Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vaiśeṣikasūtra
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Smaradīpikā
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kaṭhāraṇyaka
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 5, 1, 2.0 tā ekaviṃśatir bhavanty ekaviṃśatir hi tā antar udare vikṛtayaḥ //
AĀ, 1, 5, 1, 3.0 atho ekaviṃśo vai stomānāṃ pratiṣṭhā pratiṣṭhodaram annādyānām //
AĀ, 2, 1, 4, 3.0 uru gṛṇīhīty abravīt tad udaram abhavat //
AĀ, 2, 1, 4, 5.0 udaraṃ brahmeti śārkarākṣyā upāsate hṛdayaṃ brahmety āruṇayo brahmāhaiva tā3i //
AĀ, 5, 2, 5, 16.0 udaraṃ vaśaḥ //
Aitareyabrāhmaṇa
AB, 7, 15, 1.0 atha haikṣvākaṃ varuṇo jagrāha tasya hodaraṃ jajñe tad u ha rohitaḥ śuśrāva so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca nānā śrāntāya śrīr astīti rohita śuśruma pāpo nṛṣadvaro jana indra iccarataḥ sakhā caraiveti //
AB, 7, 16, 13.0 tasya ha smarcy ṛcy uktāyāṃ vi pāśo mumuce kanīya aikṣvākasyodaram bhavaty uttamasyām evarcy uktāyāṃ vi pāśo mumuce 'gada aikṣvāka āsa //
Atharvaveda (Paippalāda)
AVP, 4, 7, 4.1 āntrebhyas te gudābhyo vaniṣṭhor udarād uta /
AVP, 4, 26, 5.2 śiras tatasyorvarām ād idaṃ ma upodare //
AVP, 10, 12, 12.2 etaṃ mṛtyo 'bhi padyasva mā te moci mahodara //
Atharvaveda (Śaunaka)
AVŚ, 2, 33, 4.1 āntrebhyas te gudābhyo vaniṣṭhor udarād adhi /
AVŚ, 4, 16, 7.2 āstāṃ jālma udaraṃ śraṃśayitvā kośa ivābandhaḥ parikṛtyamānaḥ //
AVŚ, 4, 34, 1.1 brahmāsya śīrṣaṃ bṛhad asya pṛṣṭhaṃ vāmadevyam udaram odanasya /
AVŚ, 9, 3, 15.2 yad antarikṣaṃ rajaso vimānaṃ tat kṛṇve 'ham udaraṃ śevadhibhyaḥ /
AVŚ, 9, 7, 16.0 devajanā gudā manuṣyā āntrāṇy atrā udaram //
AVŚ, 9, 8, 9.1 harimāṇaṃ te aṅgebhyo 'pvām antarodarāt /
AVŚ, 9, 8, 11.1 bahir bilaṃ nir dravatu kāhābāhaṃ tavodarāt /
AVŚ, 9, 8, 12.1 udarāt te klomno nābhyā hṛdayād adhi /
AVŚ, 10, 7, 32.1 yasya bhūmiḥ pramāntarikṣam utodaram /
AVŚ, 10, 10, 21.2 āntrebhyo jajñire atrā udarād adhi vīrudhaḥ //
AVŚ, 10, 10, 22.1 yad udaraṃ varuṇasyānuprāviśathā vaśe /
AVŚ, 11, 2, 6.1 aṅgebhyas ta udarāya jihvāyā āsyāya te /
AVŚ, 11, 3, 42.1 tataś cainam anyenodareṇa prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 42.4 satyenodareṇa /
AVŚ, 11, 5, 3.2 taṃ rātrīs tisra udare bibharti taṃ jātaṃ draṣṭum abhisaṃyanti devāḥ //
AVŚ, 11, 5, 25.1 cakṣuḥ śrotraṃ yaśo asmāsu dhehy annaṃ reto lohitam udaram //
AVŚ, 15, 1, 7.0 nīlam asyodaraṃ lohitaṃ pṛṣṭham //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 37.1 virūpākṣam ahaṃ yaje nijaṅghaṃ śabaᄆodaram /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 12, 24.0 yady udareṇa saptadaśaṃ kurvīta //
BaudhŚS, 18, 12, 25.0 eṣa ha vā udareṇa pāpaṃ karoti yo 'nāśyānnasyānnam aśnāti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 1.3 dyauḥ pṛṣṭham antarikṣam udaraṃ pṛthivī pājasyaṃ diśaḥ pārśve avāntaradiśaḥ parśava ṛtavo 'ṅgāni māsāś cārdhamāsāś ca parvāṇy ahorātrāṇi pratiṣṭhā nakṣatrāṇy asthīni nabho māṃsāni /
BĀU, 1, 2, 3.6 dyauḥ pṛṣṭham antarikṣam udaram iyam uraḥ /
Chāndogyopaniṣad
ChU, 3, 15, 1.1 antarikṣodaraḥ kośo bhūmibudhno na jīryati /
Gautamadharmasūtra
GautDhS, 1, 2, 22.1 vāgbāhūdarasaṃyataḥ //
GautDhS, 1, 9, 50.1 na śiśnodarapāṇipādavākcakṣuścāpalāni kuryāt //
Gopathabrāhmaṇa
GB, 1, 1, 6, 4.0 udarād antarikṣaṃ mūrdhno divam //
GB, 1, 5, 3, 18.0 udaram ekaviṃśaḥ //
GB, 1, 5, 3, 19.0 viṃśatir hy evaitasyāntara udare kuntāpāni bhavanty udaram ekaviṃśam //
GB, 1, 5, 3, 19.0 viṃśatir hy evaitasyāntara udare kuntāpāni bhavanty udaram ekaviṃśam //
GB, 1, 5, 3, 20.0 tasmād udaram ekaviṃśaḥ //
GB, 2, 1, 2, 50.0 varuṇasyodara iti na hi varuṇasyodaraṃ kiṃcana hinastīti //
GB, 2, 1, 2, 50.0 varuṇasyodara iti na hi varuṇasyodaraṃ kiṃcana hinastīti //
GB, 2, 1, 3, 1.0 atho āhur brāhmaṇasyodara iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 2, 5.1 ācāntāyā udaramabhimṛśati /
HirGS, 2, 2, 8.2 śirasta udakumbhaṃ nidhāya pattastūryantīmathāsyā udaramabhimṛśati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 14, 7.1 tasyedam mānuṣanikāśanam aṇḍam udare 'ntaḥ sambhavati /
JUB, 4, 26, 9.1 udareṇāśanayāṃ vedeti veda //
Jaiminīyabrāhmaṇa
JB, 1, 48, 3.0 tasya nāsikayoḥ sruvau nidadhyād dakṣiṇahaste juhūṃ savya upabhṛtam urasi dhruvāṃ mukhe 'gnihotrahavaṇīṃ śīrṣataś camasam iḍopahavanaṃ karṇayoḥ prāśitraharaṇe udare pātrīṃ samavattadhānīm āṇḍayor dṛṣadupale śiśne śamyām upasthe kṛṣṇājinam anupṛṣṭhaṃ sphyaṃ pārśvayor musale ca śūrpe ca patta ulūkhalam //
JB, 1, 69, 1.0 sa udarād eva madhyataḥ saptadaśaṃ stomam asṛjata jagatīṃ chando vāmadevyaṃ sāma viśvān devān devatāṃ vaiśyaṃ manuṣyaṃ gāṃ paśum //
JB, 1, 69, 3.0 tasmād u prajaniṣṇur udarāddhy enaṃ prajananād asṛjata //
JB, 1, 71, 1.0 prajāpater vā etad udaraṃ yat sadaḥ //
JB, 1, 221, 3.0 imāni trīṇi viṣṭapā tānīndra vi rohaya śiras tatasyorvarām ād idaṃ ma upodare sarvā tā romaśā kṛdhīti //
JB, 1, 311, 1.0 trīṇi ha vai yajñasyodarāṇi gāyatrī bṛhaty anuṣṭup //
Kauśikasūtra
KauśS, 4, 11, 16.0 yām icched vīraṃ janayed iti dhātṛvyābhir udaram abhimantrayate //
KauśS, 8, 6, 14.2 indrasya tvā jaṭhare sādayāmi varuṇasyodare /
KauśS, 11, 2, 12.0 udare pātrīṃ //
Kauṣītakibrāhmaṇa
KauṣB, 10, 1, 6.0 abhinata ivodareṇa //
KauṣB, 11, 8, 14.0 udaraṃ vai sadaḥ //
KauṣB, 11, 8, 16.0 udara saceyam u vā annādyam //
Kauṣītakyupaniṣad
KU, 1, 7.1 yajūdaraḥ sāmaśirā asāvṛṅmūrtir avyayaḥ /
Kātyāyanaśrautasūtra
KātyŚS, 6, 7, 12.0 udaramedo 'vaśiṣṭaṃ gude prāsyati kṛśaś cet //
Kāṭhakasaṃhitā
KS, 12, 3, 28.0 somo vai vṛtra udaram //
KS, 12, 3, 30.0 tasmād udare somaḥ pīyate //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 3, 4.1 śivāḥ pītā bhavata yūyam āpo asmākaṃ yonā udare suśevāḥ /
MS, 2, 4, 4, 1.0 udaraṃ vai vṛtraḥ pāpmā kṣud bhrātṛvyaḥ puruṣasya //
MS, 3, 11, 8, 5.1 pṛṣṭīr me rāṣṭram udaram aṃsau grīvāś ca śroṇyau /
MS, 3, 11, 9, 7.2 śyenasya pattraṃ na plīhā śacībhir āsandī nābhir udaraṃ na mātā //
MS, 3, 15, 7, 1.0 indrasya kroḍo 'dityāḥ pājasyaṃ diśāṃ jatravo 'dityā bhasad jīmūtān hṛdayaupaśābhyām antarikṣaṃ pulītatā nabha udaryeṇa valmīkān klomnā glaubhir gulmāṃś cakravākau matasnābhyāṃ divaṃ vṛkkābhyāṃ hirābhiḥ sravantīr girīn plāśibhyām upalān plīhnā hradān kukṣibhyāṃ samudram udareṇa vaiśvānaraṃ bhasmanā //
MS, 3, 16, 1, 9.1 yad ūvadhyam udarasyāpavāti ya āmasya kraviṣo gandho asti /
Pañcaviṃśabrāhmaṇa
PB, 4, 5, 15.0 tad āhur udaraṃ vā eṣa stomānāṃ yat saptadaśo yat saptadaśaṃ madhyato nirhareyur aśanāyavaḥ prajāḥ syur aśanāyavaḥ sattriṇaḥ //
PB, 6, 4, 11.0 ūrg asy ūrjodā ūrjaṃ me dehy ūrjaṃ me dhehy annaṃ me dehy annaṃ me dhehi prajāpater vā etad udaraṃ yat sada ūrg udumbaro yad audumbarī madhye sadaso mīyate madhyata eva tat prajābhyo 'nnam ūrjaṃ dadhāti //
Taittirīyasaṃhitā
TS, 6, 2, 10, 58.0 udaraṃ vai sadaḥ //
TS, 6, 2, 11, 35.0 prāṇā uparavā hanū adhiṣavaṇe jihvā carma grāvāṇo dantā mukham āhavanīyo nāsikottaravedir udaraṃ sadaḥ //
TS, 6, 2, 11, 37.0 yadā mukhaṃ gacchaty athodaraṃ gacchati //
Taittirīyopaniṣad
TU, 2, 7, 1.8 yadā hyevaiṣa etasminnudaramantaraṃ kurute atha tasya bhayaṃ bhavati /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 18, 10.0 ācamyāpo gṛhītvādityābhimukham oṃ prāṇān āpyāyasvety udaram abhimṛśet //
VaikhGS, 3, 11, 4.0 oṃ bhūrbhuvaḥ suvo rākāmahaṃ yās te rāke soma eva viśvā uta tvayetyudaramabhimṛśet //
VaikhGS, 3, 14, 10.0 jāyamāne mātur udakumbhaṃ dakṣiṇataḥ śirobhāge sthāpayitvā tatas tūryantīṃ pādato nidhāya yathaiva somaḥ pavata ity udaram abhimṛśet //
Vasiṣṭhadharmasūtra
VasDhS, 6, 26.2 pātrāṇām api tat pātraṃ śūdrānnaṃ yasya nodare //
VasDhS, 6, 27.1 śūdrānnenodarasthena yadi kaścin mṛto dvijaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 12.1 śvātrāḥ pītā bhavata yūyam āpo asmākam antar udare suśevāḥ /
Vārāhagṛhyasūtra
VārGS, 16, 6.3 pumānagniśca vāyuśca pumāngarbhas tavodare /
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 17.2 brāhmaṇasyodareṇa bṛhaspater brahmaṇeti //
VārŚS, 1, 6, 5, 10.3 āstāṃ jālma udaraṃ sraṃsayitvā kośa ivābandhraḥ parikṛtyamānaḥ /
Āpastambadharmasūtra
ĀpDhS, 2, 5, 19.0 manasā vācā prāṇena cakṣuṣā śrotreṇa tvakśiśnodarārambhaṇān āsrāvān parivṛñjāno 'mṛtatvāya kalpate //
Āpastambaśrautasūtra
ĀpŚS, 20, 13, 12.9 dhātre pṛṣodaram adhastāt /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 8, 13.0 udaraṃ vaiśyaḥ //
ĀśvGS, 4, 3, 10.0 udare pātrīm //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 2, 3.2 yathaiva tasyai caraṇaṃ vapayā caritvādhvaryuśca yajamānaśca punaretaḥ sa āhādhvaryur nirūhaitaṃ garbhamiti taṃ ha nodarato nirūhedārtāyā vai mṛtāyā udarato nirūhanti yadā vai garbhaḥ samṛddho bhavati prajananena vai sa tarhi pratyaṅṅaiti tamapi virujya śroṇī pratyañcaṃ nirūhitavai brūyāt //
ŚBM, 4, 5, 2, 3.2 yathaiva tasyai caraṇaṃ vapayā caritvādhvaryuśca yajamānaśca punaretaḥ sa āhādhvaryur nirūhaitaṃ garbhamiti taṃ ha nodarato nirūhedārtāyā vai mṛtāyā udarato nirūhanti yadā vai garbhaḥ samṛddho bhavati prajananena vai sa tarhi pratyaṅṅaiti tamapi virujya śroṇī pratyañcaṃ nirūhitavai brūyāt //
ŚBM, 10, 6, 4, 1.2 saṃvatsara ātmāśvasya medhyasya dyauṣ pṛṣṭham antarikṣam udaram pṛthivī pājasyaṃ diśaḥ pārśve avāntaradiśaḥ parśava ṛtavo 'ṅgāni māsāś cārdhamāsāś ca parvāṇy ahorātrāṇi pratiṣṭhā nakṣatrāṇy asthīni nabho māṃsāny ūvadhyaṃ sikatāḥ sindhavo gudā yakṛc ca klomānaś ca parvatā oṣadhayaś ca vanaspatayaś ca lomāny udyan pūrvārdho nimlocan jaghanārdhaḥ /
ŚBM, 10, 6, 5, 3.9 antarikṣam udaram /
ŚBM, 13, 6, 2, 2.0 tān vai madhyame 'hann ālabhate antarikṣam vai madhyamam ahar antarikṣam u vai sarveṣām bhūtānām āyatanam atho annam vā ete paśava udaraṃ madhyamam ahar udare tad annaṃ dadhāti //
ŚBM, 13, 6, 2, 2.0 tān vai madhyame 'hann ālabhate antarikṣam vai madhyamam ahar antarikṣam u vai sarveṣām bhūtānām āyatanam atho annam vā ete paśava udaraṃ madhyamam ahar udare tad annaṃ dadhāti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 19, 12.2 taṃ pipṛhi daśamāsyo 'ntar udare sa jāyatāṃ śraiṣṭhyatamaḥ svānām iti vā //
ŚāṅkhGS, 1, 22, 14.1 athāsyā udaram abhimṛśet //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 11, 2.0 udaraṃ vai vaśaḥ //
ŚāṅkhĀ, 2, 11, 4.0 yad ataḥ kiṃca bahirdhā tata eva tacchrapayati yad antar udare //
ŚāṅkhĀ, 2, 11, 6.0 tasmād idaṃ bahu viśvarūpam udare 'nnam avadhīyate //
ŚāṅkhĀ, 3, 7, 1.1 yajūdaraḥ sāmaśirā asāv ṛṅmūrtir avyayaḥ /
ŚāṅkhĀ, 8, 9, 5.0 tad yathāsyā udaram evam amuṣyā ambhaṇaṃ //
Ṛgveda
ṚV, 1, 25, 15.2 asmākam udareṣv ā //
ṚV, 1, 30, 3.1 saṃ yan madāya śuṣmiṇa enā hy asyodare /
ṚV, 1, 42, 9.1 śagdhi pūrdhi pra yaṃsi ca śiśīhi prāsy udaram /
ṚV, 1, 162, 10.1 yad ūvadhyam udarasyāpavāti ya āmasya kraviṣo gandho asti /
ṚV, 8, 1, 23.2 saro na prāsy udaraṃ sapītibhir ā somebhir uru sphiram //
ṚV, 8, 2, 1.1 idaṃ vaso sutam andhaḥ pibā supūrṇam udaram /
ṚV, 8, 17, 8.1 tuvigrīvo vapodaraḥ subāhur andhaso made /
ṚV, 8, 78, 7.1 kratva it pūrṇam udaraṃ turasyāsti vidhataḥ /
ṚV, 8, 91, 5.2 śiras tatasyorvarām ād idam ma upodare //
ṚV, 10, 86, 23.2 bhadram bhala tyasyā abhūd yasyā udaram āmayad viśvasmād indra uttaraḥ //
Ṛgvedakhilāni
ṚVKh, 2, 12, 3.1 uraś ca pṛṣṭhaś ca karau ca bāhū jaṅghe corū udaraṃ śiraś ca /
Arthaśāstra
ArthaŚ, 4, 7, 4.1 śūnapāṇipādodaram apagatākṣam udvṛttanābhim avaropitaṃ vidyāt //
ArthaŚ, 4, 7, 5.1 nistabdhagudākṣaṃ saṃdaṣṭajihvam ādhmātodaram udakahataṃ vidyāt //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 4, 31.0 carmodarayoḥ pūreḥ //
Aṣṭādhyāyī, 4, 1, 55.0 nāsikodaraoṣṭhajaṅghādantakarṇaśṛṅgāc ca //
Aṣṭādhyāyī, 4, 4, 108.0 samānodare śayita o codāttaḥ //
Aṣṭādhyāyī, 5, 2, 67.0 udarāṭ ṭhag ādyūne //
Aṣṭādhyāyī, 6, 2, 107.0 udarāśveṣuṣu //
Aṣṭādhyāyī, 6, 3, 88.0 vibhāṣodare //
Buddhacarita
BCar, 2, 28.2 vāsaṃ nṛpo vyādiśati sma tasmai harmyodareṣveva na bhūpracāram //
BCar, 3, 41.1 sthūlodaraḥ śvāsacalaccharīraḥ srastāṃsabāhuḥ kṛśapāṇḍugātraḥ /
BCar, 9, 25.1 bhīṣmeṇa gaṅgodarasaṃbhavena rāmeṇa rāmeṇa ca bhārgaveṇa /
BCar, 9, 61.1 yatpāṇipādodarapṛṣṭhamūrdhnā nirvartate garbhagatasya bhāvaḥ /
BCar, 13, 19.2 ekekṣaṇā naikamukhās triśīrṣā lambodarāścaiva pṛṣodarāśca //
BCar, 13, 19.2 ekekṣaṇā naikamukhās triśīrṣā lambodarāścaiva pṛṣodarāśca //
Carakasaṃhitā
Ca, Sū., 1, 92.1 ajīrṇānāhayorvāte gulme śūle tathodare /
Ca, Sū., 1, 96.2 udareṣvatha cārśaḥsu gulmikuṣṭhikilāsiṣu //
Ca, Sū., 1, 101.2 kaṇḍūṃ ca śamayet pītaṃ samyagdoṣodare hitam //
Ca, Sū., 1, 102.1 arśaḥśophodaraghnaṃ tu sakṣāraṃ māhiṣaṃ saram /
Ca, Sū., 1, 110.1 pāṇḍuroge 'mlapitte ca śoṣe gulme tathodare /
Ca, Sū., 13, 44.1 pravṛddhaśleṣmamedaskāścalasthūlagalodarāḥ /
Ca, Sū., 17, 65.2 māṃsakṣaye viśeṣeṇa sphiggrīvodaraśuṣkatā //
Ca, Sū., 17, 66.2 lakṣaṇaṃ medasi kṣīṇe tanutvaṃ codarasya ca //
Ca, Sū., 17, 89.1 avagāḍharujākledā pṛṣṭhe vāpyudare 'pi vā /
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 18, 31.2 śothaṃ saṃjanayet kukṣāvudaraṃ tasya jāyate //
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 4.2 aṣṭāvudarāṇīti vātapittakaphasannipātaplīhabaddhacchidradakodarāṇi aṣṭau mūtrāghātā iti vātapittakaphasannipātāśmarīśarkarāśukraśoṇitajāḥ aṣṭau kṣīradoṣā iti vaivarṇyaṃ vaigandhyaṃ vairasyaṃ paicchilyaṃ phenasaṅghāto raukṣyaṃ gauravamatisnehaśca aṣṭau retodoṣā iti tanu śuṣkaṃ phenilam aśvetaṃ pūtyatipicchalamanyadhātūpahitamavasādi ca /
Ca, Sū., 21, 9.1 medomāṃsātivṛddhatvāccalasphigudarastanaḥ /
Ca, Sū., 21, 14.1 plīhā kāsaḥ kṣayaḥ śvāso gulmo 'rśāṃsyudarāṇi ca /
Ca, Sū., 21, 15.1 śuṣkasphigudaragrīvo dhamanījālasaṃtataḥ /
Ca, Sū., 26, 43.7 sa evaṃguṇo'pyeka evātyartham upayujyamāna āsyaṃ śoṣayati hṛdayaṃ pīḍayati udaram ādhmāpayati vācaṃ nigṛhṇāti srotāṃsy avabadhnāti śyāvatvamāpādayati puṃstvamupahanti viṣṭabhya jarāṃ gacchati vātamūtrapurīṣaretāṃsyavagṛhṇāti karśayati glapayati tarṣayati stambhayati kharaviśadarūkṣatvāt pakṣavadhagrahāpatānakārditaprabhṛtīṃś ca vātavikārānupajanayati //
