Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Rasaprakāśasudhākara
Rasendrasārasaṃgraha
Rājanighaṇṭu
Abhinavacintāmaṇi
Rasasaṃketakalikā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 8, 144.5 śuktaṃ kṛtvānulomyaṃ prajayati gudajaplīhagulmodarāṇi //
AHS, Cikitsitasthāna, 8, 154.2 jayati gudajakuṣṭhaplīhagulmodarāṇi prabalayati hutāśaṃ śaśvad abhyasyamānaḥ //
AHS, Cikitsitasthāna, 15, 12.2 hanti sarvodarāṇyetaccūrṇaṃ jātodakānyapi //
Suśrutasaṃhitā
Su, Sū., 45, 16.1 śvāsakāsapratiśyāyaśūlagulmodarāṇi ca /
Su, Sū., 45, 21.2 tatra sahyaprabhavāḥ kuṣṭhaṃ janayanti vindhyaprabhavāḥ kuṣṭhaṃ pāṇḍurogaṃ ca malayaprabhavāḥ kṛmīn mahendraprabhavāḥ ślīpadodarāṇi himavatprabhavā hṛdrogaśvayathuśirorogaślīpadagalagaṇḍān prācyāvantyā aparāvantyāścārśāṃsyupajanayanti pāriyātraprabhavāḥ pathyā balārogyakarya iti //
Su, Sū., 45, 71.1 vātamarśāṃsi kuṣṭhāni kṛmīn hantyudarāṇi ca /
Su, Nid., 7, 6.1 gulmākṛtivyañjitalakṣaṇāni kurvanti ghorāṇyudarāṇi doṣāḥ /
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 242.2 kṛmiśleṣmavraṇān hanti hanti sarvodarāṇyapi //
Rasaprakāśasudhākara
RPSudh, 3, 58.2 gulmāni cāṣṭāvudarāṇi hanyāt saṃsevitā śuddharasasya parpaṭī //
RPSudh, 4, 34.1 pittajān kāsasambhūtān pāṇḍujānudarāṇi ca /
RPSudh, 5, 52.2 mandāgnimudarāṇyevam arśāṃsi vividhāni ca //
Rasendrasārasaṃgraha
RSS, 1, 79.1 kṣudbodhaṃ kurute pūrvamudarāṇi vināśayet /
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 47.1 auṣṭram arśāṃsi kuṣṭhāni krimiśūlodarāṇi ca /
Abhinavacintāmaṇi
ACint, 1, 103.2 hikkākāsādhmānabaddhodarāṇi śvāsaṃ vahner māndyam āmādidoṣān //
Rasasaṃketakalikā
RSK, 4, 36.2 aṣṭodarāṇi hantyeṣa viśeṣeṇa jalodaram //