Occurrences

Gopathabrāhmaṇa
Aṣṭādhyāyī
Amarakośa
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Liṅgapurāṇa

Gopathabrāhmaṇa
GB, 1, 1, 25, 14.0 udāttodātta dvipada a u ity ardhacatasro mātrā makāre vyañjanam ity āhuḥ //
GB, 1, 1, 26, 7.0 pratyayasya nāma sampadyate nipāteṣu cainaṃ vaiyākaraṇā udāttaṃ samāmananti tad avyayībhūtam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 29.0 uccair udāttaḥ //
Aṣṭādhyāyī, 1, 2, 37.0 na subrahmaṇyāyāṃ svaritasya tu udāttaḥ //
Aṣṭādhyāyī, 1, 2, 40.0 udāttasvaritaparasya sannataraḥ //
Aṣṭādhyāyī, 4, 3, 140.0 anudāttādeś ca //
Aṣṭādhyāyī, 6, 1, 161.0 anudāttasya ca yatrodāttalopaḥ //
Aṣṭādhyāyī, 6, 1, 169.0 antodāttād uttarapadād anyatarasyām anityasamāse //
Aṣṭādhyāyī, 6, 1, 174.0 udāttayaṇo halpūrvāt //
Aṣṭādhyāyī, 6, 2, 142.0 nottarapade 'nudāttādāv apṛthivīrudrapūṣamanthiṣu //
Aṣṭādhyāyī, 8, 2, 4.0 udāttasvaritayor yaṇaḥ svarito 'nudāttasya //
Aṣṭādhyāyī, 8, 2, 5.0 ekādeśa udāttenodāttaḥ //
Aṣṭādhyāyī, 8, 2, 5.0 ekādeśa udāttenodāttaḥ //
Aṣṭādhyāyī, 8, 4, 67.0 nodāttasvaritodayam agārgyakāśyapagālavānām //
Amarakośa
AKośa, 1, 180.1 itihāsaḥ purāvṛttam udāttādyās trayaḥ svarāḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 6.1 udāttāpahnutiśleṣaviśeṣās tulyayogitā /
Kāvyālaṃkāra
KāvyAl, 1, 25.2 gadyena yuktodāttārthā socchvāsākhyāyikā matā //
KāvyAl, 3, 1.2 dviprakāramudāttaṃ ca bhedaiḥ śliṣṭamapi tribhiḥ //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.6 a a a iti trayo 'kārā udāttānudāttasvaritāḥ pratyekaṃ sānunāsikā niranunāsikāś ca hrasvadīrghaplutabhedād aṣṭādaśadhā bhidyante /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 21.1, 1.4 yathā kartavyam ity atra pratyayādyudāttatvaṃ bhavati evam aupagavam ity atra api yathā syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.2 svar antar prātar ete antodāttāḥ paṭhyante /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.4 sanutar uccais nīcais śanais ṛdhak ārāt ṛte yugapat pṛthak ete 'pi sanutarprabhṛtayo 'ntodāttāḥ paṭhyante /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.5 hyas śvas divā rātrau sāyam ciram manāk īṣat joṣam tūṣṇīm bahis āvis avas adhas samayā nikaṣā svayam mṛṣā naktam nañ hetau addhā iddhā sāmi ete 'pi hyasprabhṛtayo 'ntodāttāḥ paṭhyante /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.9 san sanāt sanat tiras ete ādyudāttāḥ paṭhyante /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.5 mukhaṃ svāṅgam ity uttarapadāntodāttatvaṃ prāptam nāvyayadikśabda iti pratiṣidhyate /
Liṅgapurāṇa
LiPur, 1, 85, 46.2 oṅkārasya svarodātta ṛṣirbrahma sitaṃ vapuḥ //
LiPur, 1, 85, 47.2 udāttaḥ prathamastadvaccaturthaś ca dvitīyakaḥ //