khānayet //
SDhPS, 10, 65.1 sa yāvat paśyecchuṣkaṃ pāṇḍaraṃ pāṃsuṃ nirvāhyamānaṃ tāvajjānīyād dūra itastāvad udakamiti //
SDhPS, 10, 66.1 atha pareṇa samayena sa puruṣa ārdrapāṃsum udakasaṃmiśraṃ kardamapaṅkabhūtam udakabindubhiḥ sravadbhirnirvāhyamānaṃ paśyet tāṃśca puruṣānudapānakhānakān kardamapaṅkadigdhāṅgān atha khalu punarbhaiṣajyarāja sa puruṣastatpūrvanimittaṃ dṛṣṭvā niṣkāṅkṣo bhavennirvicikitsaḥ /
SDhPS, 10, 66.1 atha pareṇa samayena sa puruṣa ārdrapāṃsum udakasaṃmiśraṃ kardamapaṅkabhūtam udakabindubhiḥ sravadbhirnirvāhyamānaṃ paśyet tāṃśca puruṣānudapānakhānakān kardamapaṅkadigdhāṅgān atha khalu punarbhaiṣajyarāja sa puruṣastatpūrvanimittaṃ dṛṣṭvā niṣkāṅkṣo bhavennirvicikitsaḥ /
SDhPS, 10, 66.2 āsannamidaṃ khalūdakamiti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 33.1 tilodakena tatraiva tarpayetpitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 121.2 ekādaśyāmupoṣyātha dvādaśyāmudakapradā //
SkPur (Rkh), Revākhaṇḍa, 26, 123.1 yasmāddānaṃ maharloke hyanantam udake bhavet /
SkPur (Rkh), Revākhaṇḍa, 29, 24.2 kāverīsaṅgame snātvā yairdattaṃ hi tilodakam //
SkPur (Rkh), Revākhaṇḍa, 34, 6.1 yojanānāṃ śataṃ sāgraṃ nirāhāro gatodakaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 61.2 yeṣāṃ vākyodakenaiva śudhyanti malino janāḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 70.1 dadāti yaḥ pitṛbhyastu tilapuṣpakuśodakam /
SkPur (Rkh), Revākhaṇḍa, 44, 20.1 dattvā piṇḍodakaṃ tatra piṇḍāṇāṃ ca tathākṣayam /
SkPur (Rkh), Revākhaṇḍa, 50, 25.1 udakaṃ cātra dānaṃ ca dadyād abhayam eva ca /
SkPur (Rkh), Revākhaṇḍa, 55, 18.3 sakṛtpiṇḍodakenaiva naro nirmalatāṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, 60, 82.1 kedāra udakaṃ pītvā tatpuṇyaṃ jāyate nṛṇām /
SkPur (Rkh), Revākhaṇḍa, 68, 9.1 vyādhidhvaṃso bhavet teṣāṃ narmadodakasevanāt /
SkPur (Rkh), Revākhaṇḍa, 84, 26.1 munibhiḥ sarvatīrthānāṃ kṣiptaṃ kumbhodakaṃ bhuvi /
SkPur (Rkh), Revākhaṇḍa, 95, 17.2 śrāddhaṃ tatraiva yaḥ kuryānnarmadodakamiśritam //
SkPur (Rkh), Revākhaṇḍa, 97, 182.1 asmadgotre 'sti kaḥ putro yo no dadyāt tilodakam /
SkPur (Rkh), Revākhaṇḍa, 98, 25.2 teṣāṃ pāpāni līyante hyudake lavaṇaṃ yathā //
SkPur (Rkh), Revākhaṇḍa, 103, 16.2 śuṣyanti mama gātrāṇi grīṣme nadyudakaṃ yathā //
SkPur (Rkh), Revākhaṇḍa, 103, 203.1 saṃgamodakasaṃspṛṣṭās te yānti paramāṃ gatim /
SkPur (Rkh), Revākhaṇḍa, 116, 3.1 piṇḍodakapradānena vājapeyaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 125, 35.1 pitṛdevamanuṣyāṇāṃ kṛtvā hyudakatarpaṇam /
SkPur (Rkh), Revākhaṇḍa, 146, 2.3 snānadānena yatpuṇyaṃ tathā piṇḍodakena ca //
SkPur (Rkh), Revākhaṇḍa, 146, 8.1 sakṛtpiṇḍodakenaiva śṛṇu pārthiva yatphalam /
SkPur (Rkh), Revākhaṇḍa, 146, 42.2 piṇḍodakapradānaṃ ca tathaivātithipūjanam //
SkPur (Rkh), Revākhaṇḍa, 146, 48.1 piṇḍodakapradānābhyāmṛte pārtha na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 48.2 evaṃ jñātvā prayatnena piṇḍodakaprado bhavet //
SkPur (Rkh), Revākhaṇḍa, 146, 51.2 piṇḍodakapradānena yatphalaṃ kathitaṃ budhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 61.2 piṇḍodakena caikena tarpaṇena viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 111.2 tilodakaṃ kuśairmiśraṃ yo dadyāddakṣiṇāmukhaḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 17.1 nārmadenodakenātha gandhadhūpaiḥ suśobhanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 60.3 ṣaṇmāsaṃ ca tadā pārtha luptapiṇḍodakakriyam //
