Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Āyurvedadīpikā

Aitareya-Āraṇyaka
AĀ, 1, 5, 3, 4.0 katarā pūrvā katarāparāyor iti dyāvāpṛthivīyaṃ samānodarkaṃ samānodarkaṃ vā etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 4.0 katarā pūrvā katarāparāyor iti dyāvāpṛthivīyaṃ samānodarkaṃ samānodarkaṃ vā etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 12.0 prayajyavo maruto bhrājadṛṣṭaya iti mārutaṃ samānodarkaṃ samānodarkaṃ vā etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 12.0 prayajyavo maruto bhrājadṛṣṭaya iti mārutaṃ samānodarkaṃ samānodarkaṃ vā etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 14.0 imaṃ stomam arhate jātavedasa iti jātavedasyaṃ samānodarkaṃ samānodarkaṃ vā etad ahar etasyāhno rūpam ahno rūpam //
AĀ, 1, 5, 3, 14.0 imaṃ stomam arhate jātavedasa iti jātavedasyaṃ samānodarkaṃ samānodarkaṃ vā etad ahar etasyāhno rūpam ahno rūpam //
Aitareyabrāhmaṇa
AB, 5, 1, 3.0 yad vai samānodarkaṃ tat tṛtīyasyāhno rūpaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyudito yad vairūpaṃ yaj jāgataṃ yat kṛtam etāni vai tṛtīyasyāhno rūpāṇi //
AB, 5, 1, 12.0 vāyav ā yāhi vītaye vāyo yāhi śivā diva indraś ca vāyav eṣāṃ sutānām ā mitre varuṇe vayam aśvināv eha gacchatam ā yāhy adribhiḥ sutaṃ sajūr viśvebhir devebhir uta naḥ priyā priyāsv ity auṣṇiham praugaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 1.0 yo jāta eva prathamo manasvān iti sūktaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 12, 2.0 yad vai samānodarkaṃ tat ṣaṣṭhasyāhno rūpaṃ yaddhyeva tṛtīyam ahas tad etat punar yat ṣaṣṭhaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 12, 9.0 sa yo vṛṣā vṛṣṇyebhiḥ samokā iti sūktaṃ samānodarkaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 2.0 pra ghā nv asya mahato mahānīti sūktaṃ samānodarkaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 10.0 katarā pūrvā katarāparāyor iti dyāvāpṛthivīyaṃ samānodarkaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 15, 8.0 sa pratnathā sahasā jāyamāna iti jātavedasyaṃ samānodarkaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 20, 1.0 yad vai samānodarkaṃ tan navamasyāhno rūpam //
AB, 5, 20, 16.0 pra mandine pitumad arcatā vaca iti sūktaṃ samānodarkaṃ navame 'hani navamasyāhno rūpam //
AB, 5, 21, 19.0 prāgnaye vācam īrayeti jātavedasyaṃ samānodarkaṃ navame 'hani navamasyāhno rūpam //
Pañcaviṃśabrāhmaṇa
PB, 13, 8, 1.0 imaṃ stomam arhate jātavedasa ity āgneyam ājyaṃ bhavati sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
PB, 13, 8, 4.0 bhinddhi viśvā apa dviṣa ity aindraṃ sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
PB, 13, 8, 5.0 yajñasya hi stha ṛtvija ity aindrāgnaṃ sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan stomaḥ //
Carakasaṃhitā
Ca, Nid., 2, 21.1 ityuktaṃ trividhodarkaṃ raktaṃ mārgaviśeṣataḥ /
Ca, Vim., 1, 23.0 eṣāṃ viśeṣāḥ śubhāśubhaphalāḥ parasparopakārakā bhavanti tān bubhutseta buddhvā ca hitepsureva syāt na ca mohāt pramādādvā priyam ahitam asukhodarkam upasevyam āhārajātam anyadvā kiṃcit //
Mahābhārata
MBh, 3, 282, 42.2 yathā vṛttaṃ sukhodarkam idaṃ duḥkhaṃ mahan mama //
MBh, 5, 8, 35.1 sarvaṃ duḥkham idaṃ vīra sukhodarkaṃ bhaviṣyati /
Manusmṛti
ManuS, 11, 10.2 tad bhavaty asukhodarkaṃ jīvataś ca mṛtasya ca //
Rāmāyaṇa
Rām, Ay, 86, 28.2 rāmapravrājanaṃ hy etat sukhodarkaṃ bhaviṣyati //
Rām, Ār, 54, 13.1 na te pāpam idaṃ karma sukhodarkaṃ bhaviṣyati /
Saundarānanda
SaundĀ, 5, 46.1 varaṃ hitodarkam aniṣṭamannaṃ na svādu yat syādahitānubaddham /
SaundĀ, 5, 48.2 tadvanmayoktaṃ pratikūlametattubhyaṃ hitodarkamanugrahāya //
Daśakumāracarita
DKCar, 2, 8, 262.0 aśmakendrāntaraṅgāśca bhṛtyā madīyairviśvāsyatamaiḥ puruṣaiḥ prabhūtāṃ prītimutpādya madājñayā rahasītyupajaptāḥ yūyamasmanmitrāṇi ato 'smākaṃ śubhodarkaṃ vaco vācyameva //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 23, 8.0 ahitamityasya vivaraṇamasukhodarkam iti //