Ca, Vim., 2, 6.2 tadyathā kukṣer aprapīḍanam āhāreṇa hṛdayasyānavarodhaḥ pārśvayor avipāṭanam anatigauravam udarasya prīṇanam indriyāṇāṃ kṣutpipāsoparamaḥ sthānāsanaśayanagamanocchvāsapraśvāsahāsyasaṃkathāsu sukhānuvṛttiḥ sāyaṃ prātaścasukhena pariṇamanaṃ balavarṇopacayakaratvaṃ ceti mātrāvato lakṣaṇamāhārasya bhavati //
Ca, Vim., 8, 105.1 śaṅkhalalāṭakṛkāṭikākṣigaṇḍahanugrīvāskandhodarakakṣavakṣaḥpāṇipādasaṃdhayaḥ sthiraguruśubhamāṃsopacitā māṃsasārāṇām /
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Śār., 2, 22.1 garbhasya sadyo'nugatasya kukṣau strīpuṃnapuṃsām udarasthitānām /
Ca, Śār., 4, 29.1 ye hyasya kukṣau vṛddhihetusamākhyātā bhāvāsteṣāṃ viparyayādudare vināśamāpadyate athavāpyacirajātaḥ syāt //
Ca, Śār., 7, 11.2 tadyathā dve jaṅghāpiṇḍike dve ūrupiṇḍike dvau sphicau dvau vṛṣaṇau ekaṃ śephaḥ dve ukhe dvau vaṅghaṇau dvau kukundarau ekaṃ vastiśīrṣam ekamudaraṃ dvau stanau dvau śleṣmabhuvau dve bāhupiṇḍike cibukamekaṃ dvāvoṣṭhau dve sṛkkaṇyau dvau dantaveṣṭakau ekaṃ tālu ekā galaśuṇḍikā dve upajihvike ekā gojihvikā dvau gaṇḍau dve karṇaśaṣkulike dvau karṇaputrakau dve akṣikūṭe catvāryakṣivartmāni dve akṣikanīnike dve bhruvau ekāvaṭuḥ catvāri pāṇipādahṛdayāni //
Ca, Śār., 8, 28.2 tailābhyaṅgena cāsyā abhīkṣṇam udaravastivaṅkṣaṇorukaṭīpārśvapṛṣṭhapradeśān īṣad uṣṇenopacaret //
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Śār., 8, 39.1 sa yadā jānīyādvimucya hṛdayamudaramasyāstvāviśati vastiśiro'vagṛhṇāti tvarayantyenāmāvyaḥ parivartate'dho garbha iti asyāmavasthāyāṃ paryaṅkamenām āropya pravāhayitumupakrameta /
Ca, Śār., 8, 48.2 snehaṃ pītavatyāśca sarpistailābhyām abhyajya veṣṭayedudaraṃ mahatācchena vāsasā tathā tasyā na vāyurudare vikṛtim utpādayatyanavakāśatvāt /
Ca, Śār., 8, 48.2 snehaṃ pītavatyāśca sarpistailābhyām abhyajya veṣṭayedudaraṃ mahatācchena vāsasā tathā tasyā na vāyurudare vikṛtim utpādayatyanavakāśatvāt /
Ca, Indr., 3, 5.1 tadvyāsato 'nuvyākhyāsyāmaḥ tasya cet parimṛśyamānaṃ pṛthaktvena pādajaṅghorusphigudarapārśvapṛṣṭheṣikāpāṇigrīvātālvoṣṭhalalāṭaṃ svinnaṃ śītaṃ stabdhaṃ dāruṇaṃ vītamāṃsaśoṇitaṃ vā syāt parāsurayaṃ puruṣo na cirāt kālaṃ mariṣyatīti vidyāt /
Ca, Indr., 3, 6.1 tathāsyocchvāsamanyādantapakṣmacakṣuḥkeśalomodaranakhāṅgulīr ālakṣayet /
Ca, Indr., 3, 6.8 tasya cedudare sirāḥ prakāśerañ śyāvatāmranīlahāridraśuklā vā syuḥ parāsuriti vidyāt /
Ca, Indr., 6, 14.1 śūnahastaṃ śūnapādaṃ śūnaguhyodaraṃ naram /
Ca, Cik., 1, 32.2 kāsaṃ pramehamānāhaṃ plīhānam udaraṃ navam //
Ca, Cik., 3, 24.1 jvālāmālākulo raudro hrasvajaṅghodaraḥ kramāt /
Ca, Cik., 3, 108.2 mūkatvaṃ srotasāṃ pāko gurutvamudarasya ca //
Ca, Cik., 3, 133.2 aruciścāvipākaśca gurutvamudarasya ca //
Ca, Cik., 5, 6.2 hṛnnābhipārśvodarabastiśūlaṃ karotyatho yāti na baddhamārgaḥ //
Ca, Cik., 5, 109.1 gulmakuṣṭhodaravyaṅgaśophapāṇḍvāmayajvarān /
Ca, Cik., 1, 3, 40.1 bṛṃhaṇaṃ svaryam āyuṣyaṃ plīhodaravināśanam /
Garbhopaniṣat
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
Lalitavistara
LalVis, 6, 61.2 na codaragatāni duḥkhāni pratyanubhavati sma /
LalVis, 7, 98.8 siṃhavikrāntagatiśca ṛṣabhavikrāntagatiśca haṃsavikrāntagatiśca abhipradakṣiṇāvartagatiśca vṛttakukṣiśca mṛṣṭakukṣiśca ajihmakukṣiśca cāpodaraśca vyapagatachandadoṣanīlakālakāduṣṭaśarīraśca vṛttadaṃṣṭraśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 6, 3.1 taṃ dṛṣṭvā mātur udarāccyutam ādityavarcasam /
MBh, 1, 27, 8.1 athāpaśyad ṛṣīn hrasvān aṅguṣṭhodaraparvaṇaḥ /
MBh, 1, 44, 10.2 astītyudaram uddiśya mamedaṃ gatavāṃśca saḥ /
MBh, 1, 57, 49.3 ujjahrur udarāt tasyāḥ strīpumāṃsaṃ ca mānuṣam //
MBh, 1, 71, 41.5 tam abravīt kena pathopanīto mamodare tiṣṭhasi brūhi vipra /
MBh, 1, 71, 47.1 na nivartet punar jīvan kaścid anyo mamodarāt /
MBh, 1, 75, 2.4 phalatyeva dhruvaṃ pāpaṃ gurubhuktam ivodare /
MBh, 1, 92, 27.2 sūkṣmāmbaradharām ekāṃ padmodarasamaprabhām /
MBh, 1, 100, 7.4 andho nāgāyutaprāṇo bhaviṣyatyambikodarāt //
MBh, 1, 100, 26.2 ayaṃ ca te śubhe garbhaḥ śrīmān udaram āgataḥ /
MBh, 1, 107, 10.2 udarasyātmanaḥ sthairyam upalabhyānvacintayat //
MBh, 1, 107, 15.2 duḥkhena parameṇedam udaraṃ pātitaṃ mayā //
MBh, 1, 107, 35.1 gāndhāryāṃ kliśyamānāyām udareṇa vivardhatā /
MBh, 1, 151, 11.3 bhīmodaragatāḥ piṇḍāḥ sāntarālāḥ paraṃ śatam /
MBh, 1, 165, 14.4 saṃbhṛtobhayapārśvorūṃ dīrghavālāṃ pṛthūdarām /
MBh, 1, 199, 25.19 kaṭibandhaṃ ca sūtraṃ ca tathodaranibandhanam /
MBh, 2, 16, 35.1 ekākṣibāhucaraṇe ardhodaramukhasphije /
MBh, 2, 24, 26.2 śukodarasamaprakhyān hayān aṣṭau samānayat /
MBh, 3, 2, 61.1 śiśnodarakṛte 'prājñaḥ karoti vighasaṃ bahu /
MBh, 3, 132, 9.1 upālabdhaḥ śiṣyamadhye maharṣiḥ sa taṃ kopād udarasthaṃ śaśāpa /
MBh, 3, 146, 26.1 abhirāmanadīkuñjanirjharodarakandaram /
MBh, 3, 155, 51.2 padmodaracyutarajaḥkiñjalkāruṇarañjitaiḥ //
MBh, 3, 186, 105.2 tasyodare mayā dṛṣṭāḥ sarvaratnavibhūṣitāḥ //
MBh, 3, 222, 15.1 jalodarasamāyuktāḥ śvitriṇaḥ palitās tathā /
MBh, 3, 263, 25.3 urogataviśālākṣaṃ mahodaramahāmukham //
MBh, 5, 40, 22.1 dhṛtyā śiśnodaraṃ rakṣet pāṇipādaṃ ca cakṣuṣā /
MBh, 6, BhaGī 11, 16.1 anekabāhūdaravaktranetraṃ paśyāmi tvā sarvato 'nantarūpam /
MBh, 6, BhaGī 11, 23.2 bahūdaraṃ bahudaṃṣṭrākarālaṃ dṛṣṭvā lokāḥ pravyathitāstathāham //
MBh, 7, 22, 47.1 bibhrato hemamālāśca cakravākodarā hayāḥ /
MBh, 7, 51, 42.1 sa pāñcajanyo 'cyutavaktravāyunā bhṛśaṃ supūrṇodaraniḥsṛtadhvaniḥ /
MBh, 7, 150, 4.2 lohitākṣo mahākāyastāmrāsyo nimnitodaraḥ /
MBh, 7, 150, 58.2 punaścāpi mahākāyaḥ śataśīrṣaḥ śatodaraḥ //
MBh, 9, 44, 83.1 sthūlodarāḥ kṛśāṅgāśca sthūlāṅgāśca kṛśodarāḥ /
MBh, 9, 44, 83.1 sthūlodarāḥ kṛśāṅgāśca sthūlāṅgāśca kṛśodarāḥ /
MBh, 9, 44, 84.2 skandhemukhā mahārāja tathā hyudaratomukhāḥ //
MBh, 9, 44, 92.2 sthūlapṛṣṭhā hrasvapṛṣṭhāḥ pralambodaramehanāḥ //
MBh, 10, 7, 20.2 pāṇikarṇāḥ sahasrākṣāstathaiva ca śatodarāḥ //
MBh, 10, 7, 24.1 jaṭādharāḥ pañcaśikhāstathā muṇḍāḥ kṛśodarāḥ /
MBh, 10, 7, 36.2 cūḍālāḥ karṇikālāśca prakṛśāḥ piṭharodarāḥ //
MBh, 10, 8, 128.2 jaṭilā dīrghasakthāśca pañcapādā mahodarāḥ //
MBh, 11, 18, 13.1 pratyagravayasaḥ paśya darśanīyakucodarāḥ /
MBh, 12, 17, 3.2 tasyāpyudaram evaikaṃ kim idaṃ tvaṃ praśaṃsasi //
MBh, 12, 17, 5.3 jayodaraṃ pṛthivyā te śreyo nirjitayā jitam //
MBh, 12, 17, 8.1 ekodarakṛte vyāghraḥ karoti vighasaṃ bahu /
MBh, 12, 47, 43.1 brahma vaktraṃ bhujau kṣatraṃ kṛtsnam ūrūdaraṃ viśaḥ /
MBh, 12, 47, 51.1 jaṭine daṇḍine nityaṃ lambodaraśarīriṇe /
MBh, 12, 59, 6.2 tulyaduḥkhasukhātmā ca tulyapṛṣṭhabhujodaraḥ //
MBh, 12, 100, 16.1 samānapṛṣṭhodarapāṇipādāḥ paścācchūraṃ bhīravo 'nuvrajanti /
MBh, 12, 152, 8.2 upasthodarayor vego mṛtyuvegaśca dāruṇaḥ //
MBh, 12, 160, 38.1 nīlotpalasavarṇābhaṃ tīkṣṇadaṃṣṭraṃ kṛśodaram /
MBh, 12, 175, 17.2 samudrāstasya rudhiram ākāśam udaraṃ tathā //
MBh, 12, 195, 12.2 tadvaccharīrodarapāṇipādaṃ chittvā na paśyanti tato yad anyat //
MBh, 12, 232, 6.1 dhṛtyā śiśnodaraṃ rakṣet pāṇipādaṃ ca cakṣuṣā /
MBh, 12, 261, 22.2 bāhubhyāṃ vāca udarād upasthāt teṣāṃ dvāraṃ dvārapālo bubhūṣet //
MBh, 12, 261, 27.2 upastham udaraṃ bāhū vāk caturthī sa vai dvijaḥ //
MBh, 12, 269, 15.1 vāco vegaṃ manasaḥ krodhavegaṃ vivitsāvegam udaropasthavegam /
MBh, 12, 278, 35.3 na hi devodarāt kaścinniḥsṛto nāśam archati //
MBh, 12, 287, 25.1 nīhāreṇa hi saṃvītaḥ śiśnodaraparāyaṇaḥ /
MBh, 12, 288, 14.1 vāco vegaṃ manasaḥ krodhavegaṃ vivitsāvegam udaropasthavegam /
MBh, 12, 288, 28.2 upastham udaraṃ hastau vāk caturthī sa dharmavit //
MBh, 12, 288, 36.1 śiśnodare ye 'bhiratāḥ sadaiva stenā narā vākparuṣāśca nityam /
MBh, 12, 317, 28.1 dhṛtyā śiśnodaraṃ rakṣet pāṇipādaṃ ca cakṣuṣā /
MBh, 12, 318, 24.2 tasminn evodare garbhaḥ kiṃ nānnam iva jīryate //
MBh, 12, 318, 26.1 sravanti hyudarād garbhā jāyamānāstathāpare /
MBh, 12, 326, 7.1 sahasrodarabāhuśca avyakta iti ca kvacit /
MBh, 13, 14, 126.1 ekapādaṃ mahādaṃṣṭraṃ sahasraśirasodaram /
MBh, 13, 95, 2.1 athāpaśyan supīnāṃsapāṇipādamukhodaram /
MBh, 13, 110, 131.1 munir dānto jitakrodho jitaśiśnodaraḥ sadā /
MBh, 14, 45, 20.1 jitaśiśnodaro maitraḥ śiṣṭācārasamāhitaḥ /
MBh, 18, 2, 21.2 nikṛttodarapādaiśca tatra tatra praveritaiḥ //
Manusmṛti
ManuS, 4, 175.2 śiṣyāṃś ca śiṣyād dharmeṇa vāgbāhūdarasaṃyataḥ //
ManuS, 8, 125.1 upastham udaraṃ jihvā hastau pādau ca pañcamam /
Rāmāyaṇa
Rām, Ay, 9, 31.2 adhastāc codaraṃ śāntaṃ sunābham iva lajjitam //
Rām, Ay, 16, 45.1 tad apriyam anāryāyā vacanaṃ dāruṇodaram /
Rām, Ār, 2, 5.1 gabhīrākṣaṃ mahāvaktraṃ vikaṭaṃ viṣamodaram /
Rām, Ār, 40, 14.1 kiṃcid abhyunnatagrīva indranīlanibhodaraḥ /
Rām, Ār, 41, 27.1 masāragalvarkamukhaḥ śaṅkhamuktānibhodaraḥ /
Rām, Ār, 41, 39.2 udarastho dvijān hanti svagarbho 'śvatarīm iva //
Rām, Ār, 43, 35.2 pāṇibhyāṃ rudatī duḥkhād udaraṃ prajaghāna ha //
Rām, Ār, 65, 15.2 vivṛddham aśirogrīvaṃ kabandham udare mukham //
Rām, Ki, 27, 8.1 meghodaravinirmuktāḥ kahlārasukhaśītalāḥ /
Rām, Su, 15, 7.1 lambakarṇalalāṭāṃ ca lambodarapayodharām /
Rām, Su, 17, 3.1 ūrubhyām udaraṃ chādya bāhubhyāṃ ca payodharau /
Rām, Su, 18, 2.1 māṃ dṛṣṭvā nāganāsorugūhamānā stanodaram /
Rām, Su, 40, 25.1 mahodarā mahādaṃṣṭrā ghorarūpā mahābalāḥ /
Rām, Su, 54, 21.1 kandarodarasaṃsthānāṃ pīḍitānāṃ mahaujasām /
Rām, Utt, 35, 53.1 ūcuḥ prāñjalayo devā darodaranibhodarāḥ /
Rām, Utt, 35, 53.1 ūcuḥ prāñjalayo devā darodaranibhodarāḥ /
Vaiśeṣikasūtra
VaiśSū, 10, 11.1 śiraḥ pṛṣṭhamudaraṃ pāṇiriti tadviśeṣebhyaḥ //
Amarakośa
AKośa, 2, 49.2 nikuñjakuñjau vā klībe latādipihitodare //
AKośa, 2, 342.1 picaṇḍakukṣī jaṭharodaraṃ tundaṃ stanau kucau /
Amaruśataka
AmaruŚ, 1, 88.2 dṛṣṭā kopavidhāyi maṇḍanamidaṃ prātaściraṃ preyaso līlātāmarasodare mṛgadṛśaḥ śvāsāḥ samāptiṃ gatāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 41.1 mūtrāghātapramehāṇāṃ vidradhyādyudarasya ca /
AHS, Sū., 5, 11.2 udaraślīpadātaṅkān sahyavindhyodbhavāḥ punaḥ //
AHS, Sū., 5, 14.1 pāṇḍūdarātisārārśograhaṇīśoṣaśothibhiḥ /
AHS, Sū., 5, 25.2 śastaṃ vātakaphānāhakṛmiśophodarārśasām //
AHS, Sū., 5, 34.1 śophodarārśograhaṇīdoṣamūtragrahārucīḥ /
AHS, Sū., 5, 57.2 vardhmagulmānilakaphān udaraṃ viṣamajvaram //
AHS, Sū., 5, 67.1 gulmodarārśograhaṇīśoṣahṛt snehanī guruḥ /
AHS, Sū., 5, 71.1 grahaṇīpāṇḍukuṣṭhārśaḥśophaśoṣodarajvarān /
AHS, Sū., 5, 75.1 medaḥśophodarārśoghnas tatra pakvaraso varaḥ /
AHS, Sū., 5, 83.1 kṛmiśophodarānāhaśūlapāṇḍukaphānilān /
AHS, Sū., 6, 133.2 gulmodarārśaḥśūlāni mandāgnitvaṃ ca nāśayet //
AHS, Sū., 6, 156.2 śvāsakāsaprasekārśaḥplīhānāhagarodaram //
AHS, Sū., 6, 167.1 gulmaplīhodarānāhaśūlaghnaṃ dīpanaṃ param /
AHS, Sū., 7, 24.2 tandrā kṛśatvaṃ pāṇḍutvam udaraṃ balasaṃkṣayaḥ //
AHS, Sū., 8, 19.2 jīrṇāśane tu bhaiṣajyaṃ yuñjyāt stabdhagurūdare //
AHS, Sū., 11, 10.1 māṃsaṃ gaṇḍārbudagranthigaṇḍorūdaravṛddhitāḥ /
AHS, Sū., 11, 11.1 alpe 'pi ceṣṭite śvāsaṃ sphikstanodaralambanam /
AHS, Sū., 12, 46.2 tatsthānāḥ chardyatīsārakāsaśvāsodarajvarāḥ //
AHS, Sū., 14, 20.1 atisthaulyāpacīmehajvarodarabhagandarān /
AHS, Sū., 16, 7.1 ūrustambhātisārāmagalarogagarodaraiḥ /
AHS, Sū., 17, 22.2 timirodaravīsarpakuṣṭhaśoṣāḍhyarogiṇaḥ //
AHS, Sū., 18, 8.2 jīrṇajvarodaragaracchardiplīhahalīmakāḥ //
AHS, Sū., 18, 36.1 uṣṇāmbu svedayed asya pāṇitāpena codaram /
AHS, Sū., 21, 2.2 yojyo na raktapittārtiviriktodaramehiṣu //
AHS, Sū., 25, 18.1 madhye 'sya tryaṅgulaṃ chidram aṅguṣṭhodaravistṛtam /
AHS, Sū., 26, 11.2 vrīhivaktraṃ prayojya ca tat sirodarayor vyadhe //
AHS, Sū., 26, 38.2 kaṣāyapṛṣṭhās tanvaṅgyaḥ kiṃcitpītodarāśca yāḥ //
AHS, Sū., 27, 7.2 atīsārodaracchardipāṇḍusarvāṅgaśophinām //
AHS, Sū., 29, 16.1 anyatra mūḍhagarbhāśmamukharogodarāturāt /
AHS, Sū., 29, 50.2 grīvālalāṭamuṣkasphiṅmeḍhrapāyūdarādiṣu //
AHS, Sū., 29, 61.6 khaṭvāṃ gaṇḍe hanau śaṅkhe vibandhaṃ pṛṣṭhakodare /
AHS, Sū., 29, 62.2 śākhāvadanakarṇoraḥpṛṣṭhapārśvagalodare //
AHS, Śār., 1, 60.1 candanośīrakalkena limped ūrustanodaram /
AHS, Śār., 1, 75.2 vedanorūdarakaṭīpṛṣṭhahṛdvastivaṅkṣaṇe //
AHS, Śār., 2, 15.1 upaviṣṭakam āhus taṃ vardhate tena nodaram /
AHS, Śār., 2, 16.2 udaraṃ vṛddham apyatra hīyate sphuraṇaṃ cirāt //
AHS, Śār., 2, 23.1 mṛte 'ntarudaraṃ śītaṃ stabdhaṃ dhmātaṃ bhṛśavyatham /
AHS, Śār., 2, 33.2 bāhuṃ chittvāṃsasaktasya vātādhmātodarasya tu //
AHS, Śār., 3, 112.1 udaraṃ dakṣiṇāvartagūḍhanābhi samunnatam /
AHS, Nidānasthāna, 2, 12.2 pṛṣṭhaṃ kṣodam ivāpnoti niṣpīḍyata ivodaram //
AHS, Nidānasthāna, 7, 48.2 ādhmānam udarāveṣṭo hṛllāsaḥ parikartanam //
AHS, Nidānasthāna, 7, 59.2 tānyāśu hi gudaṃ baddhvā kuryur baddhagudodaram //
AHS, Nidānasthāna, 8, 11.1 saromaharṣaṃ sotkleśo guruvastigudodaraḥ /
AHS, Nidānasthāna, 8, 20.2 ānaddhodaratā chardiḥ karṇakṣveḍo 'ntrakūjanam //
AHS, Nidānasthāna, 8, 27.2 hṛdayaṃ manyate styānam udaraṃ stimitaṃ guru //
AHS, Nidānasthāna, 8, 30.2 vātavyādhyaśmarīkuṣṭhamehodarabhagandarāḥ /
AHS, Nidānasthāna, 9, 28.1 nābheradhastād udaraṃ mūtram āpūrayet tadā /
AHS, Nidānasthāna, 11, 60.1 sāṭopam atyugrarujam ādhmānam udare bhṛśam /
AHS, Nidānasthāna, 12, 1.3 rogāḥ sarve 'pi mande 'gnau sutarām udarāṇi tu /
AHS, Nidānasthāna, 12, 3.1 ādhmāpya kukṣim udaram aṣṭadhā tacca bhidyate /
AHS, Nidānasthāna, 12, 4.1 tenārtāḥ śuṣkatālvoṣṭhāḥ śūnapādakarodarāḥ /
AHS, Nidānasthāna, 12, 12.2 tatra vātodare śophaḥ pāṇipānmuṣkakukṣiṣu //
AHS, Nidānasthāna, 12, 13.1 kukṣipārśvodarakaṭīpṛṣṭharuk parvabhedanam /
AHS, Nidānasthāna, 12, 14.2 satodabhedam udaraṃ tanukṛṣṇasirātatam //
AHS, Nidānasthāna, 12, 16.1 pittodare jvaro mūrchā dāhas tṛṭ kaṭukāsyatā /
AHS, Nidānasthāna, 12, 16.2 bhramo 'tīsāraḥ pītatvaṃ tvagādāvudaraṃ harit //
AHS, Nidānasthāna, 12, 18.1 śleṣmodare 'ṅgasadanaṃ svāpaḥ śvayathugauravam /
AHS, Nidānasthāna, 12, 19.1 udaraṃ stimitaṃ ślakṣṇaṃ śuklarājītataṃ mahat /
AHS, Nidānasthāna, 12, 21.2 kuryus triliṅgam udaraṃ śīghrapākaṃ sudāruṇam //
AHS, Nidānasthāna, 12, 25.1 krameṇa vardhamānaśca kukṣāvudaram āvahet /
AHS, Nidānasthāna, 12, 31.1 malasaṅgo 'ruciśchardirudaraṃ mūḍhamārutam /
AHS, Nidānasthāna, 12, 38.1 vardhayetāṃ tad evāmbu tatsthānād udarāśritau /
