Occurrences

Jaiminīyabrāhmaṇa
Taittirīyasaṃhitā
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Ayurvedarasāyana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ānandakanda
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Kaiyadevanighaṇṭu

Jaiminīyabrāhmaṇa
JB, 1, 254, 74.0 yady enaṃ triṣṭubhy anuvyāhared yajñasya nābhim acīkᄆpaṃ yajñamāra udāvartas tvā haniṣyatīty enaṃ brūyāt //
Taittirīyasaṃhitā
TS, 6, 4, 1, 10.0 yat paryāvartayed udāvartaḥ prajā grāhukaḥ syāt //
Carakasaṃhitā
Ca, Sū., 2, 13.2 udāvarte vibandheṣu yuñjyādāsthāpaneṣu ca //
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 4.4 ṣaḍatīsārā iti vātapittakaphasannipātabhayaśokajāḥ ṣaḍudāvartā iti vātamūtrapurīṣaśukracchardikṣavathujāḥ /
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 23, 37.2 tarpaṇaṃ mūtrakṛcchraghnamudāvartaharaṃ pibet //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 27, 125.2 vātapittamudāvartaṃ svarabhedaṃ madātyayam //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Vim., 2, 7.2 tatra hīnamātram āhārarāśiṃ balavarṇopacayakṣayakaram atṛptikaram udāvartakaram anāyuṣyavṛṣyam anaujasyaṃ śarīramanobuddhīndriyopaghātakaraṃ sāravidhamanam alakṣmyāvaham aśīteśca vātavikārāṇām āyatanam ācakṣate atimātraṃ punaḥ sarvadoṣaprakopaṇam icchanti kuśalāḥ /
Ca, Śār., 8, 29.1 yasyāḥ punarudāvartavibandhaḥ syādaṣṭame māse na cānuvāsanasādhyaṃ manyeta tatastasyās tadvikārapraśamanam upakalpayennirūham /
Ca, Śār., 8, 29.2 udāvarto hyupekṣitaḥ sahasā sagarbhāṃ garbhiṇīṃ garbham athavātipātayet /
Ca, Cik., 1, 31.1 kuṣṭhaṃ gulmamudāvartaṃ śoṣaṃ pāṇḍvāmayaṃ madam /
Ca, Cik., 5, 92.1 vātagulmamudāvartaṃ yoniśūlaṃ ca nāśayet /
Ca, Cik., 5, 95.1 vātagulmamudāvartaṃ gṛdhrasīṃ viṣamajvaram /
Ca, Cik., 5, 98.3 bhuktvā snigdhamudāvartādvātagulmādvimucyate //
Mahābhārata
MBh, 5, 72, 13.1 haihayānām udāvarto nīpānāṃ janamejayaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 2.1 adhovātasya rodhena gulmodāvartarukklamāḥ /
AHS, Sū., 6, 103.2 svarāgnisādodāvartapīnasāṃś ca mahat punaḥ //
AHS, Sū., 18, 6.1 udāvartabhramāṣṭhīlāpārśvarugvātarogiṇaḥ /
AHS, Śār., 2, 21.2 udāvartaṃ tu garbhiṇyāḥ snehairāśutarāṃ jayet //
AHS, Nidānasthāna, 7, 52.1 durnāmnām ityudāvartaḥ paramo 'yam upadravaḥ /
AHS, Nidānasthāna, 9, 33.2 rūkṣadurbalayor vātād udāvartaṃ śakṛd yadā //
AHS, Nidānasthāna, 10, 24.1 vātikānām udāvartakampahṛdgrahalolatāḥ /
AHS, Nidānasthāna, 12, 27.1 udāvartarujānāhair mohatṛḍdahanajvaraiḥ /
AHS, Nidānasthāna, 12, 29.1 durnāmabhirudāvartairanyair vāntropalepibhiḥ /
AHS, Cikitsitasthāna, 1, 97.1 śūlodāvartaviṣṭambhajananā jvaravardhanāḥ /
AHS, Cikitsitasthāna, 4, 6.2 dhmānodāvartatamake mātuluṅgāmlavetasaiḥ //
AHS, Cikitsitasthāna, 8, 88.2 udāvartaparītā ye ye cātyarthaṃ virūkṣitāḥ //
AHS, Cikitsitasthāna, 8, 135.1 udāvartārtam abhyajya tailaiḥ śītajvarāpahaiḥ /
AHS, Cikitsitasthāna, 8, 142.2 udāvartavibandhārśogulmapāṇḍūdarakṛmīn //
AHS, Cikitsitasthāna, 10, 73.2 udāvartāt tu yoktavyā nirūhasnehavastayaḥ //
AHS, Cikitsitasthāna, 14, 46.2 vātagulmam udāvartaṃ gṛdhrasīṃ viṣamajvaram //
