Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Amarakośa
Abhidhānacintāmaṇi
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 6, 13.0 udīcīnāṁ asya pado ni dhattāt sūryaṃ cakṣur gamayatād vātam prāṇam anvavasṛjatād antarikṣam asuṃ diśaḥ śrotram pṛthivīṃ śarīram ity eṣv evainaṃ tal lokeṣv ādadhāti //
Atharvaveda (Śaunaka)
AVŚ, 12, 2, 29.1 udīcīnaiḥ pathibhir vāyumadbhir atikrāmanto 'varān parebhiḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 2.1 madhye 'gārasyodīcīnapratiṣevaṇā erakā upastṛṇāti //
BaudhGS, 1, 3, 1.1 atha śucau same deśe agnyāyatanadeśaṃ śakalena triḥ prācīnam ullikhet trir udīcīnam //
BaudhGS, 1, 3, 11.1 atha tiraḥpavitramājyasthālyām ājyaṃ nirupyodīco 'ṅgārānnirūhya vyantān kṛtvā teṣv adhiśrityābhidyotanenābhidyotya dve darbhāgre pracchidya prakṣālya pratyasya punar abhidyotya triḥ paryagnikṛtvā vartma kurvann udagudvāsya pratyūhyāṅgārān barhir āstīrya athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya visrasya pavitre 'dbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 1, 3, 20.1 apareṇāgnim udīcīnapratiṣevaṇām erakāṃ sādhivāsām āstīrya tasyāṃ prāñcāv upaviśata uttarataḥ patir dakṣiṇā patnī //
BaudhGS, 1, 3, 23.1 anumate 'numanyasva iti paścād udīcīnam //
BaudhGS, 2, 5, 59.2 anumate 'numanyasva iti paścād udīcīnam /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 18.0 tad udīcīnāgraṃ nidhāya //
BaudhŚS, 1, 6, 1.0 athaitasyām eva sruci tiraḥ pavitram apa ānīyodīcīnāgrābhyāṃ pavitrābhyāṃ trir utpunāti devo vaḥ savitotpunātv acchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti pacchaḥ //
BaudhŚS, 1, 7, 3.0 tasminn udīcīnakumbāṃ śamyāṃ nidadhāti diva skambhanir asi prati tvādityās tvag vettviti //
BaudhŚS, 1, 11, 4.0 athāntarvedy udīcīnāgraṃ barhir nidadhāti pṛthivyai varmāsi varma yajamānāya bhaveti //
BaudhŚS, 1, 12, 28.0 athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punarāhāraṃ trir utpunāti śukram asi jyotir asi tejo 'sīti //
BaudhŚS, 1, 13, 17.0 antarvedy udīcīnāgre vidhṛtī tiraścī sādayati viśo yantre stheti //
BaudhŚS, 4, 2, 10.0 vittāyanī me 'sīti purastād udīcīnakumbayāntarata sphyenālikhati //
BaudhŚS, 4, 2, 12.0 avatān mā nāthitam iti paścād udīcīnakumbayāntarata sphyenālikhati //
BaudhŚS, 4, 6, 37.1 tad etaṃ paśuṃ pratīcīnaśirasam udīcīnapādaṃ nighnanti akṛṇvantaṃ māyuṃ saṃjñapayata ity uktvaitenaiva yathetam etya pṛṣadājyāvakāśa āsate iha prajā viśvarūpā ramantām asmin yajñe viśvavido ghṛtācīḥ /