AHS, Nidānasthāna, 12, 38.2 tataḥ syād udaraṃ tṛṣṇāgudasrutirujānvitam //
AHS, Nidānasthāna, 12, 42.2 gurūdaraṃ sthiraṃ vṛttam āhataṃ ca na śabdavat //
AHS, Nidānasthāna, 12, 44.2 vātapittakaphaplīhasaṃnipātodakodaram //
AHS, Nidānasthāna, 12, 46.1 janmanaivodaraṃ sarvaṃ prāyaḥ kṛcchratamaṃ matam /
AHS, Cikitsitasthāna, 5, 23.1 gulmajvarodaraplīhagrahaṇīpāṇḍupīnasān /
AHS, Cikitsitasthāna, 6, 35.1 hṛtpārśvayoniśūleṣu khāded gulmodareṣu ca /
AHS, Cikitsitasthāna, 8, 56.2 durnāmakuṣṭhaśvayathugulmamehodarakṛmīn //
AHS, Cikitsitasthāna, 8, 67.2 gudajagrahaṇīpāṇḍukuṣṭhodaragarajvarān //
AHS, Cikitsitasthāna, 8, 142.2 udāvartavibandhārśogulmapāṇḍūdarakṛmīn //
AHS, Cikitsitasthāna, 8, 144.5 śuktaṃ kṛtvānulomyaṃ prajayati gudajaplīhagulmodarāṇi //
AHS, Cikitsitasthāna, 8, 148.2 pāṇḍugarodaragulmaplīhānāhāśmakṛcchraghnam //
AHS, Cikitsitasthāna, 8, 154.2 jayati gudajakuṣṭhaplīhagulmodarāṇi prabalayati hutāśaṃ śaśvad abhyasyamānaḥ //
AHS, Cikitsitasthāna, 9, 69.2 pravāhite tena male praśāmyatyudarāmayaḥ //
AHS, Cikitsitasthāna, 9, 124.2 dīptāgnerlaghukoṣṭhasya śāntas tasyodarāmayaḥ //
AHS, Cikitsitasthāna, 12, 23.2 pāṇḍuvidradhigulmārśaḥśoṣaśophagarodaram //
AHS, Cikitsitasthāna, 13, 39.2 vidhyed adhastāt sevanyāḥ srāvayecca yathodaram //
AHS, Cikitsitasthāna, 13, 47.2 śophodarakhuḍaplīhaviḍvibandheṣu cottamam //
AHS, Cikitsitasthāna, 14, 12.2 vātagulmodarānāhapārśvahṛtkoṣṭhavedanāḥ //
AHS, Cikitsitasthāna, 14, 36.2 pītaḥ koṣṇajalena koṣṭhajarujo gulmodarādīn ayaṃ śārdūlaḥ prasabhaṃ pramathya harati vyādhīn mṛgaughān iva //
AHS, Cikitsitasthāna, 14, 58.1 gulmakuṣṭhodaravyaṅgaśophapāṇḍvāmayajvarān /
AHS, Cikitsitasthāna, 14, 96.2 gulmahṛdrogadurnāmaśophānāhagarodarān //
AHS, Cikitsitasthāna, 15, 1.4 sambhavatyudaraṃ tasmān nityam enaṃ virecayet //
AHS, Cikitsitasthāna, 15, 6.1 mastunaḥ sādhayitvaitat pibet sarvodarāpaham /
AHS, Cikitsitasthāna, 15, 12.2 hanti sarvodarāṇyetaccūrṇaṃ jātodakānyapi //
AHS, Cikitsitasthāna, 15, 24.1 peyo 'yaṃ sarvagulmeṣu plīhni sarvodareṣu ca /
AHS, Cikitsitasthāna, 15, 26.2 citrakaṃ ca pibeccūrṇaṃ sarpiṣodaragulmanut //
AHS, Cikitsitasthāna, 15, 30.2 udaraṃ garaṃ aṣṭhīlām ānāhaṃ gulmavidradhī //
AHS, Cikitsitasthāna, 15, 37.2 gulmānāṃ garadoṣāṇām udarāṇāṃ ca śāntaye //
AHS, Cikitsitasthāna, 15, 43.2 kalkaiḥ kolasamaiḥ pītvā pravṛddham udaraṃ jayet //
AHS, Cikitsitasthāna, 15, 48.2 sāśvakarṇaiḥ sagomūtraiḥ pradihyād udaraṃ bahiḥ //
AHS, Cikitsitasthāna, 15, 50.1 viriktamlānam udaraṃ sveditaṃ śālvaṇādibhiḥ /
AHS, Cikitsitasthāna, 15, 53.2 vātodare 'tha balinaṃ vidāryādiśṛtaṃ ghṛtam //
AHS, Cikitsitasthāna, 15, 65.2 krameṇa dhruvam ātiṣṭhan yattaḥ pittodaraṃ jayet //
AHS, Cikitsitasthāna, 15, 69.2 dadyād ariṣṭān kṣārāṃśca kaphastyānasthirodare //
AHS, Cikitsitasthāna, 15, 73.1 udaraṃ gulmam aṣṭhīlāṃ tūṇyau śophaṃ viṣūcikām /
AHS, Cikitsitasthāna, 15, 74.2 sakṣāratailapānaiśca durbalasya kaphodaram //
AHS, Cikitsitasthāna, 15, 75.2 kalkitairudaraṃ svedam abhīkṣṇaṃ cātra yojayet //
AHS, Cikitsitasthāna, 15, 76.1 saṃnipātodare kuryān nātikṣīṇabalānale /
AHS, Cikitsitasthāna, 15, 92.2 kāmalāplīhagulmārśaḥkṛmimehodarāpaham //
AHS, Cikitsitasthāna, 15, 101.1 chidrodaram ṛte svedācchleṣmodaravad ācaret /
AHS, Cikitsitasthāna, 15, 107.1 ityauṣadhair apraśame triṣu baddhodarādiṣu /
AHS, Cikitsitasthāna, 15, 108.2 pāṭayed udaraṃ muktvā vāmataścaturaṅgulāt //
AHS, Cikitsitasthāna, 15, 113.2 svinnasyoṣṇāmbunākakṣam udare paṭṭaveṣṭite //
AHS, Cikitsitasthāna, 15, 115.2 vraṇam abhyajya baddhvā ca veṣṭayed vāsasodaram //
AHS, Cikitsitasthāna, 15, 120.2 sarvam evodaraṃ prāyo doṣasaṃghātajaṃ yataḥ //
AHS, Cikitsitasthāna, 15, 127.2 yavānīsaindhavājājīmadhuvyoṣaiḥ kaphodare //
AHS, Cikitsitasthāna, 15, 128.1 tryūṣaṇakṣāralavaṇaiḥ saṃyutaṃ nicayodare /
AHS, Cikitsitasthāna, 15, 129.2 sakṛṣṇāmākṣikaṃ chidre vyoṣavat salilodare //
AHS, Cikitsitasthāna, 16, 28.1 hṛnmūtrapūtiśukrāgnidoṣaśoṣagarodaram /
AHS, Cikitsitasthāna, 17, 8.2 śvayathukṣavathūdarāgnisādairabhibhūto 'pi piban bhavatyarogaḥ //
AHS, Cikitsitasthāna, 17, 16.3 vaivarṇyamūtrānilaśukradoṣaśvāsāruciplīhagarodaraṃ ca //
AHS, Cikitsitasthāna, 17, 40.2 śvayathūdarakuṣṭhapāṇḍutākṛmimehordhvakaphānilāpaham //
AHS, Cikitsitasthāna, 19, 7.1 bhagandaram apasmāram udaraṃ pradaraṃ garam /
AHS, Cikitsitasthāna, 19, 32.1 kuṣṭhaśvitraśvāsakāsodarārśomehaplīhagranthirugjantugulmān /
AHS, Cikitsitasthāna, 20, 19.1 snigdhasvinne guḍakṣīramatsyādyaiḥ kṛmiṇodare /
AHS, Cikitsitasthāna, 21, 33.2 duṣṭān vātān ekasarvāṅgasaṃsthān yonivyāpadgulmavardhmodaraṃ ca //
AHS, Kalpasiddhisthāna, 1, 31.2 viṣagulmodaragranthigaṇḍeṣu ślīpadeṣu ca //
AHS, Kalpasiddhisthāna, 1, 35.1 kāsagulmodaragare vāte śleṣmāśayasthite /
AHS, Kalpasiddhisthāna, 2, 20.1 kuṣṭhārśaḥkāmalāgulmamehodarabhagandarān /
AHS, Kalpasiddhisthāna, 2, 50.1 śleṣmāmayodaragaraśvayathvādiṣu kalpayet /
AHS, Kalpasiddhisthāna, 5, 13.2 pṛṣṭhapārśvodaraṃ mṛjyāt karairuṣṇairadhomukham //
AHS, Utt., 3, 26.2 sirābhirasitābhābhirācitodaratā jvaraḥ //
AHS, Utt., 3, 30.1 nānāvarṇapurīṣatvam udare granthayaḥ sirāḥ //
AHS, Utt., 3, 31.2 udare granthayo vṛttā yasya nānāvidhaṃ śakṛt //
AHS, Utt., 13, 20.2 yuktān pratyekam ekāṃśairandhamūṣodarasthitān //
AHS, Utt., 26, 50.2 udarān medaso vartiṃ nirgatāṃ bhasmanā mṛdā //
AHS, Utt., 29, 14.2 marmakaṇṭhodarasthāśca mahat tu granthito 'rbudam //
AHS, Utt., 35, 7.1 śophapāṇḍūdaronmādadurnāmādīn karoti vā /
AHS, Utt., 35, 35.1 mūrchan vaman gadgadavāg vimuhyan bhavecca dūṣyodaraliṅgajuṣṭaḥ /
AHS, Utt., 35, 51.2 mahodarayakṛtplīhī dīnavāg durbalo 'lasaḥ //
AHS, Utt., 37, 9.1 romaśā bahuparvāṇo lohitāḥ pāṇḍurodarāḥ /
AHS, Utt., 37, 9.2 dhūmrodarāstriparvāṇo madhyāstu kapilāruṇāḥ //
AHS, Utt., 37, 10.2 agnyābhā dvyekaparvāṇo raktāsitasitodarāḥ //
AHS, Utt., 39, 53.1 viśeṣataḥ kuṣṭhakilāsagulmaviṣajvaronmādagarodarāṇi /
AHS, Utt., 40, 53.1 navanītakhaṇḍamarditam auṣṭraṃ mūtraṃ payaśca hantyudaram /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 39.2 śvāsakāsaprasekārśaḥplīhānāhagarodaram //
ASaṃ, 1, 22, 12.15 arśāṃsi gulmodarātisāragrahaṇīnām /
Bodhicaryāvatāra
BoCA, 9, 79.2 nodaraṃ nāpyayaṃ pṛṣṭhaṃ noro bāhū na cāpi saḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 42.1 nyastaṃ ca rājaputreṇa rājarājakarodare /
BKŚS, 5, 186.2 sṛṣṭaḥ piṣṭamayo viṣṇur meṣāmiṣabhṛtodaraḥ //
BKŚS, 14, 44.2 bhrātaras tu dviṣanty eva bhrātṝn ekodarān api //
BKŚS, 16, 39.1 kṣaṇena ca parāvṛtya śvasitaspanditodaraḥ /
BKŚS, 17, 131.1 udaraṃ dṛṣṭam etasyā lūtātantunirantaram /
BKŚS, 18, 68.2 sthūlodaravalīlekhāṃ śuddhasūkṣmāmbarāvṛtām //
BKŚS, 18, 518.2 ājyāhutistimitanīrasadāruyonikuṇḍodarāhitam ivāhavanīyam agnim //
BKŚS, 19, 118.2 raktākṣaṃ śātakaumbhābhaṃ samadaṃ medurodaram //
BKŚS, 20, 186.2 bandhūkataralaṃ hāram utpalaiś churitodaram //
BKŚS, 20, 338.2 viṣatoyalaveneva dugdhakuṇḍam urūdaram //
BKŚS, 22, 104.2 pāṇibhyām udaraṃ dhṛtvā mumoha ca papāta ca //
BKŚS, 22, 111.2 hṛdayodarasaṃdhiś ca jāmātuḥ spanditaḥ śanaiḥ //
BKŚS, 26, 9.2 taḍidguṇa ivāmbhodaṃ prāviśan mandirodaram //
BKŚS, 27, 102.1 asau ca dārakaḥ kuṇṭhaḥ khañjaḥ kubjaḥ pṛthūdaraḥ /
Daśakumāracarita
DKCar, 1, 1, 37.2 kiṃca daivajñakathito mathitoddhatārātiḥ sārvabhaumo 'bhirāmo bhavitā sukumāraḥ kumārastvadudare vasati /
DKCar, 2, 3, 112.1 punar udīcā pāṭalipathena sparśalabhyaviśālasaudhakuḍyodareṇa śarakṣepamiva gatvā punaḥ prācā piṇḍībhāṇḍīraṣaṇḍamaṇḍitobhayapārśvena saikatapathena kiṃcid uttaram atikramya punaravācīṃ cūtavīthīmagāhiṣi //
DKCar, 2, 3, 113.1 tataśca gahanataram udaropacitaratnavedikaṃ mādhavīlatāmaṇḍapam īṣadvivṛtasamudgakonmiṣitabhāsā dīpavartyā nyarūpayam //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
Divyāvadāna
Divyāv, 1, 151.0 yāvat pañcamātraiḥ pretasahasrairdagdhasthūṇāsadṛśairasthiyantravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṃnibhaiḥ sūcīchidropamamukhairanuparivāritaḥ śroṇaḥ koṭikarṇaḥ //
Divyāv, 1, 171.0 anekaiḥ pretasahasrairdagdhasthūṇākṛtibhirasthiyantravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṃnibhaiḥ sūcīchidropamamukhairanuparivāritaḥ //
Divyāv, 2, 399.2 dīnā durdinacāriṇaśca kṛpaṇā matsyā grasantyāyasam asyārthe udarasya pāpakalile dūrādihābhyāgataḥ iti //
Divyāv, 18, 43.1 tenaivodakaskandhenākṣiptā matsyakacchapavallabhakaśuśumāramakarādyā matsyajātayo mukhadvāreṇodare patanti //
Divyāv, 18, 115.1 kimetadbhavantaḥ syād asyāḥ sattvamudare utpannam yasyotpādānnaiva tṛptimupayāti yataḥ sa brāhmaṇo naimittakānāṃ darśayitvā saṃśayanirṇayanārthaṃ vaidyādīn bhūtatantravidaśca paśyantu bhavanta iyaṃ brāhmaṇī kiṃ mahatā rogeṇābhibhūtā syādatha bhūtagrahāviṣṭā syādanyadvā syādrūpaṃ maraṇaliṅgamanenopakrameṇa pratyupasthitā syāt //
Harṣacarita
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Kirātārjunīya
Kir, 8, 17.2 balivyapāyasphuṭaromarājinā nirāyatatvād udareṇa tāmyatā //
Kir, 8, 24.2 dadhanti madhyeṣu valīvibhaṅgiṣu stanātibhārād udarāṇi namratām //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 219.1 aho viśālaṃ bhūpāla bhuvanatritayodaram /
Kūrmapurāṇa
KūPur, 1, 7, 52.2 mukhato 'jān sasarjānyān udarād gāśca nirmame //
KūPur, 1, 9, 22.2 udare tasya devasya dṛṣṭvā vismayamāgataḥ //
KūPur, 1, 9, 24.1 bhavānapyevamevādya śāśvataṃ hi mamodaram /
KūPur, 1, 9, 25.2 śrīpaterudaraṃ bhūyaḥ praviveśa kuśadhvajaḥ //
KūPur, 1, 10, 57.2 ākāśamudaraṃ tasmai virāje praṇamāmyaham //
KūPur, 1, 16, 28.1 samāviṣṭe hṛṣīkeśe devamāturathodaram /
KūPur, 2, 16, 59.2 na śiśnodaracāpalyaṃ na ca śravaṇayoḥ kvacit //
KūPur, 2, 17, 3.2 yasyānnenodarasthena mṛtastadyonimāpnuyāt //
KūPur, 2, 33, 35.1 surābhāṇḍodare vāri pītvā cāndrāyaṇaṃ caret /
Liṅgapurāṇa
LiPur, 1, 8, 83.2 darpaṇodarasaṃkāśe kṛṣṇāgarusudhūpite //
LiPur, 1, 17, 79.1 pakāramudaraṃ tasya phakāraḥ pārśvamucyate /
LiPur, 1, 20, 22.1 brahmaṇastūdare dṛṣṭvā sarvānviṣṇurmahābhujaḥ /
LiPur, 1, 20, 25.2 nāhamantaṃ prapaśyāmi udarasya tavānagha //
LiPur, 1, 20, 26.2 bhagavānevamevāhaṃ śāśvataṃ hi mamodaram //
LiPur, 1, 20, 28.1 śrīpaterudaraṃ bhūyaḥ praviveśa pitāmahaḥ /
LiPur, 1, 20, 43.2 yo 'sau tavodaraṃ pūrvaṃ praviṣṭo 'haṃ tvadicchayā //
LiPur, 1, 20, 44.1 yathā mamodare lokāḥ sarve dṛṣṭāstvayā prabho /
LiPur, 1, 20, 44.2 tathaiva dṛṣṭāḥ kārtsnyena mayā lokāstavodare //
LiPur, 1, 21, 68.2 valgate krīḍate caiva lambodaraśarīriṇe //
LiPur, 1, 21, 73.1 sarveṣāṃ siddhiyogānāmadhiṣṭhānaṃ tavodaram /
LiPur, 1, 64, 24.2 adṛśyantyā mahātejāḥ pasparśodaramādarāt //
LiPur, 1, 64, 29.1 svodaraṃ duḥkhitā bhūmau lalāpa ca papāta ca /
LiPur, 1, 69, 21.1 sā māturudarasthā vai bahūnvarṣagaṇānkila /
LiPur, 1, 70, 238.2 gāścaivāthodarādbrahmā pārśvābhyāṃ ca vinirmame //
LiPur, 1, 71, 123.1 nūpuraiśchannavāraiś ca tathā hy udarabandhanaiḥ /
LiPur, 1, 82, 32.2 saptārṇavāṅkuśaścaiva sarvatīrthodaraḥ śivaḥ //
LiPur, 1, 96, 56.1 dhvāntodare śaśāṅkasya janitvā parameśvaraḥ /
LiPur, 2, 5, 100.1 vibhaktatrivalīvyaktaṃ nābhivyaktaśubhodaram /
LiPur, 2, 10, 26.2 udarasthaḥ sadā vahnirviśveśvaraniyogataḥ //
LiPur, 2, 18, 48.2 śiraḥ pāṇistathā pārśvaṃ pṛṣṭhodaramanantaram //
LiPur, 2, 27, 41.2 dvādaśāṅgulavistāramudare samudāhṛtam //
LiPur, 2, 28, 48.2 vedimadhye prakartavyaṃ darpaṇodarasannibham //
Matsyapurāṇa
MPur, 1, 18.2 rakṣaṇāyākarodyatnaṃ sa tasminkarakodare //
MPur, 7, 17.1 svacchodarāyetyudaramanaṅgāyetyuro hareḥ /
MPur, 7, 17.1 svacchodarāyetyudaramanaṅgāyetyuro hareḥ /
MPur, 7, 57.1 cicheda vṛtrahantā vai punastadudare sthitaḥ /
MPur, 7, 61.1 eko 'pyanekatāmāpa yasmādudarago'pyalam /
MPur, 23, 7.2 garbho bhūtvodare tāsāmāsthito 'bdaśatatrayam //
MPur, 24, 2.1 tārodarādviniṣkrāntaḥ kumāraścandrasaṃnibhaḥ /
MPur, 24, 9.2 ilodare ca dharmiṣṭhaṃ budhaḥ putramajījanat //
MPur, 25, 49.2 tamabravītkena cehopanīto mamodare tiṣṭhasi brūhi vatsa //
MPur, 25, 55.1 nivartetpunarjīvankaścidanyo mamodarāt /
MPur, 25, 56.1 putro bhūtvā niṣkramasvodarānme bhittvā kukṣiṃ jīvaya māṃ ca tāta /
MPur, 29, 4.1 phalatyevaṃ dhruvaṃ pāpaṃ gurubhuktamivodare /
MPur, 57, 8.2 ūrudvayaṃ cāpi jalodarāya sampūjayenmeḍhramanantabāhave //
MPur, 57, 9.2 tathodaraṃ cāpyamṛtodarāya nābhiḥ śaśāṅkāya namo'bhipūjyā //
MPur, 57, 9.2 tathodaraṃ cāpyamṛtodarāya nābhiḥ śaśāṅkāya namo'bhipūjyā //
MPur, 60, 21.1 maṅgalāyai namastubhyamudaraṃ cābhipūjayet /
MPur, 61, 47.2 utkṣipya lambodaradīrghabāhum ananyacetā yamadiṅmukhaḥ san //
MPur, 63, 5.1 madālasāyai tu kaṭimamalāyai tathodaram /
MPur, 63, 9.2 hṛdayaṃ manmathādhiṣṇyai pāṭalāyai tathodaram //
MPur, 69, 24.1 dāmodarāyetyudaraṃ meḍhraṃ pañcaśarāya vai /
MPur, 70, 36.1 nābhiṃ saukhyasamudrāya vāmāya ca tathodaram /
MPur, 81, 7.2 dāmodarāyetyudaraṃ pārśve ca vipulāya vai //
MPur, 95, 11.2 stanau tatpuruṣāyeti tatheśānāya codaram //
MPur, 99, 7.2 dāmodarāyetyudaraṃ vāsudevāya ca stanau //
MPur, 147, 20.2 pūrṇaṃ varṣasahasraṃ ca dadhārodara eva hi //
MPur, 154, 127.1 na lakṣayāmaḥ śailendra śiṣyate kandarodarāt /
MPur, 154, 447.2 tato vilokitātmānaṃ mahāmbudhijalodare //
MPur, 154, 522.2 prādurbhavanmahāśabdastadgṛhodaragocaraḥ //
MPur, 154, 530.2 yāvantaste kṛśā dīrghā hrasvāḥ sthūlā mahodarāḥ //
MPur, 154, 533.2 gokarṇā gajakarṇāśca bahuvaktrekṣaṇodarāḥ //
MPur, 163, 11.2 meghodaradarīṣveva candrasūryagrahā iva //
MPur, 167, 9.1 udarātpratihartāraṃ potāraṃ caiva pārthiva /
Nāradasmṛti
NāSmṛ, 2, 19, 44.1 upastham udaraṃ jihvā hastau pādau ca pañcamam /
Nāṭyaśāstra
NāṭŚ, 4, 59.1 uraḥpṛṣṭhodaropetaṃ vakṣyamāṇaṃ nibodhata /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 12, 1.2 cārthe dvaṃdvasamāsaḥ atra mūtraṃ nāma yad etad udaraparyuṣitaṃ niḥsarati bahiḥ sravati tan mūtram //
PABh zu PāśupSūtra, 2, 27, 4.2 apāṇipādodarapārśvajihvaḥ atīndriyo vyāpisvabhāvasiddhaḥ /
PABh zu PāśupSūtra, 5, 39, 25.0 tatra garbhe tāvad yadāyaṃ puruṣo māturudare nyastagātraḥ khaṇḍaśakaṭastha iva pumān niyamaśramam anubhavamāno 'vakāśarahitaḥ ākuñcanaprasāraṇādiṣv aparyāptāvakāśaḥ sarvakriyāsu niruddha ityevam advārake andhatamasi mūḍho bandhanastha iva pumān avaśyaṃ samanubhavati //