AHS, Cikitsitasthāna, 14, 52.1 vātagulmī pibed vāṭyam udāvarte tu bhojayet /
AHS, Cikitsitasthāna, 14, 106.1 gulmodāvartavardhmārśojaṭharagrahaṇīkṛmīn /
AHS, Cikitsitasthāna, 14, 129.3 ānāhādāvudāvartabalāsaghnyo yathāyatham //
AHS, Cikitsitasthāna, 15, 56.2 sodāvartaṃ punaḥ snigdhasvinnam āsthāpayet tataḥ //
AHS, Cikitsitasthāna, 15, 73.2 plīhahṛdrogagudajān udāvartaṃ ca nāśayet //
AHS, Cikitsitasthāna, 15, 100.2 udāvartaharaṃ karma kāryaṃ yaccānilāpaham //
AHS, Kalpasiddhisthāna, 2, 30.2 jvarahṛdrogavātāsṛgudāvartādirogiṣu //
AHS, Kalpasiddhisthāna, 2, 34.2 drākṣārasena taṃ dadyād dāhodāvartapīḍite //
AHS, Kalpasiddhisthāna, 3, 13.2 udāvartaharam sarvaṃ karmādhmātasya śasyate //
AHS, Kalpasiddhisthāna, 4, 65.2 vardhmodāvartagulmārśaḥplīhamehāḍhyamārutān //
AHS, Kalpasiddhisthāna, 5, 40.1 nirhared vidhinā samyag udāvartahareṇa ca /
Suśrutasaṃhitā
Su, Sū., 38, 30.2 ānāhodaraviḍbhedī tathodāvartanāśanaḥ //
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 45, 96.1 ghṛtaṃ tu madhuraṃ saumyaṃ mṛduśītavīryam alpābhiṣyandi snehanam udāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanam agnidīpanaṃ smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastejobalakaram āyuṣyaṃ vṛṣyaṃ medhyaṃ vayaḥsthāpanaṃ guru cakṣuṣyaṃ śleṣmābhivardhanaṃ pāpmālakṣmīpraśamanaṃ viṣaharaṃ rakṣoghnaṃ ca //
Su, Sū., 46, 196.2 uṣṇaṃ kṛmijvarānāhamehodāvartanāśanam /
Su, Sū., 46, 373.1 tūṇīpratūṇīkāsārśogulmodāvartanāśanaḥ /
Su, Sū., 46, 386.2 sāmlasnehaguḍo mūtrakṛcchrodāvartanāśanaḥ //
Su, Sū., 46, 410.1 udāvartaharo vāṭyaḥ kāsapīnasamehanut /
Su, Cik., 5, 44.1 gulmaṃ mehamudāvartamudaraṃ sabhagandaram /
Su, Cik., 6, 7.1 mahānti ca prāṇavataśchittvā dahet nirgatāni cātyarthaṃ doṣapūrṇāni yantrādvinā svedābhyaṅgasnehāvagāhopanāhavisrāvaṇālepakṣārāgniśastrair upācaret pravṛttaraktāni ca raktapittavidhānena bhinnapurīṣāṇi cātīsāravidhānena baddhavarcāṃsi snehapānavidhānenodāvartavidhānena vā eṣa sarvasthānagatānāmarśasāṃ dahanakalpaḥ //
Su, Cik., 6, 14.1 dvipañcamūlīdantīcitrakapathyānāṃ tulāmāhṛtya jalacaturdroṇe vipācayet tataḥ pādāvaśiṣṭaṃ kaṣāyamādāya suśītaṃ guḍatulayā sahonmiśrya ghṛtabhājane niḥkṣipya māsamupekṣeta yavapalle tataḥ prātaḥ prātarmātrāṃ pāyayeta tenārśograhaṇīdoṣapāṇḍurogodāvartārocakā na bhavanti dīptaścāgnirbhavati //
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Su, Cik., 14, 12.1 madanaphalamajjakuṭajajīmūtakekṣvākudhāmārgavatrivṛttrikaṭukasarṣapalavaṇāni mahāvṛkṣakṣīramūtrayor anyatareṇa piṣṭvāṅguṣṭhamātrāṃ vartiṃ kṛtvodariṇa ānāhe tailalavaṇābhyaktagudasyaikāṃ dve tisro vā pāyau nidadhyāt eṣānāhavartikriyā vātamūtrapurīṣodāvartādhmānānāheṣu vidheyā //
Su, Cik., 14, 14.1 pippalīpippalīmūlacavyacitrakaśṛṅgaverayavakṣārasaindhavānāṃ pālikā bhāgāḥ ghṛtaprasthaṃ tattulyaṃ ca kṣīraṃ tadaikadhyaṃ vipācayet etat ṣaṭpalakaṃ nāma sarpiḥ plīhāgnisaṅgagulmodarodāvartaśvayathupāṇḍurogakāsaśvāsapratiśyāyordhvavātaviṣamajvarān apahanti /