SkPur (Rkh), Revākhaṇḍa, 172, 17.2 tāṃ vajraśūlikāṃ plāvya pavitrair narmadodakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 40.2 dadhnā madhughṛtairdevaṃ payasā narmadodakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 4.1 pṛthivyāṃ sarvatīrtheṣu samuddhṛtya śubhodakam /
SkPur (Rkh), Revākhaṇḍa, 176, 8.2 tatrotthamudakaṃ gṛhya āgatā bhṛgukacchake //
SkPur (Rkh), Revākhaṇḍa, 176, 19.2 muñcadhvamudakaṃ devāstīrthebhyo yatsamāhṛtam /
SkPur (Rkh), Revākhaṇḍa, 178, 22.2 yadā bahūdakakāle narmadājalasaṃbhṛtā //
SkPur (Rkh), Revākhaṇḍa, 184, 22.1 sāpi kumbhodakaiḥ snātā jīvatputrā prajāvatī /
SkPur (Rkh), Revākhaṇḍa, 194, 73.1 hareḥ pādodakaṃ dṛṣṭvā niḥsṛtaṃ munayastu te /
SkPur (Rkh), Revākhaṇḍa, 194, 76.2 pādodakam idaṃ viṣṇorahaṃ jānāmi vai surāḥ /
SkPur (Rkh), Revākhaṇḍa, 195, 26.1 bhaktimāñchraddhayā yuktaḥ kṣīraistīrthodakairapi /
SkPur (Rkh), Revākhaṇḍa, 198, 107.1 ṛtvigbhyo 'paramarddhaṃ ca dadyādudakapūrvakam /
SkPur (Rkh), Revākhaṇḍa, 203, 5.2 tilodakapradānena kimuta śrāddhado naraḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 151.1 gatvā devālayaṃ paścāddevaṃ tīrthodakena ca /
SkPur (Rkh), Revākhaṇḍa, 209, 152.1 sarvauṣadhijalenaiva tataḥ śuddhodakena ca /
Sātvatatantra
SātT, 7, 30.2 aśauce sparśanaṃ sākṣād bhuktā pādodakagrahaḥ vā //
Uḍḍāmareśvaratantra
UḍḍT, 9, 30.2 anenodakam ādāyālokya sahasravāraṃ parijapya anenaivāñjanena trirātreṇa siddhiḥ /
UḍḍT, 9, 34.3 tato māsānte candanodakenārghyaṃ dadyāt puṣpaphalenaikacittena tasyā arcanaṃ kartavyaṃ tato 'rdharātrasamaye niyatam āgacchati āgatā satī tadājñāṃ karoti suvarṇaśataṃ tasmai sādhakāya pratyahaṃ dadāti //
UḍḍT, 12, 39.3 anena mantreṇodakaṃ śarāvaṃ saṃkṣipyāṣṭottaraśatenābhimantritaṃ kṛtvā pibet prātar utthāya saṃvatsareṇa vallīpalitavarjito bhavati /
UḍḍT, 12, 40.4 udakamadhye sthitvā japaṃ karoty anāvṛṣṭikāle 'tivṛṣṭiṃ karoti /
Yogaratnākara
YRā, Dh., 71.2 kiṃcittaptodakaṃ grāhyaṃ sarvaṃ vastre nibadhya ca //
YRā, Dh., 339.1 gandharvahastabījānāṃ nārikelodakena ca /
YRā, Dh., 369.2 cūrṇīkṛtaṃ paṭe baddhvā śilākṣārodakena ca //
YRā, Dh., 386.1 vastre baddhvā tu jaipālaṃ gomayasyodake nyaset /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 5, 3.2 svadhā stha tarpayata naḥ pitṝn ity udakaśeṣaṃ ninīya //
ŚāṅkhŚS, 4, 15, 3.0 āpo hi ṣṭhā sanā ca somety udakaṃ spṛśanti sūktābhyām anaman nimajjanto 'saṃdhāvamānāḥ //
ŚāṅkhŚS, 4, 15, 4.1 asāvetatta ity ekam udakāñjaliṃ pradāya /
ŚāṅkhŚS, 4, 15, 8.2 yaṃ tvam agna iti dvābhyāṃ sakṣīreṇodakenāsthīni nirvāpya /
ŚāṅkhŚS, 5, 6, 9.0 madantībhir udakārtho 'ta ūrdhvam āgnīṣomapraṇayanāt //
ŚāṅkhŚS, 15, 13, 15.0 kṛṣṇājinasya dakṣiṇaṃ pūrvapādam udake 'vadhāya pratyāharanti vasanasya vā daśām //
ŚāṅkhŚS, 16, 2, 23.0 tasyodakacarā viśas ta ima āsata iti matsyān matsyavido vopadiśati //
ŚāṅkhŚS, 16, 18, 19.0 athainam udake 'bhipragāhya yadāsyodakaṃ mukham āsyandetāthāsmā adhvaryur mūrdhany aśvatedaniṃ juhoti bhrūṇahatyāyai svāheti //
ŚāṅkhŚS, 16, 18, 19.0 athainam udake 'bhipragāhya yadāsyodakaṃ mukham āsyandetāthāsmā adhvaryur mūrdhany aśvatedaniṃ juhoti bhrūṇahatyāyai svāheti //