Saṃvitsiddhi
SaṃSi, 1, 27.3 yatrānyan na vijānāti sa bhūmodaram antaram /
Suśrutasaṃhitā
Su, Sū., 5, 16.1 mūḍhagarbhodarārśo'śmarībhagaṃdaramukharogeṣv abhuktavataḥ karma kurvīta //
Su, Sū., 15, 9.1 rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ saṃdhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke cālparaktaśukradarśanam //
Su, Sū., 15, 14.1 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca //
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 18, 18.1 tatra kośam aṅguṣṭhāṅguliparvasu vidadhyāt dāma saṃbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikam anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte 'ṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayor yamakaṃ hanuśaṅkhagaṇḍeṣu khaṭvām apāṅgayoścīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīmiti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt //
Su, Sū., 18, 24.1 tatra sphikkukṣikakṣāvaṅkṣaṇoruśiraḥsu gāḍhaḥ śākhāvadanakarṇakaṇṭhameḍhramuṣkapṛṣṭhapārśvodaroraḥsu samaḥ akṣṇoḥ sandhiṣu ca śithila iti //
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 23, 5.1 sphikpāyuprajananalalāṭagaṇḍauṣṭhapṛṣṭhakarṇaphalakośodarajatrumukhābhyantarasaṃsthāḥ sukharopaṇīyā vraṇāḥ //
Su, Sū., 25, 24.1 dhanurvakrā hitā marmaphalakośodaropari /
Su, Sū., 27, 20.1 udakapūrṇodaram avākśirasam avapīḍayed dhunīyād vāmayedvā bhasmarāśau vā nikhaned ā mukhāt //
Su, Sū., 29, 42.2 vidradhyudaragulmeṣu bhedaśabdastathaiva ca //
Su, Sū., 33, 4.2 aśmarī mūḍhagarbhaś ca tathaivodaramaṣṭamam //
Su, Sū., 33, 14.2 viriktaṃ pūryamāṇaṃ ca varjayedudarārditam //
Su, Sū., 35, 24.3 tatra yo yathākālam upayuktamannaṃ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kadācid ādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtam apyupayuktam annamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtam apyupayuktam annam āśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasaṃtāpāñjanayati yastvalpam apyupayuktam udaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ //
Su, Sū., 38, 30.2 ānāhodaraviḍbhedī tathodāvartanāśanaḥ //
Su, Sū., 42, 10.6 kaṣāyaḥ saṃgrāhako ropaṇaḥ stambhanaḥ śodhano lekhanaḥ śoṣaṇaḥ pīḍanaḥ kledopaśoṣaṇaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno hṛtpīḍāsyaśoṣodarādhmānavākyagrahamanyāstambhagātrasphuraṇacumucumāyanākuñcanākṣepaṇaprabhṛtīñ janayati //
Su, Sū., 45, 16.1 śvāsakāsapratiśyāyaśūlagulmodarāṇi ca /
Su, Sū., 45, 21.2 tatra sahyaprabhavāḥ kuṣṭhaṃ janayanti vindhyaprabhavāḥ kuṣṭhaṃ pāṇḍurogaṃ ca malayaprabhavāḥ kṛmīn mahendraprabhavāḥ ślīpadodarāṇi himavatprabhavā hṛdrogaśvayathuśirorogaślīpadagalagaṇḍān prācyāvantyā aparāvantyāścārśāṃsyupajanayanti pāriyātraprabhavāḥ pathyā balārogyakarya iti //
Su, Sū., 45, 46.1 mande 'gnāvudare kuṣṭhe jvare netrāmaye tathā /
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 45, 71.1 vātamarśāṃsi kuṣṭhāni kṛmīn hantyudarāṇi ca /
Su, Sū., 45, 107.1 sarpiḥ purāṇaṃ saraṃ kaṭuvipākaṃ tridoṣāpahaṃ mūrcchāmadonmādodarajvaragaraśoṣāpasmārayoniśrotrākṣiśiraḥśūlaghnaṃ dīpanaṃ bastinasyākṣipūraṇeṣūpadiśyate //
Su, Sū., 45, 185.1 karśanaḥ śītarasikaḥ śvayathūdaranāśanaḥ /
Su, Sū., 45, 196.1 śūlādhmānodaraplīhajvarājīrṇārśasāṃ hitaḥ /
Su, Sū., 45, 217.1 atha mūtrāṇi gomahiṣājāvigajahayakharoṣṭrāṇāṃ tīkṣṇānyuṣṇāni kaṭūni tiktāni lavaṇānurasāni laghūni śodhanāni kaphavātakṛmimedoviṣagulmārśaudarakuṣṭhaśophārocakapāṇḍurogaharāṇi hṛdyāni dīpanāni ca sāmānyataḥ //
Su, Sū., 45, 222.1 durnāmodaraśūleṣu kuṣṭhamehāviśuddhiṣu /
Su, Sū., 45, 228.1 śophakuṣṭhodaronmādamārutakrimināśanam /
Su, Sū., 46, 239.2 varṣābhūḥ kaphavātaghnī hitā śophodarārśasām //
Su, Nid., 1, 88.1 āṭopamatyugrarujam ādhmātamudaraṃ bhṛśam /
Su, Nid., 7, 1.1 athāta udarāṇāṃ nidānaṃ vyākhyāsyāmaḥ //
Su, Nid., 7, 6.1 gulmākṛtivyañjitalakṣaṇāni kurvanti ghorāṇyudarāṇi doṣāḥ /
Su, Nid., 7, 8.2 saṃgṛhya pārśvodarapṛṣṭhanābhīryadvardhate kṛṣṇasirāvanaddham //
Su, Nid., 7, 10.1 pītākṣiviṇmūtranakhānanasya pittodaraṃ tattvacirābhivṛddhi /
Su, Nid., 7, 11.1 snigdhaṃ mahacchophayutaṃ sasādaṃ kaphodaraṃ tattu cirābhivṛddhi /
Su, Nid., 7, 18.2 hṛnnābhimadhye parivṛddhimeti taccodaraṃ viṭsamagandhikaṃ ca //
Su, Nid., 7, 19.1 pracchardayan baddhagudī vibhāvyaḥ tataḥ parisrāvyudaraṃ nibodha /
Su, Nid., 7, 20.2 nābher adhaścodarameti vṛddhiṃ nistudyate 'tīva vidahyate ca //
Su, Nid., 7, 21.1 etat parisrāvyudaraṃ pradiṣṭaṃ dakodaraṃ kīrtayato nibodha /
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 4, 4.3 yadetat pramāṇaṃ nirdiṣṭaṃ tanmāṃsaleṣvavakāśeṣu na lalāṭe sūkṣmāṅgulyādiṣu yato vakṣyatyudareṣu vrīhimukhenāṅguṣṭhodarapramāṇam avagāḍhaṃ vidhyediti //
Su, Śār., 4, 4.3 yadetat pramāṇaṃ nirdiṣṭaṃ tanmāṃsaleṣvavakāśeṣu na lalāṭe sūkṣmāṅgulyādiṣu yato vakṣyatyudareṣu vrīhimukhenāṅguṣṭhodarapramāṇam avagāḍhaṃ vidhyediti //
Su, Śār., 4, 12.1 tṛtīyā medodharā nāma medo hi sarvabhūtānām udarastham aṇvasthiṣu ca mahatsu ca majjā bhavati //
Su, Śār., 4, 27.2 udare pacyamānānām ādhmānād rukmasāravat //
Su, Śār., 5, 4.1 ataḥ paraṃ pratyaṅgāni vakṣyante mastakodarapṛṣṭhanābhilalāṭanāsācibukavastigrīvā ity etā ekaikāḥ karṇanetrabhrūśaṅkhāṃsagaṇḍakakṣastanavṛṣaṇapārśvasphigjānubāhūruprabhṛtayo dve dve viṃśatiraṅgulayaḥ srotāṃsi vakṣyamāṇāni eṣa pratyaṅgavibhāga uktaḥ //
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 6, 5.1 teṣāmekādaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau udarorasor dvādaśa caturdaśa pṛṣṭhe grīvāṃ pratyūrdhvaṃ saptatriṃśat //
Su, Śār., 6, 6.2 udarorasostu gudabastinābhihṛdayastanamūlastanarohitāpalāpānyapastambhau ceti /
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 7, 7.2 viśeṣatastu koṣṭhe catustriṃśat tāsāṃ gudameḍhrāśritāḥ śroṇyāmaṣṭau dve dve pārśvayoḥ ṣaṭ pṛṣṭhe tāvatya eva codare daśa vakṣasi /
Su, Śār., 7, 22.2 dvātriṃśacchroṇyāṃ tāsām aṣṭāvaśastrakṛtyāḥ dve dve viṭapayoḥ kaṭīkataruṇayośca aṣṭāvaṣṭāvekaikasmin pārśve tāsāmekaikāmūrdhvagāṃ pariharet pārśvasandhigate ca dve catasro viṃśatiś ca pṛṣṭhe pṛṣṭhavaṃśamubhayatas tāsāmūrdhvagāminyau dve dve pariharedbṛhatīsire tāvatya evodare tāsāṃ meḍhropari romarājīmubhayato dve dve pariharet catvāriṃśadvakṣasi tāsāṃ caturdaśāśastrakṛtyā hṛdaye dve dve dve stanamūle stanarohitāpalāpastambheṣūbhayato 'ṣṭau evaṃ dvātriṃśadaśastrakṛtyāḥ pṛṣṭhodaroraḥsu bhavanti /
Su, Śār., 7, 22.2 dvātriṃśacchroṇyāṃ tāsām aṣṭāvaśastrakṛtyāḥ dve dve viṭapayoḥ kaṭīkataruṇayośca aṣṭāvaṣṭāvekaikasmin pārśve tāsāmekaikāmūrdhvagāṃ pariharet pārśvasandhigate ca dve catasro viṃśatiś ca pṛṣṭhe pṛṣṭhavaṃśamubhayatas tāsāmūrdhvagāminyau dve dve pariharedbṛhatīsire tāvatya evodare tāsāṃ meḍhropari romarājīmubhayato dve dve pariharet catvāriṃśadvakṣasi tāsāṃ caturdaśāśastrakṛtyā hṛdaye dve dve dve stanamūle stanarohitāpalāpastambheṣūbhayato 'ṣṭau evaṃ dvātriṃśadaśastrakṛtyāḥ pṛṣṭhodaroraḥsu bhavanti /
Su, Śār., 8, 8.6 udarorasoḥ prasāritoraskasyonnāmitaśiraskasya visphūrjitadehasya /
Su, Śār., 9, 5.3 etābhir ūrdhvaṃ nābher udarapārśvapṛṣṭhoraḥskandhagrīvābāhavo dhāryante yāpyante ca //
Su, Śār., 10, 22.1 prajātāyāśca nāryā rūkṣaśarīrāyāstīkṣṇair aviśodhitaṃ raktaṃ vāyunā taddeśagatenātisaṃruddhaṃ nābheradhaḥ pārśvayor bastau vastiśirasi vā granthiṃ karoti tataśca nābhibastyudaraśūlāni bhavanti sūcībhiriva nistudyate bhidyate dīryata iva ca pakvāśayaḥ samantādādhmānamudare mūtrasaṅgaśca bhavatīti makkallalakṣaṇam /
Su, Śār., 10, 22.1 prajātāyāśca nāryā rūkṣaśarīrāyāstīkṣṇair aviśodhitaṃ raktaṃ vāyunā taddeśagatenātisaṃruddhaṃ nābheradhaḥ pārśvayor bastau vastiśirasi vā granthiṃ karoti tataśca nābhibastyudaraśūlāni bhavanti sūcībhiriva nistudyate bhidyate dīryata iva ca pakvāśayaḥ samantādādhmānamudare mūtrasaṅgaśca bhavatīti makkallalakṣaṇam /
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Śār., 10, 57.4 śukraśoṇitaṃ vāyunābhiprapannam avakrāntajīvam ādhmāpayatyudaraṃ taṃ kadācid yadṛcchayopaśāntaṃ naigameṣāpahṛtamiti bhāṣante tam eva kadācit pralīyamānaṃ nāgodaramityāhuḥ tatrāpi līnavat pratīkāraḥ //
Su, Cik., 2, 45.2 udarānmedaso vartirnirgatā yasya dehinaḥ //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 28.1 hiṅgutrikaṭuvacājamodādhānyājagandhādāḍimatintiḍīkapāṭhācitrakayavakṣārasaindhavaviḍasauvarcalasvarjikāpippalīmūlāmlavetasaśaṭīpuṣkaramūlahapuṣācavyājājīpathyāś cūrṇayitvā mātuluṅgāmlena bahuśaḥ paribhāvyākṣamātrā guṭikāḥ kārayet tataḥ prātarekaikāṃ vātavikārī bhakṣayet eṣa yogaḥ kāsaśvāsagulmodarārocakahṛdrogādhmānapārśvodarabastiśūlānāhamūtrakṛcchraplīhārśastūnīpratūnīr apahanti //
Su, Cik., 5, 28.1 hiṅgutrikaṭuvacājamodādhānyājagandhādāḍimatintiḍīkapāṭhācitrakayavakṣārasaindhavaviḍasauvarcalasvarjikāpippalīmūlāmlavetasaśaṭīpuṣkaramūlahapuṣācavyājājīpathyāś cūrṇayitvā mātuluṅgāmlena bahuśaḥ paribhāvyākṣamātrā guṭikāḥ kārayet tataḥ prātarekaikāṃ vātavikārī bhakṣayet eṣa yogaḥ kāsaśvāsagulmodarārocakahṛdrogādhmānapārśvodarabastiśūlānāhamūtrakṛcchraplīhārśastūnīpratūnīr apahanti //
Su, Cik., 5, 44.1 gulmaṃ mehamudāvartamudaraṃ sabhagandaram /
Su, Cik., 6, 11.1 ata ūrdhvaṃ yantrapramāṇam upadekṣyāmaḥ tatra yantraṃ lauhaṃ dāntaṃ śārṅgaṃ vārkṣaṃ vā gostanākāraṃ caturaṅgulāyataṃ pañcāṅgulapariṇāhaṃ puṃsāṃ ṣaḍaṅgulapariṇāhaṃ nārīṇāṃ talāyataṃ tad dvicchidraṃ darśanārtham ekacchidraṃ tu karmaṇi ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati chidrapramāṇaṃ tu tryaṅgulāyatam aṅguṣṭhodarapariṇāhaṃ yadaṅgulamavaśiṣṭaṃ tasyārdhāṅgulād adhastād ardhāṅgulocchritoparivṛttakarṇikam eṣa yantrākṛtisamāsaḥ //
Su, Cik., 14, 1.1 athāta udarāṇāṃ cikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 14, 3.1 aṣṭāvudarāṇi pūrvamuddiṣṭāni /
Su, Cik., 14, 5.1 tatra vātodariṇaṃ vidārigandhādisiddhena sarpiṣā snehayitvā tilvakavipakvenānulomya citrāphalatailapragāḍhena vidārigandhādikaṣāyeṇāsthāpayed anuvāsayecca sālvaṇena copanāhayedudaraṃ bhojayeccainaṃ vidārigandhādisiddhena kṣīreṇa jāṅgalarasena ca svedayeccābhīkṣṇam //
Su, Cik., 14, 6.1 pittodariṇaṃ tu madhuragaṇavipakvena sarpiṣā snehayitvā śyāmātriphalātrivṛdvipakvenānulomya śarkarāmadhughṛtapragāḍhena nyagrodhādikaṣāyeṇāsthāpayedanuvāsayecca pāyasenopanāhayedudaraṃ bhojayeccainaṃ vidārigandhādisiddhena payasā //
Su, Cik., 14, 7.1 śleṣmodariṇaṃ tu pippalyādikaṣāyasiddhena sarpiṣopasnehya snuhīkṣīravipakvenānulomya trikaṭukamūtrakṣāratailapragāḍhena muṣkakādikaṣāyeṇāsthāpayedanuvāsayecca śaṇātasīdhātakīkiṇvasarṣapamūlakabījakalkaiścopanāhayedudaraṃ bhojayeccainaṃ trikaṭukapragāḍhena kulatthayūṣeṇa pāyasena vā svedayeccābhīkṣṇam //
Su, Cik., 14, 9.3 sarvodareṣu śaṃsanti bahuśastvanulomanam //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 14.1 pippalīpippalīmūlacavyacitrakaśṛṅgaverayavakṣārasaindhavānāṃ pālikā bhāgāḥ ghṛtaprasthaṃ tattulyaṃ ca kṣīraṃ tadaikadhyaṃ vipācayet etat ṣaṭpalakaṃ nāma sarpiḥ plīhāgnisaṅgagulmodarodāvartaśvayathupāṇḍurogakāsaśvāsapratiśyāyordhvavātaviṣamajvarān apahanti /
Su, Cik., 14, 17.1 baddhagude parisrāviṇi ca snigdhasvinnasyābhyaktasyādho nābher vāmataścaturaṅgulam apahāya romarājyā udaraṃ pāṭayitvā caturaṅgulapramāṇamantrāṇi niṣkṛṣya nirīkṣya baddhagudasyāntrapratirodhakaramaśmānaṃ vālaṃ vāpohya malajātaṃ vā tato madhusarpirbhyāmabhyajyāntrāṇi yathāsthānaṃ sthāpayitvā bāhyaṃ vraṇamudarasya sīvyet /
Su, Cik., 14, 17.1 baddhagude parisrāviṇi ca snigdhasvinnasyābhyaktasyādho nābher vāmataścaturaṅgulam apahāya romarājyā udaraṃ pāṭayitvā caturaṅgulapramāṇamantrāṇi niṣkṛṣya nirīkṣya baddhagudasyāntrapratirodhakaramaśmānaṃ vālaṃ vāpohya malajātaṃ vā tato madhusarpirbhyāmabhyajyāntrāṇi yathāsthānaṃ sthāpayitvā bāhyaṃ vraṇamudarasya sīvyet /
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 15, 12.1 tataḥ striyamāśvāsya maṇḍalāgreṇāṅgulīśastreṇa vā śiro vidārya śiraḥkapālānyāhṛtya śaṅkunā gṛhītvorasi kakṣāyāṃ vāpaharet abhinnaśirasamakṣikūṭe gaṇḍe vā aṃsasaṃsaktasyāṃsadeśe bāhū chittvā dṛtimivātataṃ vātapūrṇodaraṃ vā vidārya nirasyāntrāṇi śithilībhūtamāharet jaghanasaktasya vā jaghanakapālānīti //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 32, 25.1 pāṇḍurmehī pittaraktī kṣayārtaḥ kṣāmo 'jīrṇī codarārto viṣārtaḥ /
Su, Cik., 33, 14.1 na vāmayet taimirikordhvavātagulmodaraplīhakṛmiśramārtān /
Su, Cik., 34, 10.4 nātipravartamāne tiṣṭhati vā duṣṭasaṃśodhane tatsaṃtejanārtham uṣṇodakaṃ pāyayet pāṇitāpaiśca pārśvodaram upasvedayet tataḥ pravartante doṣāḥ /
Su, Cik., 34, 17.1 krūrakoṣṭhasyātiprabhūtadoṣasya mṛdvauṣadhamavacāritaṃ samutkliśya doṣānna niḥśeṣān apaharati tataste doṣāḥ parisrāvamāpādayanti tatra daurbalyodaraviṣṭambhārucigātrasadanāni bhavanti savedanau cāsya pittaśleṣmāṇau parisravatas taṃ parisrāvamityācakṣate tamajakarṇadhavatiniśapalāśabalākaṣāyair madhusaṃyuktair āsthāpayet upaśāntadoṣaṃ snigdhaṃ ca bhūyaḥ saṃśodhayet //
Su, Cik., 35, 5.1 tathā jvarātīsāratimirapratiśyāyaśirorogādhimanthārditākṣepakapakṣāghātaikāṅgasarvāṅgarogādhmānodarayoniśūlaśarkarāśūlavṛddhyupadaṃśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣodāvartaśukrārtavastanyanāśahṛddhanumanyāgrahaśarkarāśmarīmūḍhagarbhaprabhṛtiṣu cātyartham upayujyate //
Su, Cik., 35, 9.1 pañcaviṃśaterūrdhvaṃ dvādaśāṅgulaṃ mūle 'ṅguṣṭhodaraparīṇāham agre kaniṣṭhikodaraparīṇāham agre tryaṅgulasaṃniviṣṭakarṇikaṃ gṛdhrapakṣanāḍīṃtulyapraveśaṃ kolāsthimātrachidraṃ klinnakalāyamātrachidram ityeke sarvāṇi mūle bastinibandhanārthaṃ dvikarṇikāni /
Su, Cik., 35, 9.1 pañcaviṃśaterūrdhvaṃ dvādaśāṅgulaṃ mūle 'ṅguṣṭhodaraparīṇāham agre kaniṣṭhikodaraparīṇāham agre tryaṅgulasaṃniviṣṭakarṇikaṃ gṛdhrapakṣanāḍīṃtulyapraveśaṃ kolāsthimātrachidraṃ klinnakalāyamātrachidram ityeke sarvāṇi mūle bastinibandhanārthaṃ dvikarṇikāni /
Su, Cik., 35, 21.1 tatronmādabhayaśokapipāsārocakājīrṇārśaḥpāṇḍurogabhramamadamūrcchācchardikuṣṭhamehodarasthaulyaśvāsakāsakaṇṭhaśoṣaśophopasṛṣṭakṣatakṣīṇacatustrimāsagarbhiṇīdurbalāgnyasahā bālavṛddhau ca vātarogādṛte kṣīṇā nānuvāsyā nāsthāpayitavyāḥ //
