Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rājanighaṇṭu
Āyurvedadīpikā

Aitareyabrāhmaṇa
AB, 7, 16, 13.0 tasya ha smarcy ṛcy uktāyāṃ vi pāśo mumuce kanīya aikṣvākasyodaram bhavaty uttamasyām evarcy uktāyāṃ vi pāśo mumuce 'gada aikṣvāka āsa //
Atharvaprāyaścittāni
AVPr, 2, 9, 17.0 spṛtibhir eva hutvāgado haiva bhavati //
AVPr, 2, 9, 19.0 spṛtibhir eva hutvāgado haiva bhavati //
Atharvaveda (Paippalāda)
AVP, 1, 31, 1.2 tam u me agadaṃ kṛdhi //
AVP, 1, 58, 4.2 idaṃ kṛṇomi bheṣajaṃ yathāyam agado 'sati //
AVP, 5, 17, 6.2 ato 'dhi te kṛṇavad bhāgadheyam anunmadito agado yathāsat //
AVP, 5, 18, 5.2 trāyantāṃ viśvā bhūtāni yathāyam agado 'sati //
AVP, 12, 18, 7.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
AVP, 12, 18, 8.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
AVP, 12, 19, 2.2 śraddhemaṃ brahma juṣatāṃ dakṣiṇāyur yathā jīvāty agado bhavāti //
Atharvaveda (Śaunaka)
AVŚ, 4, 17, 8.2 tena te mṛjma āsthitam atha tvam agadaś cara //
AVŚ, 5, 4, 6.2 tam u me agadaṃ kṛdhi //
AVŚ, 5, 29, 6.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
AVŚ, 5, 29, 7.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
AVŚ, 5, 29, 8.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
AVŚ, 5, 29, 9.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
AVŚ, 6, 95, 3.2 garbho viśvasya bhūtasyemaṃ me agadaṃ kṛdhi //
AVŚ, 18, 3, 55.2 agniṣ ṭad viśvād agadaṃ kṛṇotu somaś ca yo brāhmaṇāṁ āviveśa //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 7, 27.1 kumārāṇāṃ grahagṛhītānāṃ jvaragṛhītānāṃ bhūtopasṛṣṭānāṃ āyuṣyeṇa ghṛtasūktenāhar ahaḥ svastyayanārthaṃ svādhyāyam adhīyītaitair eva mantrair āhutīr juhuyād etair eva mantrair balīn hared agado haiva bhavati //
BaudhGS, 3, 7, 28.1 tad etad ṛddham ayanaṃ bhūtopasṛṣṭānāṃ rāṣṭrabhṛtaḥ pañcacoḍāḥ sarpāhutir gandharvāhutir ahar ahaḥ svastyayanārthaṃ svādhyāyam adhīyītaitair eva mantrair āhutīr juhuyāt etair eva mantrair balīn hared agado haiva bhavati /
Bhāradvājagṛhyasūtra
BhārGS, 2, 7, 6.1 agado haiva bhavatītyāha //
BhārGS, 2, 7, 7.1 tataḥ kuryād yadi nāgadaḥ syāt //
Chāndogyopaniṣad
ChU, 3, 16, 2.3 uddhaiva tata ety agado ha bhavati //
ChU, 3, 16, 4.3 uddhaiva tata ety agado ha bhavati //
ChU, 3, 16, 6.3 uddhaiva tata ety agado haiva bhavati //
Gopathabrāhmaṇa
GB, 1, 5, 22, 11.0 atha yadi yajamānasyopatapet pārśvato 'gnīn ādhāya tāvad āsīta yāvad agadaḥ syāt //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 2, 6.1 agado haiva bhavati /
JUB, 4, 2, 11.1 agado haiva bhavati /
JUB, 4, 2, 16.1 agado haiva bhavati /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 13, 2.2 athā śatakrato yūyam imaṃ me agadaṃ kṛta //
Taittirīyabrāhmaṇa