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 12.0 āpūryamāṇapakṣe puṇye nakṣatre viśeṣeṇa puṃnāmadheya āśitasya kumārasya keśān vāpayitvā snātamalaṃkṛtam ahataṃ vāsaḥ paridhāpya prācīnapravaṇa udīcīnapravaṇe same vā deśe sthaṇḍilam uddhatyāvokṣyāgniṃ mathitvā laukikaṃ vāhṛtya nyupyopasamādadhāti //
BhārGS, 1, 3, 7.0 apareṇāgnim udīcīnakumbāṃ śamyāṃ nidadhāti saṃspṛṣṭe madhyamayā prācīnakumbe dakṣiṇām uttarāṃ ca //
Bhāradvājaśrautasūtra
BhārŚS, 1, 23, 2.1 kṛṣṇājine 'bhīva grīvāḥ paścād udīcīnakumbāṃ śamyāṃ nidadhāti diva skambhanir asīti //
BhārŚS, 7, 3, 1.1 purastād udīcīnakumbāṃ śamyāṃ nidhāya sphyenābhyantaram udīcīṃ lekhāṃ likhati vittāyanī me 'sīti /
BhārŚS, 7, 13, 2.0 tasmin paśuṃ pratyañcam udīcīnapādaṃ saṃjñapayanti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 9.0 prācīnapravaṇa udīcīnapravaṇe prāgudakpravaṇe same vā deśa uddhatyāvokṣya //
HirGS, 1, 2, 2.0 apareṇāgnimudīcīnakumbāṃ madhyamāṃ nidadhāti //
HirGS, 1, 2, 9.0 anumate 'numanyasveti paścādudīcīnaṃ sarasvate 'numanyasvety uttarataḥ prācīnam //
HirGS, 2, 19, 3.1 nivītina uttarata udīcīnapravaṇa udagagrairdarbhaiḥ prāgapavargāṇyāsanāni kalpayanti viśvāmitrāya jamadagnaye bharadvājāya gautamāyātraye vasiṣṭhāya kaśyapāya //
Jaiminīyabrāhmaṇa
JB, 1, 72, 15.0 yad udīcīnadevatyā udgātāro 'tha kasmād viparyāvṛtya diśa ārtvijyaṃ kurvantīty āhuḥ //
JB, 1, 81, 9.0 tad udīcīnadaśaṃ pavitravatyā vitanoti pavitraṃ te vitataṃ brahmaṇaspata iti samaṣṭyai //
JB, 1, 352, 22.0 tad udīcīnadaśaṃ pavitraṃ vitatya śalkam asyātha rājānam ānayet //
Jaiminīyaśrautasūtra
JaimŚS, 9, 9.0 tad udīcīnadaśaṃ pavitraṃ vitanoti pavitraṃ te vitataṃ brahmaṇaspata ity etena tṛcena //
Kauśikasūtra
KauśS, 9, 3, 18.1 ime jīvā udīcīnair iti mantroktam //
KauśS, 11, 7, 21.0 ime jīvā udīcīnair iti mantroktam //
Kauṣītakibrāhmaṇa
KauṣB, 6, 4, 20.0 tasya dakṣiṇato varṣīyān udīcīnapravaṇo yajñaḥ saṃtasthe //
KauṣB, 6, 4, 21.0 tasya ha vai dakṣiṇato varṣīyān udīcīnapravaṇo yajñaḥ saṃtiṣṭhate //
Kāṭhakasaṃhitā
KS, 6, 4, 4.0 saṃpraty udīcīnam udvāsayet //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 4, 18.0 udīcīnam evodvāsyam //
Taittirīyabrāhmaṇa
TB, 2, 1, 3, 5.2 udīcīnam udvāsayati /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 7, 1.0 vasūnāṃ pavitram asi śatadhāram iti kumbhyāṃ śākhāpavitraṃ prāgagraṃ sāyam adhinidadhāti vasūnāṃ pavitram asi sahasradhāram ity udīcīnāgraṃ prātaḥ //
VaikhŚS, 10, 3, 3.0 pratidiśam udīcīnāgrāṃ vā śamyāṃ nidhāya vittāyanī me 'sīti caturbhiḥ pratimantram udīcyau prācyau ca sphyena lekhā abhyantaraṃ parilikhati //