Su, Cik., 38, 63.2 galagaṇḍagaraglāniślīpadodararogiṇām //
Su, Cik., 38, 76.1 vātāsṛkśarkarāṣṭhīlākukṣiśūlodarārucīḥ /
Su, Cik., 40, 11.1 tatra śokaśramabhayāmarṣauṣṇyaviṣaraktapittamadamūrcchādāhapipāsāpāṇḍurogatāluśoṣachardiśiro'bhighātodgārāpatarpitatimirapramehodarādhmānordhvavātārtā bālavṛddhadurbalaviriktāsthāpitajāgaritagarbhiṇīrūkṣakṣīṇakṣatoraskamadhughṛtadadhidugdhamatsyamadyayavāgūpītālpakaphāśca na dhūmamāseveran //
Su, Ka., 2, 15.2 śṛṅgīviṣeṇāṅgasādadāhodaravivṛddhayaḥ //
Su, Ka., 2, 16.1 puṇḍarīkeṇa raktatvam akṣṇor vṛddhistathodare /
Su, Ka., 6, 5.2 arśaḥsu vātagulmeṣu kāsaśūlodareṣu ca //
Su, Ka., 8, 59.2 pīto dhūmro romaśaḥ śāḍvalābho raktaḥ śvetenodareṇeti mandāḥ //
Su, Ka., 8, 61.2 raktaḥ pītaḥ kāpilenodareṇa sarve dhūmrāḥ parvabhiśca tribhiḥ syuḥ //
Su, Ka., 8, 63.2 śvetaścitraḥ śyāmalo lohitābho raktaḥ śveto raktanīlodarau ca //
Su, Utt., 1, 10.1 vidyād dvyaṅgulabāhulyaṃ svāṅguṣṭhodarasaṃmitam /
Su, Utt., 27, 15.1 mlānāṅgaḥ surucirapāṇipādavaktro bahvāśī kaluṣasirāvṛtodaro yaḥ /
Su, Utt., 39, 117.2 gurūdaratvam asvedo na paktiḥ śakṛto 'ratiḥ //
Su, Utt., 39, 130.1 durbalasya samādhmātamudaraṃ sarujaṃ dihet /
Su, Utt., 39, 264.1 udaroktāni sarpīṃṣi yānyuktāni purā mayā /
Su, Utt., 40, 8.2 hṛnnābhipāyūdarakukṣitodagātrāvasādānilasaṃnirodhāḥ //
Su, Utt., 40, 30.1 plīhapāṇḍvāmayānāhamehakuṣṭhodarajvarān /
Su, Utt., 40, 83.2 śītaṃ madhuyutaṃ kṛtvā pāyayetodarāmaye //
Su, Utt., 40, 86.1 śarkaropahitaṃ śītaṃ pāyayetodarāmaye /
Su, Utt., 40, 88.1 madhvāktaṃ pāyayeccaitat kaphapittodarāmaye /
Su, Utt., 40, 91.2 sanāgaraiḥ pibet peyāṃ sādhitāmudarāmayī //
Su, Utt., 40, 97.1 śarkarākṣaudrasaṃyuktāḥ pītā ghnantyudarāmayam /
Su, Utt., 40, 126.2 saśūlaṃ raktapittotthaṃ līḍhaṃ hantyudarāmayam //
Su, Utt., 40, 156.2 laghūni pathyānyatha dīpanāni snigdhāni bhojyānyudarāmayeṣu //
Su, Utt., 40, 162.2 dīptāgner laghukoṣṭhasya sthitastasyodarāmayaḥ //
Su, Utt., 40, 176.1 vātācchūlādhikaiḥ pāyuhṛtpārśvodaramastakaiḥ /
Su, Utt., 41, 31.2 śūnamuṣkodaraṃ caiva yakṣmiṇaṃ parivarjayet //
Su, Utt., 42, 15.1 na spandate nodarameti vṛddhiṃ bhavanti liṅgāni ca garbhiṇīnām /
Su, Utt., 42, 58.2 udaroktāni sarpīṃṣi mūtravartikriyāstathā //
Su, Utt., 47, 16.1 atyamlabhakṣyāvatatodareṇa sājīrṇabhuktena tathābalena /
Su, Utt., 48, 16.1 tṛṣṇābhivṛddhāvudare ca pūrṇe taṃ vāmayenmāgadhikodakena /
Su, Utt., 52, 8.1 hṛcchaṅkhamūrdhodarapārśvaśūlī kṣāmānanaḥ kṣīṇabalasvaraujāḥ /
Su, Utt., 58, 13.2 apānaḥ kupito vāyurudaraṃ pūrayedbhṛśam //
Su, Utt., 64, 26.1 śayīta śayane taistair vṛto garbhagṛhodare /
Su, Utt., 65, 19.2 yathā śiraḥpāṇipādapārśvapṛṣṭhodarorasām ityukte puruṣagrahaṇaṃ vināpi gamyate puruṣasyeti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 39.2, 1.3 ṛtukāle mātāpitṛsaṃyoge śoṇitaśukramiśrībhāvenodarāntaḥ sūkṣmaśarīrasyopacayaṃ kurvanti /
SKBh zu SāṃKār, 39.2, 1.5 tathā prārabdhaṃ śarīraṃ sūkṣmair mātāpitṛjaiśca saha mahābhūtaistridhā viśeṣaiḥ pṛṣṭhodarajaṅghākaṭyuraḥśiraḥprabhṛti ṣaṭkauśikaṃ pañcabhautikaṃ rudhiramāṃsasnāyuśukrāsthimajjāsaṃbhṛtam /
SKBh zu SāṃKār, 39.2, 1.7 samastāvayopetaṃ mātur udarād bahir bhavati /
SKBh zu SāṃKār, 42.2, 1.15 yathā naṭaḥ paṭāntareṇa praviśya devo bhūtvā nirgacchati punar mānuṣaḥ punar vidūṣaka evaṃ liṅgaṃ nimittanaimittikaprasaṅgenodarāntaḥ praviśya hastī strī pumān bhavati /
Tantrākhyāyikā
TAkhy, 2, 142.1 ayam ātmano 'py udarabharaṇe na samarthaḥ kiṃ punar anyeṣām //
Vaikhānasadharmasūtra
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
Viṣṇupurāṇa
ViPur, 1, 5, 48.2 sṛṣṭavān udarād gāś ca pārśvābhyāṃ ca prajāpatiḥ //
ViPur, 1, 11, 7.2 anyastrīgarbhajātena asaṃbhūya mamodare /
ViPur, 1, 11, 26.1 surucir dayitā rājñas tasyā jāto 'smi nodarāt /
ViPur, 1, 11, 26.2 prabhāvaṃ paśya me 'mba tvaṃ dhṛtasyāpi tavodare //
ViPur, 1, 12, 81.1 naitad rājāsanaṃ yogyam ajātasya mamodarāt /
ViPur, 2, 13, 62.2 ūrū jaṅghādvayāvasthau tadādhāraṃ tathodaram //
ViPur, 2, 13, 63.1 vakṣaḥsthalaṃ tathā bāhū skandhau codarasaṃsthitau /
ViPur, 2, 13, 98.1 tvaṃ kimetacchiraḥ kiṃ nu śirastava tathodaram /
ViPur, 3, 11, 97.1 ityuccārya svahastena parimṛjya tathodaram /
ViPur, 4, 2, 30.1 garbhaśca yuvanāśvasyodare abhavat krameṇa ca vavṛdhe //
ViPur, 4, 3, 32.1 alam alam anenāsadgrāheṇākhilabhūmaṇḍalapatir ativīryaparākramo naikayajñakṛd arātipakṣakṣayakartā tavodare cakravartī tiṣṭhati //
ViPur, 4, 13, 144.1 tataḥ svodaravastranigopitam atilaghukanakasamudgakagataṃ prakaṭīkṛtavān //
ViPur, 5, 1, 10.2 samarpayiṣye sakalāngarbhān asyā udarodbhavān //
ViPur, 5, 1, 73.2 aṃśāṃśenodare tasyāḥ saptamaḥ sambhaviṣyati //
ViPur, 5, 1, 74.2 tasyāḥ sa saṃbhūtisamaṃ devi neyastvayodaram //
ViPur, 5, 3, 14.3 saphalaṃ devi saṃjātaṃ jāto 'haṃ yattavodarāt //
ViPur, 5, 6, 19.3 tayormadhyagataṃ baddhaṃ dāmnā gāḍhaṃ tathodare //
ViPur, 5, 37, 10.2 ugrasenāya musalaṃ jajñe sāmbasya codarāt //
ViPur, 5, 37, 13.2 ghātitasyodarāttasya lubdho jagrāha taṃ jarāḥ //
ViPur, 6, 5, 24.2 avāpyate narair duḥkhaṃ śiśnodaraparāyaṇaiḥ //
ViPur, 6, 7, 82.1 valītribhaṅginā magnanābhinā codareṇa vai /
Viṣṇusmṛti
ViSmṛ, 48, 11.1 snātāḥ pītā bhavata yūyam āpo 'smākam udare yavāḥ tā asmabhyam anamīvā ayakṣmā anāgasaḥ santu devīr amṛtā ṛtāvṛdha iti //
ViSmṛ, 71, 53.1 na saṃhatābhyāṃ pāṇibhyāṃ śira udaraṃ ca kaṇḍūyet //
ViSmṛ, 96, 91.1 vasā vapā avahananaṃ nābhiḥ klomā yakṛtplīhā kṣudrāntraṃ vṛkkakau bastiḥ purīṣādhānaṃ āmāśayaḥ hṛdayaṃ sthūlāntraṃ gudam udaraṃ gudakoṣṭham //
ViSmṛ, 96, 92.1 kanīnike akṣikūṭe śaṣkulī karṇau karṇapattrakau gaṇḍau bhruvau śaṅkhau dantaveṣṭau oṣṭhau kakundare vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣmasaṃghātikau stanau upajihvā sphicau bāhū jaṅghe ūrū piṇḍike tālūdaraṃ bastiśīrṣau cibukaṃ galaśuṇḍike avaṭuścetyasmin śarīre sthānāni //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 16.1, 1.3 ye cāsyānupasthitā bhāgās te cāsya na syur evaṃ nāsti pṛṣṭham ity udaram api na gṛhyeta /
Yājñavalkyasmṛti
YāSmṛ, 3, 95.2 udaraṃ ca gudau koṣṭhyau vistāro 'yam udāhṛtaḥ //
YāSmṛ, 3, 98.1 tālūdaraṃ bastiśīrṣaṃ cibuke galaśuṇḍike /
Śatakatraya
ŚTr, 1, 95.1 brahmā yena kulālavan niyamito brahmāṇḍabhāṇḍodare viṣṇur yena daśāvatāragahane kṣipto mahāsaṅkaṭe /
ŚTr, 2, 63.2 kṣāmodaroparilasattrivalīlatānāṃ dṛṣṭvākṛtiṃ vikṛtim eti mano na yeṣām //
ŚTr, 3, 24.2 dvāraṃ dvāraṃ praviṣṭo varam udaradarīpūraṇāya kṣudhārto mānī prāṇaiḥ sanātho na punar anudinaṃ tulyakulye sudīnaḥ //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 12.1 naṣṭaṃ dhanurbalabhido jaladodareṣu saudāminī sphurati nādya viyatpatākā /
ṚtuS, Pañcamaḥ sargaḥ, 2.1 niruddhavātāyanamandirodaraṃ hutāśano bhānumato gabhastayaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 19, 2.1 tattvavijñānasandaṃśam ādāya hṛdayodarāt /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 2.1 sa uccakāśe dhavalodaro daro 'pyurukramasyādharaśoṇaśoṇimā /
BhāgPur, 1, 18, 1.2 yo vai drauṇyastravipluṣṭo na māturudare mṛtaḥ /
BhāgPur, 1, 19, 27.1 nigūḍhajatruṃ pṛthutuṅgavakṣasam āvartanābhiṃ valivalgūdaraṃ ca /
BhāgPur, 2, 6, 10.2 udaraṃ viditaṃ puṃso hṛdayaṃ manasaḥ padam //
BhāgPur, 2, 8, 8.1 āsīdyadudarāt padmaṃ lokasaṃsthānalakṣaṇam /
BhāgPur, 3, 3, 2.2 tasmai prādād varaṃ putraṃ mṛtaṃ pañcajanodarāt //
BhāgPur, 3, 13, 37.1 srak tuṇḍa āsīt sruva īśa nāsayor iḍodare camasāḥ karṇarandhre /
BhāgPur, 3, 15, 33.2 paśyanti yatra yuvayoḥ suraliṅginoḥ kiṃ vyutpāditaṃ hy udarabhedi bhayaṃ yato 'sya //
BhāgPur, 3, 17, 7.1 cukrośa vimanā vārdhir udūrmiḥ kṣubhitodaraḥ /
BhāgPur, 3, 26, 59.2 nadyas tataḥ samabhavann udaraṃ nirabhidyata //
BhāgPur, 3, 26, 68.1 kṣuttṛḍbhyām udaraṃ sindhur nodatiṣṭhat tadā virāṭ /
BhāgPur, 3, 28, 25.1 nābhihradaṃ bhuvanakośaguhodarasthaṃ yatrātmayonidhiṣaṇākhilalokapadmam /
BhāgPur, 3, 29, 26.1 ātmanaś ca parasyāpi yaḥ karoty antarodaram /
BhāgPur, 3, 30, 30.1 evaṃ kuṭumbaṃ bibhrāṇa udaram bhara eva vā /
BhāgPur, 3, 31, 1.3 striyāḥ praviṣṭa udaraṃ puṃso retaḥkaṇāśrayaḥ //
BhāgPur, 3, 31, 11.2 stuvīta taṃ viklavayā vācā yenodare 'rpitaḥ //
BhāgPur, 3, 33, 4.1 sa tvaṃ bhṛto me jaṭhareṇa nātha kathaṃ nu yasyodara etad āsīt /
BhāgPur, 4, 5, 13.2 piṅgaiḥ piśaṅgair makarodarānanaiḥ paryādravadbhir vidurānvarudhyata //
BhāgPur, 4, 8, 18.1 satyaṃ surucyābhihitaṃ bhavān me yad durbhagāyā udare gṛhītaḥ /
BhāgPur, 4, 21, 16.1 vyūḍhavakṣā bṛhacchroṇirvalivalgudalodaraḥ /
BhāgPur, 4, 24, 50.1 pūrarecakasaṃvignavalivalgudalodaram /
BhāgPur, 8, 8, 44.1 navayauvananirvṛttastanabhārakṛśodaram /
BhāgPur, 10, 2, 8.2 tatsaṃnikṛṣya rohiṇyā udare saṃniveśaya //
BhāgPur, 11, 1, 17.1 tac chrutvā te 'tisaṃtrastā vimucya sahasodaram /
BhāgPur, 11, 1, 23.2 tasyodaragataṃ lohaṃ sa śalye lubdhako 'karot //
BhāgPur, 11, 7, 45.1 tejasvī tapasā dīpto durdharṣodarabhājanaḥ /
BhāgPur, 11, 8, 11.2 pāṇipātrodarāmatro makṣikeva na saṃgrahī //
BhāgPur, 11, 9, 27.1 jihvaikato 'mum apakarṣati karhi tarṣā śiśno 'nyatas tvag udaraṃ śravaṇaṃ kutaścit /
Bhāratamañjarī
BhāMañj, 1, 521.2 bahudhā tāḍayāmāsa muṣṭibhyāmudaraṃ nijam //
BhāMañj, 1, 764.2 martyānāmayamāmodaḥ prīṇātyeva mamodaram //
BhāMañj, 5, 263.1 araṇye jambukatyakte kīṭaniṣkuṣitodare /
BhāMañj, 7, 307.2 praveśitaḥ svayaṃ kālakarālavadanodare //
BhāMañj, 8, 99.1 tato vaikartanaśaraiḥ pūrite bhuvanodare /
BhāMañj, 9, 31.1 tataḥ śarāndhakāreṇa sthagayanbhuvanodaram /
BhāMañj, 11, 32.1 tadudbhūtair gaṇair ghorair nānāprāṇimukhodaraiḥ /
BhāMañj, 13, 1052.2 papau sa codare śaṃbhorbabhrāma vipule ciram //
BhāMañj, 13, 1164.2 tasmin evodare garbho māsāndaśa vivardhate //
BhāMañj, 14, 61.1 niḥśvāsāgrairyathā vāri līyate darpaṇodare /
BhāMañj, 16, 29.1 jaghāna niśitāgreṇa śareṇa caraṇodare /
BhāMañj, 19, 27.2 manuṃ svāyaṃbhuvaṃ vatsaṃ kṛtvā karapuṭodare //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 188.2 kāsagulmodaragare vāte śleṣmāśayasthite //
DhanvNigh, 1, 198.1 śophagulmodarānāhakṛmijālavināśinī /
DhanvNigh, 1, 216.2 kaphodarapramehaghnaḥ kṛcchragulmatridoṣajit //
DhanvNigh, 1, 220.1 dantī tīkṣṇoṣṇakaṭukā kaphavātodarāñjayet /
DhanvNigh, 1, 222.2 kaphavātodarārśāṃsi hanti dīpanaśodhanī //
DhanvNigh, 1, 229.2 keśyā viṣodaraṃ hanti vātāsṛkkṛmināśinī //
DhanvNigh, 1, 233.2 śophodarādhmānaharā kiṃcinmārutakṛdbhavet //
DhanvNigh, 1, 238.1 trivṛtā kaṭur uṣṇā tu kṛmiśleṣmodarajvarān /
DhanvNigh, 1, 242.2 kṛmiśleṣmavraṇān hanti hanti sarvodarāṇyapi //
DhanvNigh, 1, 246.1 kaṇṭharogāpacīśvāsakāsaplīhakaphodarān /
DhanvNigh, 2, 10.2 arśāṃsi gulmaśūlāni hanti jantūdaraiḥ saha //
DhanvNigh, 2, 18.1 yavakṣāraḥ kaṭūṣṇaśca kaphavātodarārtijit /
DhanvNigh, 2, 43.2 apatantrodarādhmānakṛmighno vahnidīpanaḥ //
DhanvNigh, Candanādivarga, 125.2 gulmodaravibandhādhmānaśleṣmakrimivināśanaḥ //
DhanvNigh, Candanādivarga, 134.2 bastirogaharaṃ hanyādarśaḥśophodarakṣayān //
DhanvNigh, Candanādivarga, 148.1 kṣayaśophodarārśāṃsi hanti bastirujo jayet /
DhanvNigh, 6, 10.1 gulmaṃ ca kuṣṭhaṃ ca gudāmayaṃ ca śūlāni śophodarapāṇḍurogān /
Garuḍapurāṇa
GarPur, 1, 3, 7.1 cakre kṣudhā hṛtaṃ yasya brahmāṇḍamudare hareḥ /
GarPur, 1, 4, 31.1 sṛṣṭavānudarād rāś ca pārśvābhyāṃ ca prajāpatiḥ /
GarPur, 1, 15, 36.1 mahāvaktro mahātmā ca mahākāyo mahodaraḥ /
GarPur, 1, 19, 3.2 kakṣāśroṇigale sandhau śaṅkhakarṇodarādiṣu //
GarPur, 1, 35, 6.2 ūrvorguhye ca vṛṣaṇe nāḍyāṃ nābhau tanūdare //
GarPur, 1, 48, 87.2 bṛhadrathantare ūrū udareṣv ātilo svātino nyaset //
GarPur, 1, 63, 1.3 asvedinau mṛdutalau kamalodarasannibhau //
GarPur, 1, 63, 10.1 sarpodarā daridrāḥ syū rekhābhiścāyurucyate /
GarPur, 1, 65, 2.1 asvedinau mṛdutalau kamalodarasannibhau /
GarPur, 1, 65, 23.1 sarpodarā daridrāḥ syuḥ piṭharaiśca ghaṭaiḥ samaiḥ /
GarPur, 1, 65, 25.1 matsyodarā bahudhanā nābhibhiḥ sukhinaḥ smṛtāḥ /
GarPur, 1, 65, 113.2 romaśe cātimāṃse ca kumbhākāraṃ tathodaram //
GarPur, 1, 65, 117.1 udare śvaśuraṃ hanti patiṃ hanti sphicordvayoḥ /
GarPur, 1, 113, 15.1 brahmā yena kulālavanniyamito brahmāṇḍabhāṇḍodare viṣṇuryena daśāvatāragahane kṣipto mahāsaṅkaṭe /
GarPur, 1, 115, 31.2 udarabharaṇamātratuṣṭabuddheḥ puruṣapaśośca paśośca ko viśeṣaḥ //
GarPur, 1, 136, 9.1 vyāpakāya namaḥ kukṣau keśavāyodaraṃ budhaḥ /
GarPur, 1, 155, 14.1 śleṣmaṇaśchardirhṛllāso nidrā codaragauravam /
GarPur, 1, 156, 27.2 gudena sravatā pittaṃ balākodarasannibham //
GarPur, 1, 156, 49.1 ādhmānamudare viṣṭhā hṛllāsaparikartane /
GarPur, 1, 156, 59.3 tānyāśu hi gadandhāyya kuryurbaddhagudodaram //
GarPur, 1, 157, 10.2 saromaharṣaḥ sekleśo gurubastigudodaraḥ //
GarPur, 1, 157, 19.1 ābaddhodaratā chardiḥ karṇake 'pyanukūjakam /
GarPur, 1, 157, 26.1 hṛdayaṃ manyate styānamudaraṃ stimitaṃ guru /
GarPur, 1, 157, 29.1 vātavyādhyaśmarīkuṣṭhamehodarabhagandaram /
GarPur, 1, 158, 28.2 nābheradhastādudaraṃ mūtramāpūrayettadā //
GarPur, 1, 160, 2.2 duṣṭasatvaṅmāṃsamedo'sthimadāmṛṣṭodarāśrayaḥ //
GarPur, 1, 160, 58.1 sāṭopamatyugrarujamādhmānamudare bhṛśam /
GarPur, 1, 161, 1.2 udarāṇāṃ nidānaṃ ca vakṣye suśruta tacchṛṇu /
GarPur, 1, 161, 1.3 rogāḥ sarve 'pi mandāgnau sutarāmudarāṇi tu //
GarPur, 1, 161, 3.2 ādhmāpya kukṣimudaramaṣṭadhā te ca bhedataḥ //
GarPur, 1, 161, 4.2 tenārtāḥ śuṣkatālvoṣṭhāḥ sarvapādakarodarāḥ //
GarPur, 1, 161, 10.2 gavākṣavacchirājālairudaraṃ guḍguḍāyate //
GarPur, 1, 161, 13.1 tatravātodare śothaḥ pāṇipānmukhakukṣiṣu /
GarPur, 1, 161, 13.2 kukṣipārśvodarakaṭīpṛṣṭharukparvabhedanam //
GarPur, 1, 161, 15.1 satodabhedamudaraṃ nīlakṛṣṇaśirātatam /
GarPur, 1, 161, 15.2 ādhmātamudare śabdamadbhutaṃ vā karoti saḥ //
GarPur, 1, 161, 16.2 pittodare jvaro mūrchā dāhitvaṃ kaṭukāsyatā //
GarPur, 1, 161, 17.1 bhramo 'tisāraḥ pītatvaṃ tvagādāvudaraṃ harit /
GarPur, 1, 161, 18.2 śleṣmodareṣu sadanaṃ svedaśvayathugauravam //
GarPur, 1, 161, 19.2 udaraṃ timiraṃ snigdhaṃ śuklakṛṣṇaśirāvṛtam //
GarPur, 1, 161, 22.1 kuryustriliṅgamudaraṃ śīghrapākaṃ sudāruṇam /
GarPur, 1, 161, 31.2 malāsaṃgo 'ruciśchardirudare malamārutaḥ //
GarPur, 1, 161, 32.1 sthiranīlāruṇaśirājālair udaram āvṛtam /