TB, 3, 1, 4, 8.9 pitṛbhyaḥ svāhā maghābhyaḥ svāhānaghābhyaḥ svāhāgadābhyaḥ svāhārundhatībhyaḥ svāheti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 76.2 adhā śatakratvo yūyam imaṃ me agadaṃ kṛta //
Āpastambagṛhyasūtra
ĀpGS, 18, 2.1 agado bhavati //
ĀpGS, 18, 4.1 agado bhavati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 1, 3.0 āśaṃsanta enaṃ grāmam ājigamiṣanto 'gadaṃ kuryur iti ha vijñāyate //
ĀśvGS, 4, 1, 4.0 agadaḥ somena paśuneṣṭyeṣṭvāvasyet //
Śatapathabrāhmaṇa
ŚBM, 5, 5, 5, 15.2 yaṃ nvevaikayarcā bhiṣajyed ekena yajuṣaikena sāmnā taṃ nvevāgadaṃ kuryāt kim u yaṃ trayeṇa vedena tasmād u hainayāpi bhiṣajyet //
ŚBM, 13, 3, 8, 2.0 atha yadi srāmo vindet pauṣṇaṃ carumanunirvapet pūṣā vai paśūnāmīṣṭe sa yasyaiva paśavo yaḥ paśūnām īṣṭe tamevaitatprīṇāty agado haiva bhavati //
ŚBM, 13, 3, 8, 3.0 atha yadyakṣatāmayo vindet vaiśvānaraṃ dvādaśakapālam bhūmikapālam puroḍāśamanunirvaped iyaṃ vai vaiśvānara imāmevaitatprīṇātyagado haiva bhavati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 15, 38.0 sa yadyagadaḥ syāt putrasyaiśvarye pitā vaset pari vā vrajet //
Ṛgveda
ṚV, 10, 16, 6.2 agniṣ ṭad viśvād agadaṃ kṛṇotu somaś ca yo brāhmaṇāṁ āviveśa //
ṚV, 10, 97, 2.2 adhā śatakratvo yūyam imam me agadaṃ kṛta //
Carakasaṃhitā
Ca, Sū., 28, 6.0 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca dṛśyante hi bhagavan hitasamākhyātam apyāhāramupayuñjānā vyādhimantaś cāgadāś ca tathaivāhitasamākhyātam evaṃ dṛṣṭe kathaṃ hitāhitopayogaviśeṣātmakaṃ śubhāśubhaviśeṣam upalabhāmaha iti //
Ca, Vim., 7, 26.8 tenāgado bhavati //
Ca, Cik., 1, 40.1 yāny ajagdhāny apūtīni nirvraṇānyagadāni ca /
Mahābhārata
MBh, 12, 229, 8.1 ākrīḍānāṃ gṛhāṇāṃ ca gadānām agadasya ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 15, 81.1 tathā vrajatyagadatāṃ śarīrāntaram eva vā /
AHS, Cikitsitasthāna, 19, 57.2 pītāgadasya kāryo viṣaiḥ samantro 'gadaiścānu //
Suśrutasaṃhitā
Su, Cik., 14, 8.1 dūṣyodariṇaṃ tu pratyākhyāya saptalāśaṅkhinīsvarasasiddhena sarpiṣā virecayenmāsam ardhamāsaṃ vā mahāvṛkṣakṣīrasurāgomūtrasiddhena vā śuddhakoṣṭhaṃ tu madyenāśvamārakaguñjākākādanīmūlakalkaṃ pāyayet ikṣukāṇḍāni vā kṛṣṇasarpeṇa daṃśayitvā bhakṣayedvallīphalāni vā mūlajaṃ kandajaṃ vā viṣam āsevayet tenāgado bhavatyanyaṃ vā bhāvamāpadyate //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Utt., 58, 40.2 pītvāgadī bhavejjanturmūtradoṣarujāturaḥ //
Rājanighaṇṭu
RājNigh, Rogādivarga, 46.0 agado nīrujo nirug anātaṅkaś ca kathyate //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 6, 1.0 dṛśyante hi bhagavannityādau tathaivāhitasamākhyātam upayuñjānā vyādhimantaś cāgadāśceti sambandhaḥ //
ĀVDīp zu Ca, Cik., 1, 40.2, 4.0 agadānītyanena pavanadahanādyadoṣaṃ phalasya darśayati //