Su, Cik., 35, 5.1 tathā jvarātīsāratimirapratiśyāyaśirorogādhimanthārditākṣepakapakṣāghātaikāṅgasarvāṅgarogādhmānodarayoniśūlaśarkarāśūlavṛddhyupadaṃśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣodāvartaśukrārtavastanyanāśahṛddhanumanyāgrahaśarkarāśmarīmūḍhagarbhaprabhṛtiṣu cātyartham upayujyate //
Su, Cik., 37, 18.1 gṛdhrasīkhañjakubjāḍhyamūtrodāvartarogiṇām /
Su, Cik., 37, 42.1 plīhodāvartavātāsṛggulmānāhakaphāmayān /
Su, Cik., 38, 75.2 jānujaṅghāśirobastigrahodāvartamārutān //
Su, Utt., 18, 68.2 śramodāvartaruditamadyakrodhabhayajvaraiḥ //
Su, Utt., 39, 128.1 saruje 'nilaje kāryaṃ sodāvarte nirūhaṇam /
Su, Utt., 42, 141.2 udāvartaharāścāsya kriyāḥ sarvāḥ sukhāvahāḥ //
Su, Utt., 55, 4.2 vyāhanyamānair uditair udāvarto nirucyate //
Su, Utt., 55, 5.1 kṣuttṛṣṇāśvāsanidrāṇām udāvarto vidhāraṇāt /
Su, Utt., 55, 19.1 sarveṣveteṣu vidhivadudāvarteṣu kṛtsnaśaḥ /
Su, Utt., 55, 28.1 snehaiḥ svedairudāvartaṃ jṛmbhājaṃ samupācaret /
Su, Utt., 55, 37.2 bhojanaiḥ kupitaḥ sadya udāvartaṃ karoti hi //
Su, Utt., 55, 42.2 na cecchāntiṃ vrajatyevamudāvartaḥ sudāruṇaḥ //
Su, Utt., 55, 44.2 yogāvetāvudāvartaṃ śūlaṃ cānilajaṃ hataḥ //
Su, Utt., 55, 46.1 pādāvaśiṣṭaṃ tat pītamudāvartamapohati /
Su, Utt., 55, 47.2 tat pīyamānaṃ śāstyugramudāvartam aśeṣataḥ //
Su, Utt., 58, 13.1 mūtrasya vihate vege tadudāvartahetunā /
Su, Utt., 58, 28.2 mūtrodāvartayogāṃśca kārtsnyenātra prayojayet //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 10.1 gulmodāvartavīsarpasarpadaṃśābhipīḍitaiḥ /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 127.2 gulmodāvartaśūlaghnaṃ rasarañjaṃ vraṇāpaham //
Garuḍapurāṇa
GarPur, 1, 156, 52.2 durnāmāmṛtyūdāvartaparamo 'yamupadravaḥ //
GarPur, 1, 158, 34.1 rūkṣadurbalayorvātenodāvartaṃ śakṛdyadā /
GarPur, 1, 159, 11.2 vātajānāmudāvartaḥ kampahṛdgrahalolatāḥ //
GarPur, 1, 161, 27.2 udāvartena cānāhamohatṛḍgahanajvaraiḥ //
GarPur, 1, 161, 29.2 durnāmabhirudāvartairanyairvā pīḍito bhavet //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 118.2 jvarahṛdrogapittāsravātodāvartaśūlajit //
MPālNigh, Abhayādivarga, 152.2 tiktā śophakaphānāhapittodāvartaraktajit //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 8.3 unmādakauṣṭhyakauṇyāni klaibyodāvartapaṅgutāḥ //
Rasaratnasamuccaya
RRS, 3, 118.2 vraṇodāvartaśūlārtigulmaplīhagudārtinut //
RRS, 12, 2.2 udāvartātisārāṇāṃ grahaṇyartipravāhiṇoḥ //
RRS, 15, 3.0 vātajā niḥsahotthānā udāvartaṃ prakurvate //
RRS, 15, 74.1 udāvartaṃ ca viḍbandhaṃ vyathāṃ ca jaṭharodbhavām /
RRS, 16, 3.2 udāvartodarān hanti pānena sarvadā //
Rasendracūḍāmaṇi
RCūM, 11, 74.1 vraṇodāvarttaśūlārttigulmaplīhagudārttihṛt /
RCūM, 13, 26.2 kumbhakāmalikārogam udāvartaṃ mahodaram //
Ānandakanda
ĀK, 1, 20, 107.1 gulmodāvartakuṣṭhādyā rogā naśyantyasaṃśayam /
ĀK, 2, 1, 254.2 vraṇajantujvaraghnaṃ ca śūlodāvartagulmahṛt //
ĀK, 2, 1, 312.1 udāvartakrimighnaṃ ca biḍavadvastraśodhanam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 140.2 ādhmānaṃ malaviṣṭambhānudāvartaṃ ca nāśayet //
Bhāvaprakāśa
BhPr, 6, 2, 150.1 jvarahṛdrogapittāsravātodāvartaśūlanut /
Kaiyadevanighaṇṭu
KaiNigh, 2, 97.1 vidāhi gurvabhiṣyandi gulmodāvartaśūlajit /