Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Sāṃkhyakārikābhāṣya
Bhāgavatapurāṇa
Kathāsaritsāgara
Āryāsaptaśatī
Śivasūtravārtika

Carakasaṃhitā
Ca, Vim., 8, 20.2 saiva dvividhā satī trividhā punaranena kāraṇavibhāgena suhṛtpariṣat udāsīnapariṣat pratiniviṣṭapariṣacceti /
Ca, Vim., 8, 20.3 tatra pratiniviṣṭāyāṃ pariṣadi jñānavijñānavacanaprativacanaśaktisampannāyāṃ mūḍhāyāṃ vā na kathaṃcit kenacit saha jalpo vidhīyate mūḍhāyāṃ tu suhṛtpariṣadyudāsīnāyāṃ vā jñānavijñānavacanaprativacanaśaktīr antareṇāpyadīptayaśasā mahān avidviṣṭenāpi saha jalpo vidhīyate /
Ca, Vim., 8, 21.1 pratyavareṇa tu saha samānābhimatena vā vigṛhya jalpatā suhṛtpariṣadi kathayitavyam athavāpyudāsīnapariṣady avadhānaśravaṇajñānavijñānopadhāraṇavacanaprativacanaśaktisampannāyāṃ kathayatā cāvahitena parasya sādguṇyadoṣabalamavekṣitavyaṃ samavekṣya ca yatrainaṃ śreṣṭhaṃ manyeta nāsya tatra jalpaṃ yojayedanāviṣkṛtamayogaṃ kurvan yatra tvenamavaraṃ manyeta tatraivainamāśu nigṛhṇīyāt /
Mahābhārata
MBh, 6, BhaGī 12, 16.1 anapekṣaḥ śucirdakṣa udāsīno gatavyathaḥ /
MBh, 12, 240, 12.2 niścaradbhir yathāyogam udāsīnair yadṛcchayā //
Rāmāyaṇa
Rām, Ay, 58, 4.2 tām āśāṃ matkṛte hīnāv udāsīnāv anāthavat //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 670.2 āsāte kim udāsīnau bhavantau sthavirāv iva //
Kāmasūtra
KāSū, 5, 4, 21.1 pūrvaprastutārthaliṅgasambaddham anyajanāgrahaṇīyaṃ laukikārthaṃ dvyarthaṃ vā vacanam udāsīnā yā śrāvayet sā vātadūtī /
Kūrmapurāṇa
KūPur, 2, 11, 78.1 anapekṣaḥ śucirdakṣa udāsīno gatavyathaḥ /
KūPur, 2, 22, 82.2 āmena vartayennityamudāsīno 'tha tattvavit //
KūPur, 2, 26, 77.2 ekākī vicarennityamudāsīnaḥ samāhitaḥ //
Liṅgapurāṇa
LiPur, 1, 70, 91.2 puruṣatve hyudāsīnas tisro 'vasthāḥ prajāpateḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 46.2, 1.16 tathā kvāpi sattvam utkaṭaṃ bhavati rajastamasī udāsīne kvāpi rajaḥ kvāpi tama iti /
Bhāgavatapurāṇa
BhāgPur, 4, 16, 12.2 udāsīna ivādhyakṣo vāyurātmeva dehinām //
Kathāsaritsāgara
KSS, 3, 4, 131.1 ucchṛṅkhaleṣu teṣvāsīdudāsīno vidūṣakaḥ /
Āryāsaptaśatī
Āsapt, 2, 47.1 agaṇitaguṇena sundara kṛtvā cāritram apy udāsīnam /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 14.1, 4.0 na caivam apy udāsīnena bhāvyaṃ yogināpi tu //