Occurrences

Gopathabrāhmaṇa
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Kāvyādarśa
Kāvyālaṃkāra
Skandapurāṇa
Tantrasāra

Gopathabrāhmaṇa
GB, 1, 1, 25, 10.0 svaritodātta ekākṣara oṃkāra ṛgvede //
GB, 1, 1, 25, 11.0 traisvaryodātta ekākṣara oṃkāro yajurvede //
GB, 1, 1, 25, 12.0 dīrghaplutodātta ekākṣara oṃkāraḥ sāmavede //
GB, 1, 1, 25, 13.0 hrasvodātta ekākṣara oṃkāro 'tharvavede //
GB, 1, 1, 25, 14.0 udāttodātta dvipada a u ity ardhacatasro mātrā makāre vyañjanam ity āhuḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 32.0 tasyādita udāttam ardhahrasvam //
Aṣṭādhyāyī, 3, 1, 3.0 ādyudāttaś ca //
Aṣṭādhyāyī, 3, 1, 4.0 anudāttau suppitau //
Aṣṭādhyāyī, 3, 3, 96.0 mantre vṛṣeṣapacamanavidabhūvīrā udāttaḥ //
Aṣṭādhyāyī, 3, 4, 103.0 yāsuṭ parasmaipadeṣu udātto ṅic ca //
Aṣṭādhyāyī, 4, 1, 37.0 vṛṣākapyagnikusitakusidānām udāttaḥ //
Aṣṭādhyāyī, 4, 1, 39.0 varṇād anudāttāt topadhāt to naḥ //
Aṣṭādhyāyī, 4, 1, 52.0 bahuvrīheś ca antodāttāt //
Aṣṭādhyāyī, 4, 2, 109.0 udīcyagrāmāc ca bahvaco 'ntodāttāt //
Aṣṭādhyāyī, 4, 3, 67.0 bahvaco 'ntodāttāṭ ṭhañ //
Aṣṭādhyāyī, 4, 4, 108.0 samānodare śayita o codāttaḥ //
Aṣṭādhyāyī, 5, 2, 44.0 ubhād udātto nityam //
Aṣṭādhyāyī, 6, 1, 159.0 karṣātvato ghaño 'nta udāttaḥ //
Aṣṭādhyāyī, 6, 2, 64.0 ādir udāttaḥ //
Aṣṭādhyāyī, 6, 2, 119.0 ādyudāttaṃ dvyac chandasi //
Aṣṭādhyāyī, 6, 4, 71.0 luṅlaṅlṛṅkṣv aḍudāttaḥ //
Aṣṭādhyāyī, 7, 1, 75.0 asthidadhisakthyakṣṇām anaṅ udāttaḥ //
Aṣṭādhyāyī, 7, 1, 98.0 caturanaḍuhor āmudāttaḥ //
Aṣṭādhyāyī, 7, 2, 10.0 ekāca upadeśe 'nudāttāt //
Aṣṭādhyāyī, 7, 3, 34.0 nodāttopadeśasya māntasya anācameḥ //
Aṣṭādhyāyī, 8, 2, 4.0 udāttasvaritayor yaṇaḥ svarito 'nudāttasya //
Aṣṭādhyāyī, 8, 2, 6.0 svarito vā 'nudātte padādau //
Aṣṭādhyāyī, 8, 2, 82.0 vākyasya ṭeḥ pluta udāttaḥ //
Aṣṭādhyāyī, 8, 2, 100.0 anudāttaṃ praśnāntābhipūjitayoḥ //
Aṣṭādhyāyī, 8, 4, 66.0 udāttād anudāttasya svaritaḥ //
Aṣṭādhyāyī, 8, 4, 66.0 udāttād anudāttasya svaritaḥ //
Mahābhārata
MBh, 5, 165, 13.1 ko hi nāma samāneṣu rājasūdāttakarmasu /
MBh, 12, 137, 78.2 udāttānāṃ karma tantraṃ daivaṃ klībā upāsate //
MBh, 13, 133, 31.1 udāttakulajātīya udāttābhijanaḥ sadā /
MBh, 13, 133, 31.1 udāttakulajātīya udāttābhijanaḥ sadā /
Rāmāyaṇa
Rām, Ay, 93, 10.1 idaṃ codāttadantānāṃ kuñjarāṇāṃ tarasvinām /
Saundarānanda
SaundĀ, 10, 37.1 tāsāṃ jagurdhīramudāttamanyāḥ padmāni kāścillalitaṃ babhañjuḥ /
Bhallaṭaśataka
BhallŚ, 1, 82.2 udāttasvacchandākramaṇahṛtaviśvasya tamasaḥ parispandaṃ draṣṭuṃ mukham api ca kiṃ soḍham amunā //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 187.1 te 'pi plutair udāttaiś ca vyāhāraiḥ parito diśam /
Kāvyādarśa
KāvĀ, 1, 15.2 caturvargaphalāyattaṃ caturodāttanāyakam //
Kāvyālaṃkāra
KāvyAl, 3, 11.1 udāttaśaktimān rāmo guruvākyānurodhakaḥ /
KāvyAl, 3, 53.1 citrodāttādbhutārthatvaṃ kathāyāḥ svabhinītatā /
Skandapurāṇa
SkPur, 13, 9.1 akṣṇāṃ sahasraṃ surarāṭ sa bibhraddivyāṅgahārasragudāttarūpaḥ /
Tantrasāra
TantraS, 6, 80.0 yad āha tasyādita udāttam ardhahrasvam iti //