Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Khādiragṛhyasūtra
Maitrāyaṇīsaṃhitā
Vārāhagṛhyasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Liṅgapurāṇa
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 6, 2, 10.2 devā udno dattodadhiṃ bhintta divas parjanyād antarikṣāt samudrāt tato no vṛṣṭyāvata //
AVPr, 6, 2, 11.0 devā yujo mitrāvaruṇāryamā yuktaṃ devāḥ sapītayo apāṃ napāt tanūnapān narāśaṃsa udno dattodadhiṃ bhintta divas parjanyād antarikṣāt samudrāt tato no vṛṣṭyāvateti //
Atharvaveda (Paippalāda)
AVP, 1, 44, 1.2 sarvā viṣasya dhāmāny udnevāgnim avīvare //
AVP, 5, 29, 3.1 yajñe varco yajamāne ca varca udābhiṣikte rājani yac ca varcaḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 12, 4.2 ukṣantūdnā maruto ghṛtena bhago no rājā ni kṛṣiṃ tanotu //
AVŚ, 7, 18, 1.2 udno divyasya no dhātar īśāno vi ṣyā dṛtim //
AVŚ, 7, 45, 2.2 etām etasyerṣyām udnāgnim iva śamaya //
AVŚ, 10, 4, 3.2 udaplutam iva dārv ahīnām arasaṃ viṣaṃ vār ugram //
AVŚ, 10, 4, 4.2 udaplutam iva dārv ahīnām arasaṃ viṣaṃ vār ugram //
AVŚ, 18, 2, 22.1 ut tvā vahantu maruta udavāhā udaprutaḥ /
AVŚ, 18, 2, 22.1 ut tvā vahantu maruta udavāhā udaprutaḥ /
Kauśikasūtra
KauśS, 2, 8, 4.0 udapātraṃ samāsiñcete //
KauśS, 4, 4, 3.0 saṃpātavatyudapātra ūrdhvaphalābhyāṃ digdhābhyāṃ mantham upamathya rayidhāraṇapiṇḍān anvṛcaṃ prakīrya chardayate //
KauśS, 4, 9, 1.1 vaṣaṭ te pūṣann iti catura udapātre saṃpātān ānīya caturo muñjān mūrdhni vibṛhati prācaḥ //
KauśS, 4, 10, 15.0 udakaṃse vrīhiyavau jāmyai niśi hutvā dakṣiṇena prakrāmati //
KauśS, 5, 5, 7.0 udapātreṇa saṃpātavatā saṃprokṣyāmapātraṃ tripāde 'śmānam avadhāyāpsu nidadhāti //
KauśS, 5, 10, 20.0 evaṃ saṃpātavatodapātreṇāvasicya //
KauśS, 7, 6, 19.0 pracchādya trīn prāṇāyāmān kṛtvāvacchādya vatsatarīm udapātre samavekṣayet //
Khādiragṛhyasūtra
KhādGS, 3, 5, 16.0 udapātrāṇyapasalavi karṣūṣu ninayedekaikasya nāmoktvāsāv avanenikṣva ye cātra tvānu yāṃśca tvamanu tasmai te svadheti //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 26, 7.2 udno divyasya no dhātar īśāno viṣyā dṛtim //
Vārāhagṛhyasūtra
VārGS, 16, 5.1 athāsyāstṛtīye garbhamāse puṃsā nakṣatreṇa yad ahaścandramā na dṛśyeta tadahar vopoṣyāplāvyāhataṃ vāsa ācchādya nyagrodhāvarohaśuṅgāny udapeṣaṃ piṣṭvā dakṣiṇasmin nāsikāchidra āsiñcet /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 5, 11.0 apareṇāgniṃ prākkūleṣu darbheṣu upaviśyodapātre darbhān kṛtvā brahmāñjalikṛto japet //
Ṛgveda
ṚV, 1, 85, 5.2 utāruṣasya vi ṣyanti dhārāś carmevodabhir vy undanti bhūma //
ṚV, 1, 104, 3.1 ava tmanā bharate ketavedā ava tmanā bharate phenam udan /
ṚV, 1, 112, 12.1 yābhī rasāṃ kṣodasodnaḥ pipinvathur anaśvaṃ yābhī ratham āvataṃ jiṣe /
ṚV, 1, 116, 24.2 viprutaṃ rebham udani pravṛktam un ninyathuḥ somam iva sruveṇa //
ṚV, 4, 20, 6.2 ādartā vajraṃ sthaviraṃ na bhīma udneva kośaṃ vasunā nyṛṣṭam //
ṚV, 5, 41, 14.2 vardhantāṃ dyāvo giraś candrāgrā udā vardhantām abhiṣātā arṇāḥ //
ṚV, 5, 45, 10.2 udnā na nāvam anayanta dhīrā āśṛṇvatīr āpo arvāg atiṣṭhan //
ṚV, 5, 58, 3.1 ā vo yantūdavāhāso adya vṛṣṭiṃ ye viśve maruto junanti /
ṚV, 5, 85, 6.2 ekaṃ yad udnā na pṛṇanty enīr āsiñcantīr avanayaḥ samudram //
ṚV, 7, 65, 4.2 prati vām atra varam ā janāya pṛṇītam udno divyasya cāroḥ //
ṚV, 8, 19, 14.2 viśvet sa dhībhiḥ subhago janāṁ ati dyumnair udna iva tāriṣat //
ṚV, 8, 32, 25.1 ya udnaḥ phaligam bhinan nyak sindhūṃr avāsṛjat /
ṚV, 8, 100, 9.1 samudre antaḥ śayata udnā vajro abhīvṛtaḥ /
ṚV, 10, 68, 1.1 udapruto na vayo rakṣamāṇā vāvadato abhriyasyeva ghoṣāḥ /
ṚV, 10, 68, 4.2 bṛhaspatir uddharann aśmano gā bhūmyā udneva vi tvacam bibheda //
ṚV, 10, 68, 5.1 apa jyotiṣā tamo antarikṣād udnaḥ śīpālam iva vāta ājat /
ṚV, 10, 68, 8.1 aśnāpinaddham madhu pary apaśyan matsyaṃ na dīna udani kṣiyantam /
ṚV, 10, 78, 5.2 āpo na nimnair udabhir jigatnavo viśvarūpā aṅgiraso na sāmabhiḥ //
ṚV, 10, 102, 4.1 udno hradam apibaj jarhṛṣāṇaḥ kūṭaṃ sma tṛṃhad abhimātim eti /
Liṅgapurāṇa
LiPur, 1, 107, 56.1 ājyodanārṇavaścaiva phalalehyārṇavas tathā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 15, 5.0 udapātre dūrvāyavasarṣapāṇyopyārdre gomaye nidhāyāśmanvatīty abhyaktam aśmānam agnim udapātraṃ ca saṃmṛśanti //
ŚāṅkhŚS, 4, 15, 5.0 udapātre dūrvāyavasarṣapāṇyopyārdre gomaye nidhāyāśmanvatīty abhyaktam aśmānam agnim udapātraṃ ca saṃmṛśanti //