GarPur, 1, 161, 33.1 asthyādiśalyair anyaiśca viddhe caivodare tathā /
GarPur, 1, 161, 39.1 tatkopādudaraṃ tṛṣṇāgudasnutirujānvitam /
GarPur, 1, 161, 40.2 bakodaraṃ sthiraṃ snigdhaṃ nāḍīmāvṛtya jāyate //
GarPur, 1, 161, 42.2 tadevodaramāpūrya kuryādudarāmayam //
GarPur, 1, 161, 42.2 tadevodaramāpūrya kuryādudarāmayam //
GarPur, 1, 161, 43.1 gurūdaraṃ sthitaṃ vṛttam āhataṃ ca na śabdakṛt /
GarPur, 1, 161, 44.1 śirāntardhānamudare sarvalakṣaṇamucyate /
GarPur, 1, 161, 45.2 janmanaivodaraṃ sarvaṃ prāyaḥ kṛcchratamaṃ matam //
Gītagovinda
GītGov, 7, 50.2 kim aphalam avasam ciram iha virasam vada sakhi viṭapodare //
GītGov, 11, 46.2 sphuṭakamalodarakhelitakhañjanayugam iva śaradi taḍāgam //
GītGov, 11, 50.1 śaśikiraṇachuritodarajaladharasundarasakusumakośam /
Hitopadeśa
Hitop, 1, 84.3 sakhe mṛga tvam ātmānaṃ mṛtavat saṃdarśya vātenodaraṃ pūrayitvā pādān stabdhīkṛtya tiṣṭha /
Hitop, 1, 149.5 taḍāgodarasaṃsthānāṃ parīvāha ivāmbhasām //
Hitop, 2, 37.3 kāko 'pi kiṃ na kurute cañcvā svodarapūraṇam //
Hitop, 2, 45.3 udarabharaṇamātrakevalecchoḥ puruṣapaśoś ca paśoś ca ko viśeṣaḥ //
Kathāsaritsāgara
KSS, 2, 4, 52.1 tayaiva yuktyā sa tadā sirānaddhapṛthūdaram /
KSS, 2, 6, 39.2 so 'pi tenābhavadbālo dhūsarāṅgaḥ pṛthūdaraḥ //
KSS, 5, 2, 52.1 pāṭitasyodarājjīvañśaktidevo 'tha tasya saḥ /
KSS, 5, 2, 54.1 kastvaṃ kathaṃ kutaścaiṣā śapharodaraśāyitā /
KSS, 5, 3, 144.1 śaśvatkavalitānekajīvaṃ pravitatodaram /
KSS, 5, 3, 166.1 aṣṭame garbhamāse ca pāṭayitvodaraṃ tvayā /
KSS, 5, 3, 190.1 tad gatvā garbham etasyā vipāṭyodaram āhara /
KSS, 5, 3, 220.2 vipāṭyodaram ākṛṣya śīghraṃ garbhaṃ tam ānaya //
KSS, 5, 3, 224.1 tad garbham etam ākarṣa pāṭayitvā mamodaram /
KSS, 5, 3, 225.2 tad ākṛṣṭavatī garbhaṃ sā svayaṃ pāṭitodarā //
KSS, 5, 3, 260.1 iti divyāṃ giraṃ śrutvā pāṭitodaram āśu saḥ /
KSS, 6, 1, 73.2 saṃbabhūvodare devyā dehasaundaryadāyinī //
KSS, 6, 1, 74.2 tārādattā kila svapne praviśantīṃ nijodare //
KSS, 6, 1, 210.1 tatsvapnavṛttanibhato nabhasaścyutā yā jvālā tvayāntarudaraṃ viśatīha dṛṣṭā /
Kālikāpurāṇa
KālPur, 53, 39.1 tatastu mūlamantrasya vaktre pṛṣṭhe tathodare /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 42.1 hṛdi rūpaṃ mukhe nāma naivedyam udare hareḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 22.2 śvāsakāsapramehārśaḥkuṣṭhaśophodarakṛmīn //
MPālNigh, Abhayādivarga, 87.2 śophakaṭīvastiśiraḥpīḍodarajvarān //
MPālNigh, Abhayādivarga, 98.3 nihanti dadrusidhmārśaḥkaṇḍūśūlodarāpacīḥ //
MPālNigh, Abhayādivarga, 104.2 tīkṣṇoṣṇaṃ hanti pittāsrakaphaśophodarakṛmīn //
MPālNigh, Abhayādivarga, 110.2 kaṭuḥ pāke jvaraśleṣmapittaśophodarāpahā //
MPālNigh, Abhayādivarga, 116.2 vīryoṣṇaṃ kāmalāpittakaphaplīhodarāpaham //
MPālNigh, Abhayādivarga, 121.2 uṣṇā hantyudaraplīhavātaraktakaphānilān //
MPālNigh, Abhayādivarga, 127.2 śūlāmāṣṭhīlikādhmānagulmaśophodarānilān /
MPālNigh, Abhayādivarga, 147.2 kṛmiśothodarādhmānagulmānāhakaphāpaham //
MPālNigh, Abhayādivarga, 173.2 śophaśvāsasamīrāsravātaśothodarāpahā //
MPālNigh, Abhayādivarga, 245.2 hanti dāhodarānāhaśophakuṣṭhakṛmijvarān //
MPālNigh, Abhayādivarga, 278.2 vātaśleṣmodarānāhakuṣṭhārśograhaṇīgadān /
MPālNigh, Abhayādivarga, 319.2 nihanti plīhagulmārśoyakṛcchūlodarakṛmīn //
MPālNigh, 2, 4.2 hanti ślīpadaśophārśaānāhodaramārutān //
MPālNigh, 2, 11.1 pittalā recanī hanti śvāsakāsodarajvarān /
MPālNigh, 2, 15.2 rūkṣaṃ pittakaram bhedi kaphavātodarāpaham //
MPālNigh, 2, 32.2 vātaśleṣmodarānāhaśūlakrimīñjayet //
MPālNigh, 2, 39.0 pittodarasamīrārśograhaṇīśophagulmajit //
MPālNigh, 2, 41.2 gulmādhmānodaraśleṣmakṛmivātavibandhanut //
MPālNigh, 4, 24.2 vyavāyi kaṭukaṃ hanti kuṣṭhodaraviṣakṣayān //
MPālNigh, 4, 43.2 chardipramehavātārśaḥkuṣṭhāsyodarapāṇḍutāḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 23.0 yāvatā dṛṣṭāntīkṛtadṛṣṭakartṛkaghaṭādivyatiriktās trailokyodaravartinas tanukaraṇabhuvanādayo bhāvā dharmiṇaḥ kartṛpūrvakāḥ kāryatvād upalabhyamānakartṛkaghaṭādivad ityanumāne kriyamāṇe kim anyad avaśiṣyate yatra kāryatvasya vyāptirna siddhā syāt //
Narmamālā
KṣNarm, 1, 63.2 udareṇa dareṇeva vyāptaḥ piśitaveśmanā //
KṣNarm, 1, 71.2 kṛśaḥ śanaiścarākāro dhūsaraḥ kṣutkṣatodaraḥ //
KṣNarm, 1, 99.2 yasya sthitirabhūdgehe kukuṭṭīkoṭarodare //
KṣNarm, 1, 106.2 bahudāsamabhūdgehaṃ sindūrodaramandiram //
KṣNarm, 2, 109.2 lopikāpūpaśapharāmikṣābhṛtamahodaraḥ //
KṣNarm, 2, 112.1 ākāreṇa gururguruśca vacasā kausīdyamaurkhyairgurur meḍhreṇātigurus tathāsyakuharaśmaśrūdarasphigguruḥ /
KṣNarm, 3, 103.1 tuṣāgnikuṇḍikātāpadagdhasphigvṛṣaṇodaraḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 21.2, 13.0 pipīlikādīnām talliṅgatvādityādinā sahāsthiśabdaḥ talliṅgatvādityādinā sahāsthiśabdaḥ talliṅgatvādityādinā rajastamasī sarvadā rogā athaśabdaḥ ananusaraṇād iti keṣāṃcideva prakṣiptam anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā pratyekaṃ mūrdhoraḥpṛṣṭhodarāṇyaṅgāni rajastamasī keṣāṃcideva anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni anumānapratyakṣāgamopamānāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni devādidrohakajanasamparkajā mūrdhoraḥpṛṣṭhodarāṇyaṅgāni devādidrohakajanasamparkajā ca sambandha eva śiṣyapraśnānantarye avagantavyam //
Rasahṛdayatantra
RHT, 2, 10.2 upariṣṭāccipiṭaghaṭī deyodaraṣoḍaśāṅgulaviśālā //
RHT, 14, 14.1 bāhye dattvā nigaḍaṃ suliptamūṣodare dṛḍhaṃ nyastam /
RHT, 18, 58.2 paścāddhemnā sahitaṃ dhmātaṃ mūṣodare samāvartya //
Rasamañjarī
RMañj, 3, 61.1 agastipuṣpaniryāsamarditaṃ sūraṇodare /
RMañj, 3, 96.2 kṣayaśoṣodarārśāṃsi hanti bastirujo jayet //
RMañj, 6, 48.1 mardayettena kalkena tāmrapātrodaraṃ lipet /
RMañj, 6, 49.2 tataḥ suśītalaṃ grāhyaṃ tāmrapātrodarādbhiṣak //
RMañj, 6, 81.2 kuṣṭhāṣṭādaśa vāyuśūlamudaraṃ śoṣapramehādikaṃ rogānīkakarīndradarpadalane khyāto hi pañcānanaḥ //
Rasaprakāśasudhākara
RPSudh, 1, 57.1 kanīyānudare chidraṃ chidre cāyasanālikām /
RPSudh, 2, 32.1 viṣamūṣodare dhṛtvā māṃse sūkarasaṃbhave /
RPSudh, 3, 58.2 gulmāni cāṣṭāvudarāṇi hanyāt saṃsevitā śuddharasasya parpaṭī //
RPSudh, 4, 34.1 pittajān kāsasambhūtān pāṇḍujānudarāṇi ca /
RPSudh, 4, 43.1 yāmaikaṃ pācayedagnau garbhayantrodarāntare /
RPSudh, 4, 54.3 udaraṃ pāṇḍuśophaṃ ca gulmaplīhayakṛtkṣayān /
RPSudh, 5, 52.2 mandāgnimudarāṇyevam arśāṃsi vividhāni ca //
RPSudh, 8, 7.1 lepayecca ravibhājanodare cāṃgulārdhamapi mānameva hi /
RPSudh, 13, 3.1 sarvāṇyevaṃ vicūrṇyātha nālikerodare kṣipet /
Rasaratnasamuccaya
RRS, 1, 33.1 udare saṃsthite sūte yasyotkrāmati jīvitam /
RRS, 2, 79.1 mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam /
RRS, 2, 94.2 piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca //
RRS, 2, 116.2 kṣiptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ /
RRS, 2, 157.1 yadvā jalayutāṃ sthālīṃ nikhanetkoṣṭhikodare /
RRS, 3, 129.1 pittavraṇādhmānavibandhanighnaḥ śleṣmodarārtikṛmigulmavairī /
RRS, 4, 67.2 sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare //
RRS, 4, 69.2 jambīrodaramadhye tu dhānyarāśau vinikṣipet /
RRS, 5, 41.2 līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān //
RRS, 5, 64.2 yantrādhyāyavinirdiṣṭagarbhayantrodarāntare //
RRS, 5, 66.1 tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /
RRS, 5, 96.2 gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //
RRS, 5, 110.2 dhmātvā kṣipejjale sadyaḥ pāṣāṇolūkhalodare //
RRS, 9, 65.1 mūṣāṃ mūṣodarāviṣṭām ādyantaḥsamavartulām /
RRS, 10, 41.2 mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet //
RRS, 12, 4.1 vṛddhigulmādirogāṇāṃ śūlānāmudarasya ca /
RRS, 12, 27.1 mardayettena kalkena tāmrapātrodaraṃ limpet /
RRS, 12, 28.2 tataḥ suśītalaṃ grāhyaṃ tāmrapātrodarād bhiṣak //
RRS, 12, 48.1 hiṅgvamlikānimburasena deyaṃ plīhodare syādiha takrabhaktaḥ /
RRS, 13, 29.2 ruddhvā mūṣodare koṣṭhyāṃ dhamedākāśadarśanam //
RRS, 14, 57.2 śoṣodarārśograhaṇījvaragulmādyupadrutaiḥ //
RRS, 14, 95.2 śvāsaṃ kāsaṃ viṣūcīṃ ca pramehamudarāmayam //
RRS, 16, 1.2 hṛtpṛṣṭhodaravastimastakarujaḥ saśvāsakāsaṃ jvaraṃ gacchannūrdhvamasau hi nūnam aniśaṃ kopādudāvartayet //
RRS, 16, 3.2 udāvartodarān hanti pānena sarvadā //
RRS, 16, 115.2 udarāgnirnarasyāsya vaḍavāgnisamo bhavet /
RRS, 16, 117.1 śuddhau sūtabalī carācararajaḥ karṣāṃśataḥ kajjalīm kṛtvā gopayasā vimardya divasaṃ ruddhvā ca mūṣodare /
RRS, 16, 151.2 nāśayate hyudarāgnikaro'yaṃ dīpanajīvananāmarasendraḥ //
Rasaratnākara
RRĀ, R.kh., 5, 24.1 gṛhītvā tu śubhaṃ vajraṃ vyāghrīkandodare kṣipet /
RRĀ, R.kh., 8, 73.2 mehapāṇḍūdaravātakaphamṛtyukarau kila //
RRĀ, Ras.kh., 3, 38.1 dinānte golakaṃ kṛtvā jambīrasyodare kṣipet /
RRĀ, Ras.kh., 3, 95.2 udare jāyate vahniḥ pibetkṣīraṃ punaḥ punaḥ //
RRĀ, Ras.kh., 6, 43.2 kṛtvā piṣṭīṃ nirudhyātha rambhākandodare punaḥ //
RRĀ, V.kh., 2, 19.1 gṛhītvātha śubhaṃ vajraṃ vyāghrīkandodare kṣipet /
RRĀ, V.kh., 2, 20.2 vyāghrīkande punaḥ kṣiptvā vajrakaṃdodare kṣipet /
RRĀ, V.kh., 3, 49.2 jambīrodaragaṃ vātha dolāyantre dinaṃ pacet //
RRĀ, V.kh., 4, 33.1 nikṣipetsūraṇe kande kṣīrakandodare tathā /
RRĀ, V.kh., 4, 92.1 yāmaikaṃ mardayet sarvaṃ pūrvapiṇḍodare kṣipet /
RRĀ, V.kh., 6, 112.1 śuddhasūte pradātavyaṃ pakvamūṣodareṇa tat /
RRĀ, V.kh., 8, 76.2 tridinaṃ taptakhalve tu tatsūtaṃ kharparodare //
RRĀ, V.kh., 16, 42.2 vyāghrīkaṃdodare pacyād dolāyāṃ hayamūtrakaiḥ //
RRĀ, V.kh., 16, 64.1 kṛṣṇavarṇaṃ tu vaikrāṃtaṃ vyāghrīkaṃdodare kṣipet /
RRĀ, V.kh., 16, 92.1 vajramūṣodaraṃ tena lepayetsarvato'ṅgulam /
RRĀ, V.kh., 17, 14.2 kaṃdodarād drutirgrāhyā sūtatulyā tu nirmalā //
RRĀ, V.kh., 17, 47.2 udare ṭaṃkaṇaṃ pūrṇaṃ tadrakṣedbhāṃḍamadhyagam //
RRĀ, V.kh., 19, 26.1 sthūlasya kṛṣṇamatsyasya ekakaṇṭasya codarāt /
RRĀ, V.kh., 19, 27.1 udaraṃ sīvayetsūtreṇaiva bhāṇḍe nirudhya tat /
RRĀ, V.kh., 19, 93.2 śuṣkasya vaṃśanālasya sthūlasya tena codaram //
RRĀ, V.kh., 19, 110.1 taccūrṇamikṣudaṇḍasya kṛtanālasya codare /
RRĀ, V.kh., 20, 28.2 vajramūṣodare cātha tena kalkena lepya vai //
RRĀ, V.kh., 20, 53.2 kṣīrakaṃdodarāntarvai kṣiptvā kaṃdaṃ mṛdā lipet //
RRĀ, V.kh., 20, 55.1 kṣīrakaṃdodare ruddhvā mṛdā liptaṃ ca śoṣayet /
Rasendracintāmaṇi
RCint, 2, 25.1 mārakāmbusitasaindhavamiśraḥ kūpikodaragataḥ sikatāyām /
RCint, 3, 25.2 ūrdhvabhāṇḍodaraṃ liptvā tv adhogaṃ jalasaṃbhṛtam //
RCint, 3, 107.1 nāndīpayasi śarāvodarakuharaniviṣṭalohasampuṭagaḥ /
RCint, 3, 117.1 gandhakena hataṃ nāgaṃ jārayet kamalodare /
RCint, 4, 36.1 agastipuṣpaniryāsairmarditaḥ sūraṇodare /
RCint, 4, 41.2 jambīrodaramadhye tu dhānyarāśau nidhāpayet //
RCint, 6, 39.2 udare tasya kiṭṭāni jāyante nātra saṃśayaḥ //
RCint, 7, 57.1 vyāghrīkandodare kṣiptvā saptadhā puṭitaḥ paviḥ /
RCint, 8, 102.1 kāle malapravṛttirlāghavamudare viśuddhir udgāre /
RCint, 8, 212.1 udaraṃ karṇanāsākṣimukhavaijātyameva ca /
RCint, 8, 245.1 pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca /
Rasendracūḍāmaṇi
RCūM, 5, 62.1 mūṣāṃ mūṣodarāviṣṭām ādyantasamavartulām /
RCūM, 5, 67.2 sthūlabhāṇḍodarasyāntar vālukāṃ nikṣipecchubhām //
RCūM, 10, 89.2 piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca //
RCūM, 10, 107.2 liptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ //
RCūM, 10, 122.2 yadvā jalayutāṃ sthālīṃ nikhanet koṣṭhikodare //
RCūM, 10, 133.2 mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam //
RCūM, 11, 93.1 pittavraṇādhmānavibandhanighnaḥ śleṣmodarārttikṛmigulmavairī /
RCūM, 12, 61.2 sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare //
RCūM, 13, 57.1 udaraṃ kuṣṭharogaṃ ca śvāsaṃ pañcavidhaṃ tathā /
RCūM, 14, 39.2 līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ kāsaṃ śvāsaṃ nayanajarujaḥ pittarogānaśeṣān //
RCūM, 14, 68.1 yantrādhyāyavinirdiṣṭagarbhayantrodarāntare /
RCūM, 14, 70.1 tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍuṃ jvaram /
RCūM, 14, 94.2 gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //
RCūM, 14, 102.1 dhmātvā kṣiptvā jale sadyaḥ pāṣāṇolūkhalodare /
RCūM, 15, 49.2 bhāṇḍodare bhṛtajale parito vimuñcenmṛdvagninā tyajati kañculikāṃ hi vāṅgīm //
Rasendrasārasaṃgraha
RSS, 1, 41.2 ūrdhvabhāṇḍodaraṃ liptvādhobhāṇḍaṃ jalasaṃyutam //
RSS, 1, 79.1 kṣudbodhaṃ kurute pūrvamudarāṇi vināśayet /
RSS, 1, 147.1 pādāṃśaṃ śālisaṃyuktam abhrakaṃ kambalodare /
RSS, 1, 152.1 vajrābhrakaṃ samādāya nikṣipya sthālikodare /
RSS, 1, 234.2 kṣayaśothodarārśāṃsi hanti bastirujāṃ jayet //
RSS, 1, 244.1 śaṅkhaḥ sarvarujo hanti viśeṣādudarāmayam /
Rasādhyāya
RAdhy, 1, 253.1 kumpodaraṃ bhavedriktaṃ sattvaṃ galati kaṇṭhake /
RAdhy, 1, 255.1 bhekodaraṃ vidāryātha te kṣepyāḥ sūkṣmakhoṭakāḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 253.2, 2.0 tataḥ sattvamuḍḍīya kaṇṭhe lagati kumbhodaraṃ ca riktaṃ bhavati //
RAdhyṬ zu RAdhy, 263.2, 1.0 svabhāvena mṛtasya bhekasyodaraṃ vidārya sphāṭikojjvalaṭaṅkaṇakṣārasyātisūkṣmāḥ khoṭāṃs tatra kṣiptvā tato ghṛtatailādinā digdhvā madhye sthāli bhekaṃ muktvopari pradhvarāṃ ḍhaṅkaṇīyaṃ dattvā bhūmimadhye sthālī nikhanyate //
Rasārṇava
RArṇ, 2, 31.3 pituḥ sadāśivājjātaṃ janma yaccaṇḍikodare //
RArṇ, 4, 7.1 dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /
RArṇ, 6, 86.1 lepaṃ mūṣodare dattvā samāvarttaṃ tu kārayet /
RArṇ, 6, 122.2 jambīrodaramadhyasthaṃ dhānyarāśau nidhāpayet /
RArṇ, 10, 31.3 malenodararogī syāt mriyate ca rasāyane //
RArṇ, 11, 122.2 kandodare sūraṇasya taṃ vinikṣipya sūtakam /
RArṇ, 12, 106.1 haṃsapādīrasaṃ sūtaṃ śūkakandodare kṣipet /
RArṇ, 12, 107.2 krauñcapādodare dattvā tato dadyāt puṭatrayam //
RArṇ, 18, 139.1 karṇāsyacakṣuḥkukṣau ca vṛṣaṇodaramūrdhani /
Ratnadīpikā
Ratnadīpikā, 1, 41.2 udare vajrasaṃyogāt garbhastu śiva līyate //
Ratnadīpikā, 3, 1.2 samudrasyodare kacche māṇikyotpattibhūmayaḥ //
Rājanighaṇṭu
RājNigh, 2, 1.2 bibhrad vrīhyādikaṃ yat sthalam ativipulaṃ nīrasaṃ yat tv anuṣṇaṃ pittaghnaṃ śleṣmavātapradam udararujāpāmadaṃ syād anūpam //
RājNigh, Guḍ, 72.2 gulmapittodaraśleṣmakrimikuṣṭhajvarāpahā //
RājNigh, Parp., 85.2 udarādhmānadoṣaghnī koṣṭhaśodhanakāriṇī //
