Occurrences

Atharvaveda (Śaunaka)
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Tantrāloka
Ānandakanda

Atharvaveda (Śaunaka)
AVŚ, 4, 34, 6.1 ghṛtahradā madhukūlāḥ surodakāḥ kṣīreṇa pūrṇā udakena dadhnā /
Mahābhārata
MBh, 1, 138, 14.4 pītodakāste sarve 'pi pariśramavaśāt punaḥ /
MBh, 2, 71, 20.2 evaṃ kṛtodakā nāryaḥ pravekṣyanti gajāhvayam //
MBh, 6, 3, 32.1 pratisroto 'vahannadyaḥ saritaḥ śoṇitodakāḥ /
MBh, 12, 191, 4.2 ākrīḍā vividhā rājan padminyaścāmalodakāḥ //
Rāmāyaṇa
Rām, Ay, 53, 6.1 līnapuṣkarapattrāś ca narendra kaluṣodakāḥ /
Rām, Ār, 46, 9.1 niṣkampapattrās taravo nadyaś ca stimitodakāḥ /
Rām, Ki, 42, 39.1 tataḥ kāñcanapadmābhiḥ padminībhiḥ kṛtodakāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 9.2 upalāsphālanākṣepavicchedaiḥ kheditodakāḥ //
Matsyapurāṇa
MPur, 118, 64.2 sarāṃsi tatra divyāni nadyaśca vimalodakāḥ //
MPur, 122, 34.1 etāḥ sapta mahābhāgāḥ prativarṣaṃ śivodakāḥ /
MPur, 122, 89.2 abhigacchanti tā nadyo bahulāśca bahūdakāḥ //
MPur, 137, 2.2 yathā vipakṣāḥ śakunā nadyaḥ kṣīṇodakā yathā //
MPur, 163, 48.1 nadyaśca pratikūlāni vahanti kaluṣodakāḥ /
Suśrutasaṃhitā
Su, Sū., 45, 22.1 nadyaḥ śīghravahā laghvyaḥ proktā yāścāmalodakāḥ /
Tantrākhyāyikā
TAkhy, 2, 218.1 santi śākāny araṇyeṣu nadyaś ca vimalodakāḥ /
Tantrāloka
TĀ, 8, 116.2 tata uṣṇodakās triṃśannadyaḥ pātālagāstataḥ //
Ānandakanda
ĀK, 1, 19, 34.2 pūrṇobhayataṭāntāśca nadyaḥ sakaluṣodakāḥ //