Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Mahābhārata
Daśakumāracarita
Kirātārjunīya
Suśrutasaṃhitā
Viṣṇupurāṇa
Narmamālā
Rasaratnākara
Gheraṇḍasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 11, 3, 42.1 tataś cainam anyenodareṇa prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 42.4 satyenodareṇa /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 12, 24.0 yady udareṇa saptadaśaṃ kurvīta //
BaudhŚS, 18, 12, 25.0 eṣa ha vā udareṇa pāpaṃ karoti yo 'nāśyānnasyānnam aśnāti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 26, 9.1 udareṇāśanayāṃ vedeti veda //
Kauṣītakibrāhmaṇa
KauṣB, 10, 1, 6.0 abhinata ivodareṇa //
Maitrāyaṇīsaṃhitā
MS, 3, 15, 7, 1.0 indrasya kroḍo 'dityāḥ pājasyaṃ diśāṃ jatravo 'dityā bhasad jīmūtān hṛdayaupaśābhyām antarikṣaṃ pulītatā nabha udaryeṇa valmīkān klomnā glaubhir gulmāṃś cakravākau matasnābhyāṃ divaṃ vṛkkābhyāṃ hirābhiḥ sravantīr girīn plāśibhyām upalān plīhnā hradān kukṣibhyāṃ samudram udareṇa vaiśvānaraṃ bhasmanā //
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 17.2 brāhmaṇasyodareṇa bṛhaspater brahmaṇeti //
Mahābhārata
MBh, 1, 107, 35.1 gāndhāryāṃ kliśyamānāyām udareṇa vivardhatā /
Daśakumāracarita
DKCar, 2, 3, 112.1 punar udīcā pāṭalipathena sparśalabhyaviśālasaudhakuḍyodareṇa śarakṣepamiva gatvā punaḥ prācā piṇḍībhāṇḍīraṣaṇḍamaṇḍitobhayapārśvena saikatapathena kiṃcid uttaram atikramya punaravācīṃ cūtavīthīmagāhiṣi //
Kirātārjunīya
Kir, 8, 17.2 balivyapāyasphuṭaromarājinā nirāyatatvād udareṇa tāmyatā //
Suśrutasaṃhitā
Su, Ka., 8, 59.2 pīto dhūmro romaśaḥ śāḍvalābho raktaḥ śvetenodareṇeti mandāḥ //
Su, Ka., 8, 61.2 raktaḥ pītaḥ kāpilenodareṇa sarve dhūmrāḥ parvabhiśca tribhiḥ syuḥ //
Viṣṇupurāṇa
ViPur, 6, 7, 82.1 valītribhaṅginā magnanābhinā codareṇa vai /
Narmamālā
KṣNarm, 1, 63.2 udareṇa dareṇeva vyāptaḥ piśitaveśmanā //
Rasaratnākara
RRĀ, V.kh., 6, 112.1 śuddhasūte pradātavyaṃ pakvamūṣodareṇa tat /
Gheraṇḍasaṃhitā
GherS, 1, 18.2 cālayed udareṇaiva codarād recayed adhaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 36.2 netreṇa sūryodayasannibhena pravālakāṅkūranibhodareṇa //