RājNigh, Parp., 88.3 gulmaśūlodaravyādhikaṇṭhadoṣanikṛntanī //
RājNigh, Pipp., 26.2 śūlabandhodarādhmānaśvāsaślīpadahāriṇī //
RājNigh, Pipp., 45.2 vātodarārśograhaṇīkrimikaṇḍūtināśanaḥ //
RājNigh, Pipp., 82.2 śophakampodaraśleṣmaśamanī pācanī ca sā //
RājNigh, Pipp., 124.2 tṛṣṇāsamīrodarahṛdgadādigulmātīsāravraṇadoṣanāśi //
RājNigh, Pipp., 167.1 trivṛt tiktā kaṭūṣṇā ca krimiśleṣmodarārtijit /
RājNigh, Pipp., 246.1 himāvalī sarā tiktā plīhagulmodarāpahā /
RājNigh, Pipp., 256.1 yavakṣāraḥ kaṭūṣṇaś ca kaphavātodarārtinut /
RājNigh, Śat., 82.2 marudviṣodaravyādhigulmajantujvarāpahā //
RājNigh, Śat., 90.2 arśaḥkaṇḍūdarāmaghno raktahṛd grāhi vāntikṛt //
RājNigh, Śat., 114.2 pradarodaraviḍbandhaśūlagulmārśasāṃ harā //
RājNigh, Śat., 144.2 gulmodaravibandhārśograhaṇīrogahāriṇī //
RājNigh, Śat., 146.2 gulmaśūlodarārśaārtiviṣaghnī ca rasāyanī //
RājNigh, Śat., 149.1 cuñcubījaṃ kaṭūṣṇaṃ ca gulmaśūlodarārtijit /
RājNigh, Śat., 177.1 ajagandhā kaṭūṣṇā syād vātagulmodarāpahā /
RājNigh, Prabh, 43.2 udarakṛmimehaghno vraṇagulmanivāraṇaḥ //
RājNigh, Kar., 56.2 gulmaśūlodarādhmānanāśanaḥ krimikārakaḥ //
RājNigh, Āmr, 68.2 kaphavātodarānāhamehadurnāmanāśanaḥ //
RājNigh, Āmr, 206.2 plīhagulmodarārtighno dvidhā tulyaguṇānvitaḥ //
RājNigh, Āmr, 244.1 āmaṃ pūgaṃ kaṣāyaṃ mukhamalaśamanaṃ kaṇṭhaśuddhiṃ vidhatte raktāmaśleṣmapittapraśamanam udarādhmānahāraṃ saraṃ ca /
RājNigh, Āmr, 250.2 gulmodarādhmānaharā rucikṛd dīpanī parā //
RājNigh, 12, 104.2 krimivātodaraplīhaśophārśoghno rasāyanaḥ //
RājNigh, 12, 106.2 śūlagulmodarādhmānakaphaghnaś ca rasāyanaḥ //
RājNigh, 12, 154.2 kṛmivātodarārtyarśaḥśūlaghnī malaśodhanī //
RājNigh, 13, 19.2 kaphāpahaṃ pittaharaṃ vibandhaśūlaghnapāṇḍūdaragulmanāśi //
RājNigh, 13, 156.1 mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā /
RājNigh, Kṣīrādivarga, 47.1 auṣṭram arśāṃsi kuṣṭhāni krimiśūlodarāṇi ca /
RājNigh, Kṣīrādivarga, 53.1 uṣṇāmlaṃ rucipaktidaṃ klamaharaṃ balyaṃ kaṣāyaṃ saraṃ bhukticchedakaraṃ tṛṣodaragadaplīhārśasāṃ nāśanam /
RājNigh, Kṣīrādivarga, 60.1 yavānīsaindhavājājīvyoṣayuktaṃ kaphodare /
RājNigh, Kṣīrādivarga, 60.2 saṃnipātodare takraṃ trikaṭukṣārasaindhavam //
RājNigh, Kṣīrādivarga, 99.2 kaṭūṣṇaṃ kuṣṭhakaṇḍūtiśūlodararujāpaham //
RājNigh, Kṣīrādivarga, 100.2 plīhodarakaphaśvāsagulmaśophaharaṃ laghu //
RājNigh, Kṣīrādivarga, 101.2 durnāmodaraśūlāsraśophamehaviṣāpaham //
RājNigh, Kṣīrādivarga, 107.1 śūlagulmodarānāhavātavicchardanādiṣu /
RājNigh, Manuṣyādivargaḥ, 63.0 kukṣiḥ piciṇḍo jaṭharaṃ tundaṃ syādudaraṃ ca tat //
Skandapurāṇa
SkPur, 18, 11.2 udarasthasya te sūnormā duḥkhe tvaṃ manaḥ kṛthāḥ //
SkPur, 25, 49.1 namaścodaravaktrebhyaḥ sarvavaktrebhya eva ca /
Smaradīpikā
Smaradīpikā, 1, 20.1 udarakaṭikṛśaḥ syād dīrghabimbādharauṣṭho daśanavadanadīrgho dīrghabāhuḥ pratāpī //
Smaradīpikā, 1, 22.1 vṛṣo yathā udarakaṭikṛśāsyaḥ śīghragāmī natāṃsaḥ kanakaruciradehaḥ kaṣṭavādī vṛṣo 'sau //
Smaradīpikā, 1, 25.1 hayo yathā udarakaṭikṛśāsyo dīrghakaṇṭhādharoṣṭhaḥ /
Tantrāloka
TĀ, 5, 57.2 tatrordhvakuṇḍalībhūmau spandanodarasundaraḥ //
TĀ, 5, 58.1 visargastatra viśrāmyenmatsyodaradaśājuṣi /
TĀ, 5, 94.2 dhāmasthaṃ dhāmamadhyasthaṃ dhāmodarapuṭīkṛtam //
Toḍalatantra
ToḍalT, Aṣṭamaḥ paṭalaḥ, 3.1 udare ca tathā pāyau pañcalakṣāḥ prakīrtitāḥ /
Ānandakanda
ĀK, 1, 4, 77.2 bhūnāgaiśca tryahaṃ mardyaṃ taṃ paścādiṣṭakodare //
ĀK, 1, 5, 30.2 kandodare sūraṇasya taṃ vinikṣipya sūtakam //
ĀK, 1, 6, 109.1 vakṣaḥkarṇodarāṅghrau ca meḍhre śirasi sandhiṣu /
ĀK, 1, 17, 69.1 kūṣmāṇḍapatrair udaraṃ bastiṃ cācchādayetsudhīḥ /
ĀK, 1, 23, 47.1 mardayedarkapayasā tena mūṣodaraṃ lipet /
ĀK, 1, 23, 102.2 pakvamūṣodare tulyagandhakāntaritaṃ rasam //
ĀK, 1, 23, 334.1 haṃsapādīrasaṃ sūtaṃ śuṣkakandodare kṣipet /
ĀK, 1, 23, 336.1 krauñcapādodare kṣiptvā tato dadyātpuṭatrayam /
ĀK, 1, 23, 569.2 kṣiptam āmalakakāṣṭhakodare bhūmiśailanihitaṃ samuddhṛtam //
ĀK, 1, 26, 60.2 mūṣā mūṣodarāviṣṭā ādyantasamavartulā //
ĀK, 1, 26, 66.1 sthūlabhāṇḍodarasyāntarvālukāṃ nikṣipecchubhām /
ĀK, 1, 26, 100.1 dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /
ĀK, 2, 1, 40.1 yadvā bhāṇḍodare kṣiptvā gandhakaṃ pūrvaśodhitam /
ĀK, 2, 1, 215.2 kṣayaśophodarārśoghnaṃ mehamūtragrahāpaham //
ĀK, 2, 1, 260.2 pittavraṇādhmānavibandhanaghnaḥ śleṣmodarārtikrimigulmahārī /
ĀK, 2, 1, 328.1 yavakṣāraḥ kaṭūṣṇaśca kaphavātodarārtinut /
ĀK, 2, 1, 334.1 gulmodarārtiviṣṭambhaśūlapraśamanaṃ param /
ĀK, 2, 4, 58.1 yantrādhyāyavinirdiṣṭagarbhayantrodarāntare /
ĀK, 2, 4, 59.2 tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ sallīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /
ĀK, 2, 5, 82.1 śvayathūdaraśūlārśaḥkuṣṭhapāṇḍupramehajit //
ĀK, 2, 8, 17.1 mātaṅgoragamīnapotriśirasastvaksāraśaṅkhāmbubhṛcchuktīnām udarācca mauktikamaṇiḥ spaṣṭaṃ bhavedaṣṭadhā /
ĀK, 2, 8, 57.2 gṛhītvātha śubhraṃ vajraṃ vyāghrīkandodare kṣipet //
ĀK, 2, 8, 117.2 jambīrodaragaṃ vātha dolāyantre dinaṃ pacet //
ĀK, 2, 10, 3.2 kṛmiśoṣodaraghnī ca pittajvaraharā tu sā //
ĀK, 2, 10, 31.1 gulmapittodaraśleṣmakṛmikuṣṭhajvarāpahā /
Āryāsaptaśatī
Āsapt, 2, 89.2 sutanoḥ śvasitakramanamadudarasphuṭanābhi śayanam idam //
Āsapt, 2, 145.2 yaḥ sakalalaghimakāraṇam udaraṃ na bibharti duṣpūram //
Āsapt, 2, 315.2 kastūrī na mṛgodaravāsavaśād visratām eti //
Āsapt, 2, 333.1 nakṣatre'gnāv indāv udare kanake maṇau dṛśi samudre /
Āsapt, 2, 529.1 vidyujjvālāvalayitajaladharapiṭharodarād viniryānti /
Āsapt, 2, 558.2 asyāpy udarasyārdhaṃ bhajatas tava vetti kas tattvam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 20, 11.2, 12.0 udarasyāveṣṭanam ivodarāveṣṭaḥ //
ĀVDīp zu Ca, Sū., 26, 12, 5.0 yānyapi sarvadāpi svabhāvādeva viṣamandakādīnyapathyāni tānyapy upāyayuktāni kvacit pathyāni bhavanti yathā udare viṣasya tilaṃ dadyāt ityādi //
ĀVDīp zu Ca, Sū., 27, 46.2, 5.0 mṛgamātṛkā svalpā pṛthūdarā hariṇajātiḥ //
Śyainikaśāstra
Śyainikaśāstra, 3, 75.1 te tu svodaraparyyāptimātramāṃsāya kevalam /
Śyainikaśāstra, 5, 17.2 teṣāṃ prāsādaśikhare sudhādhavalitodare //
Śyainikaśāstra, 7, 8.1 śucihaṃsodaracinīpānakena hataklamaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 46.1 mardayellepayettena tāmrapātrodaraṃ bhiṣak /
ŚdhSaṃh, 2, 12, 48.2 tato nayetsvāṅgaśītaṃ tāmrapātrodarādbhiṣak //
ŚdhSaṃh, 2, 12, 176.2 mardyaṃ ṣaḍbhiḥ puṭaiḥ pācyaṃ bhūdhare saṃpuṭodare //
ŚdhSaṃh, 2, 12, 212.2 sarvodaraharaḥ prokto mūḍhavātaharaḥ paraḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 7.0 hastaparipāṭyāṃ ca pūrvoktaṃ sakaladravyaṃ samamātraṃ saṃgṛhya kāravellīpatrarasena trivāraṃ rasaṃ saṃmardya tatkalkena tāmrapātrodaram aṅgulārdhapramāṇaṃ pralipya haṇḍikāmadhye'dhomukhaṃ saṃsthāpya mudrāṃ kṛtvā tadanu vālukāyantre pacedyāvattadupari vrīhayaḥ sphuṭanti aṅgulam aṅguṣṭhodaramadhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 7.0 hastaparipāṭyāṃ ca pūrvoktaṃ sakaladravyaṃ samamātraṃ saṃgṛhya kāravellīpatrarasena trivāraṃ rasaṃ saṃmardya tatkalkena tāmrapātrodaram aṅgulārdhapramāṇaṃ pralipya haṇḍikāmadhye'dhomukhaṃ saṃsthāpya mudrāṃ kṛtvā tadanu vālukāyantre pacedyāvattadupari vrīhayaḥ sphuṭanti aṅgulam aṅguṣṭhodaramadhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 7.0 paścādbhūdharayantre mṛṇmayamūṣāsampuṭodare kṣiptaṃ mudritaṃ ca sakalaṃ dravyaṃ pācitamityarthaḥ //
Abhinavacintāmaṇi
ACint, 1, 103.2 hikkākāsādhmānabaddhodarāṇi śvāsaṃ vahner māndyam āmādidoṣān //
Bhāvaprakāśa
BhPr, 6, 2, 21.2 śvāsakāsapramehārśaḥkuṣṭhaśothodarakrimīn //
BhPr, 6, 2, 47.2 hanti ślīpadaśothārśaānāhodaramārutān //
BhPr, 6, 2, 56.1 pippalī recanī hanti śvāsakāsodarajvarān /
BhPr, 6, 2, 66.1 rūkṣaṃ pittakaraṃ bhedi kaphavātodarāpaham /
BhPr, 6, 2, 74.3 gulmaplīhodarānāhaśūlaghnaṃ pittakopanam //
BhPr, 6, 2, 78.2 vātaśleṣmodarānāhagulmaplīhakṛmipraṇut //
BhPr, 6, 2, 111.2 pittodarasamīrārśograhaṇīgulmaśūlahṛt /
BhPr, 6, 2, 113.2 śūlādhmānodaraśleṣmakṛmivātavibandhanut //
BhPr, 6, 2, 166.1 śothaśvāsasamīrāsravātaśūlodarāpahā /
BhPr, 6, 2, 232.1 medhyaṃ vahnikaraṃ hanti kaphavātavraṇodaram /
BhPr, 6, 2, 234.2 vātaśleṣmodarānāhakuṣṭhārśograhaṇīgadān /
BhPr, 6, 8, 27.1 pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam /
BhPr, 6, 8, 60.1 cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān /
BhPr, 6, 8, 64.2 cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān /
BhPr, 6, 8, 82.0 apasmāraṃ tathonmādaṃ śothakuṣṭhodarakrimīn //
BhPr, 6, 8, 163.2 kṛmiśothodarādhmānagulmānāhakaphāpaham //
BhPr, 7, 3, 65.1 yāmaikaṃ golakaṃ tacca nikṣipecchūraṇodare /
BhPr, 7, 3, 69.1 pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam /
BhPr, 7, 3, 116.1 cakṣuṣyaṃ vastirukkuṣṭhaṃ pāṇḍumehaviṣodaram /
BhPr, 7, 3, 145.2 vātaraktaṃ tathā kuṣṭham apasmārodaraṃ haret //
BhPr, 7, 3, 242.1 gṛhītvāhni śubhe vajraṃ vyāghrīkandodare kṣipet /
Gheraṇḍasaṃhitā
GherS, 1, 16.2 cālayed udaraṃ paścād vartmanā recayec chanaiḥ //
GherS, 1, 18.2 cālayed udareṇaiva codarād recayed adhaḥ //
GherS, 1, 18.2 cālayed udareṇaiva codarād recayed adhaḥ //
GherS, 1, 21.2 udarāmayajaṃ tyaktvā jāṭharāgniṃ vivardhayet /
GherS, 1, 23.1 kākīmudrāṃ sādhayitvā pūrayed udaraṃ mahat /
GherS, 1, 25.1 tāvat prakṣālya nāḍīṃ ca udare veśayet punaḥ /
GherS, 2, 22.1 udare paścimaṃ tānaṃ kṛtvā tiṣṭhati yatnataḥ /
GherS, 2, 41.2 ākuñcya samyagghyudarāsyagaṇḍam uṣṭraṃ ca pīṭhaṃ yatayo vadanti //
GherS, 3, 10.1 udare paścimaṃ tānaṃ nābher ūrdhvaṃ tu kārayet /
GherS, 3, 61.1 udare paścimaṃ tānaṃ kṛtvā ca taḍāgākṛti /
GherS, 3, 93.1 yāvac ca udare rogam ajīrṇādi viśeṣataḥ /
GherS, 5, 21.1 śuddhaṃ sumadhuraṃ snigdham udarārdhavivarjitam /
GherS, 5, 22.2 udarasya turīyāṃśaṃ saṃrakṣed vāyucāraṇe //
GherS, 5, 74.1 jihvayā vāyum ākṛṣya udare pūrayec chanaiḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 93.1 brahmāṇḍodaratīrthāni karaiḥ spṛṣṭāni te rave /
GokPurS, 10, 33.2 lambodaraḥ śūrpakarṇaḥ so 'bhūn mātuś ca śāpataḥ //
Gorakṣaśataka
GorŚ, 1, 77.1 udarāt paścime bhāge hy adho nābher nigadyate /
GorŚ, 1, 97.1 dakṣiṇo śvāsam ākṛṣya pūrayed udaraṃ śanaiḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 35.1 gomūtraṃ triṣu śastam udarāpasmārapāṇḍurogeṣu /
ŚGDīp zu ŚdhSaṃh, 2, 12, 180.1, 3.0 śilā manaḥśilā sūtaṃ pāradaṃ saindhavaṃ ṭaṅkaṇaṃ saubhāgyaṃ bhūdhare kacchapayantre saṃpuṭe saṃpuṭodare śarāvasaṃpuṭamadhye etatsiddhaṃ rasaṃ ṣaṭpalaṃ gṛhītvā tatpaścādagnau melayet //
Haribhaktivilāsa
HBhVil, 4, 170.2 lalāṭe keśavaṃ dhyāyen nārāyaṇam athodare /
HBhVil, 5, 76.2 viṣṇuṃ bhāsvatkirīṭāṅgadavalayakalākalpahārodarāṅghriśroṇībhūṣaṃ savakṣomaṇimakaramahākuṇḍalāmṛṣṭagaṇḍam /
HBhVil, 5, 171.1 kalindaduhituś calallaharivipruṣāṃ vāhibhir vinidrasarasīruhodararajaścayoddhūsaraiḥ /
HBhVil, 5, 180.2 ābandhurodaram udāragabhīranābhiṃ bhṛṅgāṅganānikaravañjularomarājim //
HBhVil, 5, 359.1 catuścakraḥ sūkṣmadvāro vanamālāṅkitodaraḥ /
Haṃsadūta
Haṃsadūta, 1, 58.1 dyutiṃdhatte yasya trivalilatikā saṃkaṭataraṃ sakhe dāmaśreṇīkṣaṇaparicayābhijñamudaram /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 32.1 udayaṃ jaṭharānalasya kuryād udare kārśyam arogatāṃ ca puṃsām /
HYP, Dvitīya upadeśaḥ, 8.1 prāṇaṃ sūryeṇa cākṛṣya pūrayed udaraṃ śanaiḥ /
HYP, Dvitīya upadeśaḥ, 38.2 udaragatapadārtham udvamanti pavanam apānam udīrya kaṇṭhanāle //
HYP, Dvitīya upadeśaḥ, 53.1 nāḍījalodaradhātugatadoṣavināśanam /
HYP, Dvitīya upadeśaḥ, 60.1 samyak padmāsanaṃ baddhvā samagrīvodaraḥ sudhīḥ /
HYP, Dvitīya upadeśaḥ, 64.1 yathodaraṃ bhavet pūrṇam anilena tathā laghu /
HYP, Dvitīya upadeśaḥ, 70.1 antaḥ pravartitodāramārutāpūritodaraḥ /
HYP, Tṛtīya upadeshaḥ, 57.1 udare paścimaṃ tānaṃ nābher ūrdhvaṃ ca kārayet /
Janmamaraṇavicāra
JanMVic, 1, 85.2 tālūdaravastiśīrṣe cibuke galaśuṇḍike //
Kaiyadevanighaṇṭu
KaiNigh, 2, 6.1 doṣatrayakṣayonmādagarodaraviṣajvarān /
KaiNigh, 2, 38.1 śophārśomehavastyatilohitodarapāṇḍutāḥ /
KaiNigh, 2, 66.1 vātāsrārśaḥkṛmiśvāsaśophonmādodarakṣayān /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 38.0 udaram eva tat karoti //
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 14.1 dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /
MuA zu RHT, 2, 8.2, 8.2 upariṣṭāc ciṇṭighaṭī deyodaraṣoḍaśāṅgulaviśālā //
MuA zu RHT, 3, 11.2, 12.2 mukhaṃ vṛttaṃ tu kartavyaṃ darpaṇodarasaṃnibham //
MuA zu RHT, 4, 15.2, 6.0 sūtasyodare mākṣikābhrasatvaṃ drutirūpaṃ tiṣṭhatītyarthaḥ //
MuA zu RHT, 4, 17.2, 4.0 ca punaḥ aṅgulimṛditaṃ aṅgulinā marditaṃ tat kāntābhrasatvālaṃ garbhe rasodare dravati tatsvarūpatvena milati //
MuA zu RHT, 5, 1.2, 3.0 yadi ced ghanasatvam abhrasatvaṃ garbhe pāradasyāntarna patati dravatvaṃ nāpnoti vā bījāni śulbābhrādīni pāradasyodare no dravanti na rasarūpā bhavanti ca punaḥ bāhyadrutir na yujyate cedevaṃ na syāttarhi iha asyāṃ kriyāyāṃ prāptāyāṃ satyāṃ sūto rasaḥ kathaṃ badhyate anyathā na ko'pyupāyaḥ //
MuA zu RHT, 5, 2.2, 2.0 cīrṇo 'pi grāsaḥ cāraṇatāṃ prāpto 'pi kavalaḥ yadi garbhadrutyā rahito bhavet rasasyodare rasarūpakaraṇavarjito bhavet tadā ekatāṃ na yāti rasarūpo na bhavati //
MuA zu RHT, 5, 3.2, 5.0 yena saṃskāreṇa rasarājasya garbhe rasodare bījāni dhātūpadhātujātāni śulbābhrādīni dravantītyarthaḥ //
MuA zu RHT, 5, 13.2, 4.0 tattārapatraṃ punaḥ garbhe rasodare dravati jalatvamāpnoti //
MuA zu RHT, 5, 15.2, 2.0 rasakaṃ kharparikaṃ balinā gandhena saha yuktaṃ sat militaṃ sat samabhāgena iti śeṣaḥ kena kṛtvā pūrvoktavidhānayogena pūrvoktaṃ yadvidhānaṃ yantrādikaṃ tasya yo'sau yogastena kṛtvā tāvadbhṛśamatyarthaṃ pakvaṃ kāryaṃ yāvadaśarīratāṃ yāti taccūrṇaṃ garbhe rasodare dravati garbhadrutirbhavati caśabdājjarati ca //
MuA zu RHT, 5, 17.2, 2.0 athaveti samuccaye rasakavaraṃ śreṣṭhaṃ kharparikaṃ śuddhahemni pūrṇavarṇe śatanirvyūḍhaṃ kuryāt śataguṇanirvāhaḥ kāryaḥ ekaguṇasvarṇe śataguṇanirvāha iti yuktaṃ evaṃ kṛte sati varabījaṃ śreṣṭhabījaṃ bhavati tadbījaṃ garbhe rasodare dravati garbhe drutirbhavati rasendre pārade śīghraṃ avilambitaṃ jarati ca niḥśeṣatām āpnoti vidhānena iti śeṣaḥ atra dravaṇe jaraṇe ca na sandehaḥ //
