Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Liṅgapurāṇa
Viṣṇupurāṇa
Āyurvedadīpikā
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 23.1 agnyādheyaprabhṛty athemāny ajasrāṇi bhavanti yathaitad agnyādheyam agnihotraṃ darśapūrṇamāsāv āgrayaṇam udagayanadakṣiṇāyanayoḥ paśuś cāturmāsyāny ṛtumukhe ṣaḍḍhotā vasante jyotiṣṭoma ity evaṃ kṣemaprāpaṇam //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 14.1 udagayana āpūryamāṇapakṣe puṇye nakṣatre yugmān brāhmaṇān varān prahiṇoti pra su gmantā dhiyasānasya sakṣaṇi varebhir varān abhi ṣu prasīdata /
BaudhGS, 3, 4, 2.1 udagayana āpūryamāṇapakṣe puṇye nakṣatre keśaśmaśru vāpayitvā pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśām upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhyaḥ āsanāni kalpayati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 11, 20.0 udagayana upagṛhṇīta //
BhārGS, 1, 11, 21.0 vijñāyata udagayanaṃ devānāmiti daivaṃ punar idaṃ karma //
BhārGS, 3, 4, 2.1 parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'gner upasamādhānādyājyabhāgānte hotṛbhyaḥ svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā svayaṃbhuve svāheti hotṛṣu //
BhārGS, 3, 6, 2.0 parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'parāhṇe keśaśmaśrū vāpayitvā prācīm udīcīṃ vā diśam upaniṣkramya khile 'chadirdarśe 'gnim upasamādhāya saṃparistīrya pūrvavad upākṛtya madantīr upaspṛśya prathamenānuvākena śāntiṃ kṛtvā catasra audumbarīḥ samidho ghṛtānvaktā ādadhāti pṛthivī samid ity etair mantraiḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 1.1 sa yaḥ kāmayeta mahat prāpnuyām ity udagayana āpūryamāṇapakṣasya puṇyāhe dvādaśāham upasadvratī bhūtvaudumbare kaṃse camase vā sarvauṣadhaṃ phalānīti saṃbhṛtya parisamuhya parilipyāgnim upasamādhāya paristīryāvṛtājyaṃ saṃskṛtya puṃsā nakṣatreṇa manthaṃ saṃnīya juhoti /
Gobhilagṛhyasūtra
GobhGS, 1, 1, 3.0 udagayane pūrvapakṣe puṇye 'hani prāg āvartanād ahnaḥ kālaṃ vidyāt //
GobhGS, 3, 3, 10.0 udagayane ca pakṣiṇīṃ rātrim //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 3.0 udagayana āpūryamāṇapakṣe rohiṇyāṃ mṛgaśirasi tiṣya uttarayoḥ phalgunyorhaste citrāyāṃ viśākhayorvaiteṣu snāyāt //
HirGS, 1, 27, 1.1 śālāṃ kārayiṣyann udagayana āpūryamāṇapakṣe rohiṇyāṃ triṣu cottareṣvagnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhoti /
Jaiminigṛhyasūtra
JaimGS, 1, 11, 3.0 udagayane pūrvapakṣe puṇye nakṣatre brāhmaṇān svasti vācyāparāhṇe 'gniṃ praṇayitvā dakṣiṇato 'gneścatvāri pūrṇapātrāṇi nidadhyād vrīhiyavānām abhitaḥ //
Kauśikasūtra
KauśS, 8, 8, 4.0 udagayana ity eke //
Khādiragṛhyasūtra
KhādGS, 1, 1, 2.0 udagayanapūrvapakṣapuṇyāheṣu prāg āvartanād ahnaḥ kālo 'nādeśe //
KhādGS, 3, 2, 28.0 aṣṭakāmamāvāsyāṃ cāturmāsīrudagayane ca pakṣiṇīṃ rātrīm //
Kāṭhakagṛhyasūtra
KāṭhGS, 14, 1.0 udagayane bhāryāṃ vindeta //
Mānavagṛhyasūtra
MānGS, 1, 21, 1.2 udagayane jyautsne puṇye nakṣatre 'nyatra navamyām //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 5.1 udagayana āpūryamāṇapakṣe puṇyāhe kumāryāḥ pāṇiṃ gṛhṇīyāt //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 13, 2.0 udagayana āpūryamāṇapakṣe tiṣyottareṣu citrāviśākhayorhastarohiṇyormṛgaśirasi vā nakṣatre yatrāpas tatrāgāre goṣṭhe vāghāraṃ hutvāgniṃ paristīrya tathaiva dhātādivratavisargaṃ hutvā vayaḥ suparṇā iti vastrāvakuṇṭhanaṃ mocayitvā śukriyavrataṃ visṛjati //
Vārāhagṛhyasūtra
VārGS, 3, 13.1 kumārakarmāṇi śukla udagayane puṇye nakṣatre navamīvarjam /
Vārāhaśrautasūtra
VārŚS, 1, 6, 1, 1.0 udagayanasyādyantayor aindrāgnena paśunā yajeta saṃvatsare saṃvatsare vā //
Āpastambadharmasūtra
ĀpDhS, 2, 20, 3.0 udagayana āpūryamāṇapakṣasyaikarātram avarārdhyam upoṣya tiṣyeṇa puṣṭikāmaḥ sthālīpākaṃ śrapayitvā mahārājam iṣṭvā tena sarpiṣmatā brāhmaṇaṃ bhojayitvā puṣṭyarthena siddhiṃ vācayīta //
Āpastambagṛhyasūtra
ĀpGS, 1, 2.1 udagayanapūrvapakṣāhaḥpuṇyāheṣu kāryāṇi //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 4, 1.1 udagayana āpūryamāṇapakṣe kalyāṇe nakṣatre caulakarmopanayanagodānavivāhāḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 5, 5.1 udagayana āpūryamāṇapakṣe puṇyāhe kumāryai pāṇiṃ gṛhṇīyāt //
ŚāṅkhGS, 2, 11, 5.0 udagayane śuklapakṣe //
Carakasaṃhitā
Ca, Sū., 6, 4.2 tatrādityasyodagayanamādānaṃ ca trīnṛtūñchiśirādīngrīṣmāntān vyavasyet varṣādīn punar hemantāntān dakṣiṇāyanaṃ visargaṃ ca //
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Ca, Cik., 1, 21.1 athodagayane śukle tithinakṣatrapūjite /
Mahābhārata
MBh, 12, 224, 16.2 ahastatrodagayanaṃ rātriḥ syād dakṣiṇāyanam //
Manusmṛti
ManuS, 1, 67.2 ahas tatrodagayanaṃ rātriḥ syād dakṣiṇāyanam //
Liṅgapurāṇa
LiPur, 1, 4, 16.1 ahastatrodagayanaṃ rātriḥ syāddakṣiṇāyanam /
LiPur, 1, 54, 20.2 tathodagayane sūryaḥ sarpate mandavikramaḥ //
Viṣṇupurāṇa
ViPur, 2, 8, 35.2 tathodagayane sūryaḥ sarpate mandavikramaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 4.2, 9.0 udaguttarāṃ diśaṃ prati ayanaṃ gamanamudagayanam //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 200.0 udita āditye pūrvāhṇe pūrvapakṣa udagayane 'dhīyīta //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 6, 1, 18.0 udagayanasyādyantayor aindrāgno nirūḍhapaśubandhaḥ //