VaikhŚS, 10, 13, 6.0 udīcīnāṁ asya pado nidhattād ity ucyamāne sam asya tanuvā bhavety upākaraṇabarhiṣor anyatarad dakṣiṇena śāmitraṃ prāgagram udagagraṃ vā nyasyati //
VaikhŚS, 10, 13, 8.0 tasmin barhiṣi paśuṃ pratyakśirasam udīcīnapādaṃ saṃjñapayanti //
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 63.1 adityāḥ skambho 'sīti śamyām upakarṣati paścādudīcīnakumbām //
VārŚS, 1, 6, 5, 2.1 pratyakśirasam udīcīnapādaṃ saṃjñapayanti //
VārŚS, 1, 7, 4, 3.1 prāgudīcīnaṃ stambayajur harati //
Āpastambadharmasūtra
ĀpDhS, 2, 15, 16.0 ahaviṣyasya homa udīcīnam uṣṇaṃ bhasmāpohya tasmiñ juhuyāt taddhutam ahutaṃ cāgnau bhavati //
Āpastambagṛhyasūtra
ĀpGS, 2, 3.1 agniṃ pariṣiñcaty adite 'numanyasveti dakṣiṇataḥ prācīnam anumate 'numanyasveti paścād udīcīnaṃ sarasvate 'numanyasvety uttarataḥ prācīnaṃ deva savitaḥ prasuveti samantam //
ĀpGS, 7, 3.1 śrapayitvābhighārya prācīnam udīcīnaṃ vodvāsya pratiṣṭhitam abhighāryāgner upasamādhānādyājyabhāgānte 'nvārabdhāyāṃ sthālīpākāj juhoti //
Āpastambaśrautasūtra
ĀpŚS, 7, 16, 5.0 tasmin saṃjñapayanti pratyakśirasam udīcīnapādam //
ĀpŚS, 16, 27, 11.1 varūtriṃ tvaṣṭur iti dakṣiṇata udīcīnaṃ vṛṣṇeḥ //
ĀpŚS, 19, 3, 9.1 tasyā bila udīcīnadaśaṃ pavitraṃ vitatya yan me manaḥ parāgatam iti tasmiñchatamānaṃ hiraṇyaṃ nidhāya somapratīkāḥ pitaras tṛpṇuteti tasmin surāśeṣam ānayati /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 16.1 atha śamyāmudīcīnāgrāmupadadhāti /
ŚBM, 3, 1, 1, 7.2 neddevānabhiprasārya śayā iti yā dakṣiṇā dik sā pitṝṇāṃ yā pratīcī sā sarpāṇāṃ yato devā uccakramuḥ saiṣāhīnā yodīcī dik sā manuṣyāṇāṃ tasmānmānuṣa udīcīnavaṃśām eva śālāṃ vā vimitaṃ vā minvanty udīcī hi manuṣyāṇāṃ dig dīkṣitasyaiva prācīnavaṃśā nādīkṣitasya //
ŚBM, 3, 7, 1, 7.2 prācīnāgrāṇi codīcīnāgrāṇi cāvastṛṇāti pitṛṣadanamasīti pitṛdevatyaṃ vā asyaitadbhavati yannikhātaṃ sa yathā nikhāta oṣadhiṣu mitaḥ syādevametāsvoṣadhiṣu mito bhavati //
ŚBM, 4, 6, 8, 19.1 athādaḥ pūrvasminn udīcīnavaṃśā śālā bhavati /
ŚBM, 13, 8, 1, 6.1 athāto bhūmijoṣaṇasya udīcīnapravaṇe karoti /
ŚBM, 13, 8, 1, 8.4 yad vā udīcīnapravaṇe karoti tad eva pratyucchritam agham bhavati //
Arthaśāstra
ArthaŚ, 2, 4, 1.1 trayaḥ prācīnā rājamārgāstraya udīcīnā iti vāstuvibhāgaḥ //
Amarakośa
AKośa, 1, 88.2 avāgbhavam avācīnam udīcīnam udagbhavam //
Abhidhānacintāmaṇi
AbhCint, 2, 82.1 diśyaṃ digbhavavastunyapāgapācīnamudagudīcīnam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 17, 3.0 udīcīnān asya pado nidhattāt sūryaṃ cakṣur gamayatād vātaṃ prāṇam anvavasṛjatād antarikṣam asuṃ diśaḥ śrotraṃ pṛthivīṃ śarīram //