MuA zu RHT, 5, 18.2, 2.0 tālakasatvaṃ haritālasāraṃ śataguṇaṃ śataguṇitaṃ hemni kanake nirvyūḍhaṃ andhamūṣāyāṃ vā prakāśamūṣāyāṃ vahniyogena iti śeṣaḥ tālakasatvasya hemni nirvāhaḥ kārya iti vyaktiḥ tacca tat sattvaṃ kevalaṃ vā śilayā manaḥśilayā sārdhaṃ nirvyūḍhaṃ kāryaṃ taddhema garbhe rasodare dravati atha rasendro rasarājaḥ drutaṃ jarati vidhāneneti //
MuA zu RHT, 5, 22.2, 2.0 mṛtanāgamiti mṛtaṃ nirjīvatāṃ gataṃ yannāgaṃ sīsakaṃ tathānena vidhānena mṛtaṃ vaṅgaṃ tathā mṛtaṃ nirutthatāṃ gataṃ varaśulbaṃ tāmraṃ tathā ca mṛtaṃ tīkṣṇam arivargeṇeti śeṣaḥ eṣāṃ madhye ekaikaṃ nāgaṃ vā vaṅgaṃ vā śulbaṃ vā tīkṣṇaṃ vā pṛthaktvena hemavare pūrṇavarṇe svarṇe śatanirvyūḍhaṃ hemnaḥ śataguṇanirvāhitaṃ kuryāt tatsiddhaṃ garbhe rasodare dravati caśabdājjarati ca //
MuA zu RHT, 5, 26.2, 1.0 rasodare bījadrāvaṇavidhānamāha athavetyādi //
MuA zu RHT, 5, 28.2, 4.0 khalve mṛditā satī tathā tenaiva prakāreṇa natvanyaprakāreṇa garbhe rasodare dravati salilarūpā tiṣṭhati //
MuA zu RHT, 5, 30.2, 2.0 ye kecidviḍayogā atra granthāntareṣvapi ca kathitāḥ tathā kṣārāmlalavaṇāni kathitāni kṣārā yavakṣārādayaḥ atha ca vṛkṣauṣadhisamudbhavāḥ amlā jambīrādayaḥ amlavṛkṣaśākasamudbhavāśca yānyetāni kathitāni ca punarye dīptavargāḥ kathitā dīptikarā yogā abhihitāḥ te sarve biḍakṣārāmlalavaṇadīptavargāḥ śatanirvyūḍhā garbhadrutikārakāḥ garbhe rasodare drutaṃ dravarūpaṃ kurvanti dhātumaṇiratnādīnīti śeṣaḥ //
MuA zu RHT, 5, 46.2, 5.0 ca punarevaṃvidhaṃ sūtaṃ śṛṅkhalāyāṃ śṛṅkhalīkaraṇayoge nihitānihitaṃ yannihitaṃ tadanihitam ajāritaṃ kāryaṃ nihitānihitasaṃyogāt śṛṅkhaleyaṃ nūnaṃ niścitaṃ yojitanirvyūḍharase pūrvaṃ yojitaṃ paścānnirvāhitaṃ nirvyūḍhaṃ yatra tattasminnevaṃvidharase garbhadrutiḥ pāradasyodare bījāni dravanti //
MuA zu RHT, 5, 58.2, 18.0 kiyatkālaṃ yāvadgarbhe rasodare piṣṭī dravati tāvadbiḍāntare piṇḍāntare kṣepyeti tātparyārthaḥ //
MuA zu RHT, 5, 58.2, 20.0 evaṃ amunā prakāreṇa garbhe rasodare jarati niḥśeṣatvaṃ rasodare prāpnoti ca punargarbhadrutyā rahitaṃ draveṇa varjitaṃ bījavaraṃ biḍairjarati drutabījamāraṇasamartho biḍa ityarthaḥ //
MuA zu RHT, 5, 58.2, 20.0 evaṃ amunā prakāreṇa garbhe rasodare jarati niḥśeṣatvaṃ rasodare prāpnoti ca punargarbhadrutyā rahitaṃ draveṇa varjitaṃ bījavaraṃ biḍairjarati drutabījamāraṇasamartho biḍa ityarthaḥ //
MuA zu RHT, 6, 12.2, 7.0 punaścatvāriṃśadbhāgapraveśato rasodare iti śeṣaḥ tadā pāyasākāraḥ kvathitadugdhākāro bhavet nibiḍatvāt //
MuA zu RHT, 6, 13.2, 2.0 evaṃ uktaprakāreṇa punargarbhadrāve nipuṇaḥ rasodare abhradhātvādīnāṃ drutikaraṇe pravīṇaḥ pumān kalāṃśena grāsaṃ yojayet //
MuA zu RHT, 8, 9.2, 8.0 punaḥ kiṃviśiṣṭaiḥ garbhe rasodare drutairvidrutairiti //
MuA zu RHT, 13, 8.2, 2.0 yadi garbhe rasodare ghanasattvaṃ abhrakasāraṃ na patati na prāpnoti vā garbhe bījāni asminnadhyāye abhihitāni mākṣikakāntaśulbādīni yāvanno dravanti ca punarbāhyadrutistasyā yogo rase drutimelanaṃ na syāt tattasmāddhetoḥ sūta ihāsyāṃ kriyāyāmasatyāṃ kathaṃ badhyate ghanatvaṃ dhatte //
MuA zu RHT, 14, 14.2, 4.0 bāhye sūtodaraguṭikopari nigaḍaṃ dattvā suliptamūṣodare suliptā sāraṇakarmābhihitauṣadhīriti śeṣaḥ evaṃvidhā yā mūṣā tasyā yadudaraṃ tasmindṛḍhaṃ yathā syāttathā nigaḍaṃ nyastaṃ sthāpitaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 14, 14.2, 4.0 bāhye sūtodaraguṭikopari nigaḍaṃ dattvā suliptamūṣodare suliptā sāraṇakarmābhihitauṣadhīriti śeṣaḥ evaṃvidhā yā mūṣā tasyā yadudaraṃ tasmindṛḍhaṃ yathā syāttathā nigaḍaṃ nyastaṃ sthāpitaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 14, 14.2, 4.0 bāhye sūtodaraguṭikopari nigaḍaṃ dattvā suliptamūṣodare suliptā sāraṇakarmābhihitauṣadhīriti śeṣaḥ evaṃvidhā yā mūṣā tasyā yadudaraṃ tasmindṛḍhaṃ yathā syāttathā nigaḍaṃ nyastaṃ sthāpitaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 14, 14.2, 5.0 mūṣodaraguṭikāntasthaḥ sūtaḥ puṭito vahniyogāt mriyate pañcatvamāpnoti //
MuA zu RHT, 18, 59.1, 3.0 tato rasalepānantaraṃ krāmaṇayogena kunaṭīmākṣikaviṣam ityādinoktena vilipya tulyādhaḥ tulyaṃ yathā syāttathā adhobhāge nidhāya mūṣodare dhmātaṃ kuryāt //
MuA zu RHT, 18, 67.2, 7.0 punarmardayitvā vaṃśanalikāṃ riktodarāṃ prati saṃvedya dinatrayaṃ dolāyantreṇa sveditaṃ kuryādityarthaḥ //
MuA zu RHT, 19, 11.2, 2.0 antaritaśuddhaḥ antaritaṃ śuddhaṃ yasya saḥ grahaṇīrogādivarjita ityarthaḥ etāni auṣadhāni nirmathya pītvā viśuddhakoṣṭho bhavati viśuddhaṃ malavarjitaṃ koṣṭhaṃ udaraṃ kasyetyevaṃvidho bhavati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 17.1 śataṃ tu jaghane dadyād dviśataṃ tūdare tathā /
Rasakāmadhenu
RKDh, 1, 1, 22.1 dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /
RKDh, 1, 1, 23.2 dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /
RKDh, 1, 1, 30.1 pūritārdhodare bhāṇḍe dravais tanmukhapārśvayoḥ /
RKDh, 1, 1, 36.1 kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam /
RKDh, 1, 1, 99.2 sarvaṃ toye prapeṣyātha tenaiva saṃpuṭodaram //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 21.2, 2.2 pādāṃśaṃ śālisaṃyuktamabhrakaṃ kambalodare /
RRSBoṬ zu RRS, 9, 9.2, 1.1 atha uktarītyā yantranirmāṇānantaram ūrdhvabhājane uparisthādhomukhabhāṇḍodare ityarthaḥ ādau liptaṃ paścāt sthāpitaṃ tasya liptasthāpitasya rasasyeti śeṣaḥ jale adhobhāṇḍasthite iti śeṣaḥ dīptaiḥ vanotpalaiḥ vanyakarīṣāgnibhiḥ //
RRSBoṬ zu RRS, 9, 39.2, 2.0 antas tāmrapātramadhye ityarthaḥ kṛtaḥ rasena ālepaḥ yatra tathābhūtaṃ yat tāmrapātraṃ tasya mukhaṃ tasya rasaliptodaratāmrapātramukhasya tathā bhāṇḍatalasya tāmrapātramukhopari sthāpitabhāṇḍādhobhāgasya //
RRSBoṬ zu RRS, 9, 39.2, 5.0 tāmrapātrodare rasaṃ nikṣipya tadupari lavaṇapūrṇaṃ kṣārapūrṇaṃ vā bhāṇḍamekaṃ vinyaset tato mṛllavaṇena sandhiṃ ruddhvā pacet iti //
RRSBoṬ zu RRS, 9, 49.2, 3.0 ayaṃ vidhiḥ ekasmin ghaṭe rasaṃ nidhāya tasya udarādho dīrgham adholambitaṃ nālamekaṃ saṃyojya dvitīyaghaṭodarasthacchidre nālāgraṃ praveśya mṛdvastreṇa sandhimālipya ca ghaṭayormukham api tathā limpet rasakumbhādhaśca tīvrāgniṃ prajvālayet dvitīyaghaṭe svāduśītalaṃ jalaṃ ca prakṣipet iti //
RRSBoṬ zu RRS, 9, 49.2, 3.0 ayaṃ vidhiḥ ekasmin ghaṭe rasaṃ nidhāya tasya udarādho dīrgham adholambitaṃ nālamekaṃ saṃyojya dvitīyaghaṭodarasthacchidre nālāgraṃ praveśya mṛdvastreṇa sandhimālipya ca ghaṭayormukham api tathā limpet rasakumbhādhaśca tīvrāgniṃ prajvālayet dvitīyaghaṭe svāduśītalaṃ jalaṃ ca prakṣipet iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 126.2, 1.0 girisindūraḥ parvatapāṣāṇodare raktavarṇaḥ padārthaviśeṣaḥ //
RRSṬīkā zu RRS, 8, 26.2, 9.1 yathā pāradodare bījānāṃ garbhadrāvaṇayogyatāsaṃpādanārthaṃ nirvāhaṇasaṃskāraṃ vyājahāra rasahṛdaye /
RRSṬīkā zu RRS, 8, 72.2, 4.0 garbhadrāvaṇaṃ grastabījādeḥ pāradodare drutikaraṇam //
RRSṬīkā zu RRS, 8, 73, 3.0 piṣṭiḥ svedanamardanāgnyādibhiḥ pāradodare drutagrāsasya pāradasahitasya śuṣkaścūrṇaḥ //
RRSṬīkā zu RRS, 8, 75, 2.0 catuḥṣaṣṭibhāgamitaṃ bījaṃ prathamaṃ yatra pāradodare na dīyate kiṃtu kevalaṃ śuddhadhātvādigrāsa eva sṛṣṭitrayanīrakaṇāvāsanauṣadhimardanādyupāyair jāryate sā jāraṇā nirmukhetyucyate //
RRSṬīkā zu RRS, 8, 78.3, 1.0 uktabījasya yathākramaṃ svarṇotpādārthaṃ raupyajananārthaṃ ca pāradasya catuḥṣaṣṭyaṃśena pāradodare jāraṇārambhe prakṣepaḥ kāryaḥ //
RRSṬīkā zu RRS, 8, 78.3, 2.0 evaṃ kṛte tasmin bīje pāradodare yathāvidhi cīrṇe jīrṇe ca sati pāradaḥ satvaraṃ grāsabhakṣaṇaṃ karotīti śāstre sa raso mukhavānityucyate //
RRSṬīkā zu RRS, 8, 85.2, 2.0 biḍayantrādiyogena pāradodare dravībhūtasya grāsasya bījāder yaḥ parīṇāmo'vināśidṛḍhatarasaṃbandhena pāradena sahaikībhāvaḥ sā jāraṇetyucyate //
RRSṬīkā zu RRS, 9, 5.2, 2.0 sthālīṃ caturthāṃśajalena pūritodarāṃ jalenārdhapūritodarāṃ vā kṛtvā tasyā mukham ā samantād vastreṇa baddhaṃ yathā syāttathā mukhābaddhe vastre pākyaṃ svedyam atikomalaṃ dravyaṃ vinikṣipya nyubjaśarāvādinā pidhāyācchādya yatra pacyate tat svedanīyantramityucyate //
RRSṬīkā zu RRS, 9, 5.2, 2.0 sthālīṃ caturthāṃśajalena pūritodarāṃ jalenārdhapūritodarāṃ vā kṛtvā tasyā mukham ā samantād vastreṇa baddhaṃ yathā syāttathā mukhābaddhe vastre pākyaṃ svedyam atikomalaṃ dravyaṃ vinikṣipya nyubjaśarāvādinā pidhāyācchādya yatra pacyate tat svedanīyantramityucyate //
RRSṬīkā zu RRS, 9, 12.2, 12.0 tatra gartāyāṃ vanasūraṇādikandodare biḍaṃ tanmadhye sagrāsaṃ pāradaṃ dattvā tatkandaśakalenaivācchādya mṛtkarpaṭādināveṣṭya saṃśoṣya dhārayet //
RRSṬīkā zu RRS, 9, 13.2, 2.0 jalapūrṇapātramadhye ghaṭakalaśamuttānaṃ nidhāya tatra koṣṭhīm akṛtvā tatsthāne mṛnmayapīṭhaṃ kṛtvā tatra dīpikāṃ nidhāya dīpaṃ prajvālya nāgasvarṇabījasahitaṃ gandhakamanaḥśilāharītālasahitaṃ ca pāradaṃ mardanena piṣṭīkṛtaṃ poṭalikāyāṃ baddhvā kacchapākāranyubjamṛtpātrodare tailamagnāṃ tāṃ poṭalīṃ dīpajvālopari yathā syāttathāvalambitāṃ baddhvā tannyubjaṃ pātraṃ nyubjaṃ nidhāya dīpoṣmaṇā nāgaṃ bhakṣayitvā pārado jalapātre'dhaḥ patati yasmin yantre taddīpikāyantramuktam //
RRSṬīkā zu RRS, 9, 30.2, 2.0 yatra sarvaṃ yantraṃ bhūmyudara evāvasthitaṃ vidadhyāt tadgarbhayantraṃ nāma //
RRSṬīkā zu RRS, 9, 35.3, 3.0 gūḍhavaktrām akarālamukhām adrimṛtkarpaṭādinā trivāraṃ saptavāraṃ vā kṛtenāṅgulasthūlena veṣṭitām ātape saṃśoṣitāṃ kācaghaṭīm udarasya bhāgacatuṣṭayaṃ parikalpya triṣu bhāgeṣu pūrayet //
RRSṬīkā zu RRS, 9, 35.3, 7.0 bhāṇḍodarasyāpi bhāgacatuṣṭayaṃ parikalpya tadbhāṇḍaṃ vālukayā tribhirbhāgairmitayā tribhāgapūraṇaparyāptayā pūrayetsaṃbharet //
RRSṬīkā zu RRS, 9, 55.2, 2.0 mallaṃ gambhīrodaraṃ kṣudraṃ mṛnmayaṃ pātraṃ tadgartāmadhye saṃsthāpya tatraikām iṣṭikāṃ madhyagartavatīṃ ca nidhāyeṣṭikāghaṭakagartasya paritaḥ samantato'ṅgulocchrāyāṃ pālikām ālavālaṃ vidhāya tadgarte pāradaṃ kṣiptvā tadgartamukhe vastraṃ prasārya tacca dṛḍhaṃ baddhvā tadupari samabhāgaṃ gandhakaṃ dattvā nyubjamallena gartamukhaṃ ruddhvā mallapālimadhyabhāgaṃ mṛdā samyagruddhvopari vanyopalaiḥ kapotapuṭaṃ punaḥ punardeyam //
RRSṬīkā zu RRS, 9, 65.3, 2.0 sthūlamūṣodare praveśayogyām ādyantamadhyabhāgeṣu tatsamavartulāṃ laghumūṣāṃ kuryāt //
RRSṬīkā zu RRS, 9, 65.3, 4.0 anena hi svodare ruddhagatiḥ pārado grastaḥ pīḍito mārakabheṣajena mārito vā bhavati //
RRSṬīkā zu RRS, 9, 65.3, 5.0 kajjalīkṛtaṃ bheṣajāntareṇa saṃmarditaṃ vā pāradaṃ sthūlamūṣāntastale saṃbhṛtya tadrodhārthaṃ kiṃcillaghumūṣāṃ nyubjāṃ tadudare praveśya dṛḍhaṃ yathā syāttathā saṃdhirodhaṃ kṛtvā gajapuṭena pāradaṃ bhasmīkurvanti bhiṣajaḥ //
RRSṬīkā zu RRS, 9, 73.2, 10.0 bhakṣitāni ca tāni pāradodare śīghraṃ dravanti //
RRSṬīkā zu RRS, 10, 26.2, 2.0 mallaṃ pidhānopayogi vistīrṇaṃ kiṃcid gabhīrodaraṃ mṛnmayaṃ pātraṃ śarāveti loke prasiddham //
RRSṬīkā zu RRS, 10, 29.3, 5.0 piṇḍībaddhasya koṣṭhayantrodare mūṣāyāṃ laghubhastrayā dhamanādbhavati sattvanipātanam //
Rasasaṃketakalikā
RSK, 2, 24.2 sthaulyodare kaphaṃ śūlamūrdhvādhaḥśodhanaṃ param //
RSK, 4, 3.1 mardayettena vidadhyācca tāmrapātrodaraṃ ghanam /
RSK, 4, 4.2 tataḥ suśītale grāhyastāmrapātrodarādbudhaiḥ //
RSK, 4, 36.2 aṣṭodarāṇi hantyeṣa viśeṣeṇa jalodaram //
RSK, 4, 37.1 ādhmānagulmaśūlaghna udaradhvāntabhāskaraḥ /
RSK, 4, 84.1 sarandhrodarakācotthe kūpe tatsaṃniyojayet /
RSK, 4, 121.2 udarācca vināntrāṇi sarvaṃ niryāti kilbiṣam //
Rasataraṅgiṇī
RTar, 4, 3.1 pūritārdhodare bhāṇḍe dravaistanmukhapārśvayoḥ /
Rasārṇavakalpa
RAK, 1, 161.1 haṃsapadīrasaṃ sūtaṃ śukakandodare kṣipet /
RAK, 1, 162.2 krauñcapādodare dattvā dhmātaṃ dadyātpuṭatrayam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 2.2 dṛṣṭaḥ sahasracaraṇaḥ sahasranayanodaraḥ //
SkPur (Rkh), Revākhaṇḍa, 7, 6.1 tavodare jagatsarvaṃ tiṣṭhate parameśvara /
SkPur (Rkh), Revākhaṇḍa, 9, 4.2 jagatkṛtvodare sarvaṃ suṣvāpa bhagavānharaḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 21.1 mahāśiśnodarabhujā nṛtyanti ca hasanti ca /
SkPur (Rkh), Revākhaṇḍa, 15, 36.2 netreṇa sūryodayasannibhena pravālakāṅkūranibhodareṇa //
SkPur (Rkh), Revākhaṇḍa, 39, 31.2 yamaśca bhagavāndeva āśritya codaraṃ śritaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 20.2 tavodare tu garbho yastatra daivaṃ parāyaṇam //
SkPur (Rkh), Revākhaṇḍa, 97, 19.2 kaḥ pitā kathyatāṃ brahmankasyā vā hyudarodbhavā /
SkPur (Rkh), Revākhaṇḍa, 97, 43.2 kanyā matsyodare jātā tena bījena sundari //
SkPur (Rkh), Revākhaṇḍa, 111, 16.2 udarasthena bījena yadi te jāyate rujā /
SkPur (Rkh), Revākhaṇḍa, 155, 59.1 mahākāyo mahājaṅgho mahāskandho mahodaraḥ /
SkPur (Rkh), Revākhaṇḍa, 186, 7.1 nārāyaṇodare sarvaṃ trailokyaṃ sacarācaram /
SkPur (Rkh), Revākhaṇḍa, 186, 18.1 yā sā nimnodarābhā vikṛtabhavabhayatrāsinī śūlahastā cāmuṇḍā muṇḍaghātā raṇaraṇitaraṇajhallarīnādaramyā /
SkPur (Rkh), Revākhaṇḍa, 218, 29.2 udaraṃ karayugmena tāḍayantī hyuvāca tam //
Sātvatatantra
SātT, 5, 23.1 sucakṣuṣaṃ suhṛdayaṃ sūdaraṃ valibhir yutam /
SātT, 5, 37.1 śiśnodaraparāḥ kṣudrā dīnā malinacetasaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 116.1 dalodaro nimnanābhir niravadyo nirāśrayaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 18.2 antrādi sarvaṃ niṣkāsya khañjarīṭodaraṃ kulaiḥ /
Yogaratnākara
YRā, Dh., 41.1 tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ tallīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /
YRā, Dh., 43.2 kuṣṭhānyaṣṭādaśāpi smarabalarucikṛdraktamedo'mlapittacchedi proktaṃ tvaśuddhaṃ krimim udaragadādhmānakuṣṭhādi kuryāt //
YRā, Dh., 76.2 hanyāt tridoṣavraṇamehakuṣṭhaplīhodaragranthiviṣakrimīṃśca //
YRā, Dh., 255.1 sindūraṃ haravīryasaṃbhavamidaṃ rūkṣāgnimāndyāpahaṃ yakṣmādikṣayapāṇḍuśophamudaraṃ gulmapramehāpaham /
YRā, Dh., 278.2 anenodarapīḍāṃ ca sadyojātāṃ vināśayet //
YRā, Dh., 310.2 śoṣakṣayabhramabhagandaramehamedaḥpāṇḍūdaraśvayathuhāri ca ṣaṇḍhaṣāṇḍhyam //
YRā, Dh., 313.2 pāṇḍūdarajvaraśvāsakāsayakṣmapramehanut //
YRā, Dh., 331.1 śilājatu rasāyanaṃ kaṭukatiktamuṣṇaṃ kṛmikṣayodarabhidaśmarīśvayathupāṇḍukaṇḍūharam /
YRā, Dh., 375.2 nihanti plīhagulmārśoyakṛcchleṣmodarakrimīn //
YRā, Dh., 376.2 śūlamaṣṭhīlikādhmānagulmaśophodarānilān //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 14, 27.0 udare samavattadhānīm //