Occurrences

Chāndogyopaniṣad
Kauṣītakyupaniṣad
Śāṅkhāyanāraṇyaka
Ṛgveda
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harṣacarita
Liṅgapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Chāndogyopaniṣad
ChU, 3, 15, 1.1 antarikṣodaraḥ kośo bhūmibudhno na jīryati /
Kauṣītakyupaniṣad
KU, 1, 7.1 yajūdaraḥ sāmaśirā asāvṛṅmūrtir avyayaḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 7, 1.1 yajūdaraḥ sāmaśirā asāv ṛṅmūrtir avyayaḥ /
Ṛgveda
ṚV, 8, 17, 8.1 tuvigrīvo vapodaraḥ subāhur andhaso made /
Buddhacarita
BCar, 3, 41.1 sthūlodaraḥ śvāsacalaccharīraḥ srastāṃsabāhuḥ kṛśapāṇḍugātraḥ /
Carakasaṃhitā
Ca, Cik., 3, 24.1 jvālāmālākulo raudro hrasvajaṅghodaraḥ kramāt /
Lalitavistara
LalVis, 7, 98.8 siṃhavikrāntagatiśca ṛṣabhavikrāntagatiśca haṃsavikrāntagatiśca abhipradakṣiṇāvartagatiśca vṛttakukṣiśca mṛṣṭakukṣiśca ajihmakukṣiśca cāpodaraśca vyapagatachandadoṣanīlakālakāduṣṭaśarīraśca vṛttadaṃṣṭraśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 7, 150, 4.2 lohitākṣo mahākāyastāmrāsyo nimnitodaraḥ /
MBh, 7, 150, 58.2 punaścāpi mahākāyaḥ śataśīrṣaḥ śatodaraḥ //
MBh, 12, 59, 6.2 tulyaduḥkhasukhātmā ca tulyapṛṣṭhabhujodaraḥ //
MBh, 13, 110, 131.1 munir dānto jitakrodho jitaśiśnodaraḥ sadā /
MBh, 14, 45, 20.1 jitaśiśnodaro maitraḥ śiṣṭācārasamāhitaḥ /
Rāmāyaṇa
Rām, Ār, 40, 14.1 kiṃcid abhyunnatagrīva indranīlanibhodaraḥ /
Rām, Ār, 41, 27.1 masāragalvarkamukhaḥ śaṅkhamuktānibhodaraḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 8, 11.1 saromaharṣaṃ sotkleśo guruvastigudodaraḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 186.2 sṛṣṭaḥ piṣṭamayo viṣṇur meṣāmiṣabhṛtodaraḥ //
BKŚS, 16, 39.1 kṣaṇena ca parāvṛtya śvasitaspanditodaraḥ /
BKŚS, 27, 102.1 asau ca dārakaḥ kuṇṭhaḥ khañjaḥ kubjaḥ pṛthūdaraḥ /
Harṣacarita
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Liṅgapurāṇa
LiPur, 1, 82, 32.2 saptārṇavāṅkuśaścaiva sarvatīrthodaraḥ śivaḥ //
Suśrutasaṃhitā
Su, Utt., 27, 15.1 mlānāṅgaḥ surucirapāṇipādavaktro bahvāśī kaluṣasirāvṛtodaro yaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 2.1 sa uccakāśe dhavalodaro daro 'pyurukramasyādharaśoṇaśoṇimā /
BhāgPur, 3, 17, 7.1 cukrośa vimanā vārdhir udūrmiḥ kṣubhitodaraḥ /
BhāgPur, 4, 21, 16.1 vyūḍhavakṣā bṛhacchroṇirvalivalgudalodaraḥ /
Garuḍapurāṇa
GarPur, 1, 15, 36.1 mahāvaktro mahātmā ca mahākāyo mahodaraḥ /
GarPur, 1, 157, 10.2 saromaharṣaḥ sekleśo gurubastigudodaraḥ //
Kathāsaritsāgara
KSS, 2, 6, 39.2 so 'pi tenābhavadbālo dhūsarāṅgaḥ pṛthūdaraḥ //
Narmamālā
KṣNarm, 1, 71.2 kṛśaḥ śanaiścarākāro dhūsaraḥ kṣutkṣatodaraḥ //
KṣNarm, 2, 109.2 lopikāpūpaśapharāmikṣābhṛtamahodaraḥ //
KṣNarm, 3, 103.1 tuṣāgnikuṇḍikātāpadagdhasphigvṛṣaṇodaraḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 10, 33.2 lambodaraḥ śūrpakarṇaḥ so 'bhūn mātuś ca śāpataḥ //
Haribhaktivilāsa
HBhVil, 5, 359.1 catuścakraḥ sūkṣmadvāro vanamālāṅkitodaraḥ /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 60.1 samyak padmāsanaṃ baddhvā samagrīvodaraḥ sudhīḥ /
HYP, Dvitīya upadeśaḥ, 70.1 antaḥ pravartitodāramārutāpūritodaraḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 2.2 dṛṣṭaḥ sahasracaraṇaḥ sahasranayanodaraḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 59.1 mahākāyo mahājaṅgho mahāskandho mahodaraḥ /