Occurrences

Arthaśāstra
Mahābhārata
Amarakośa
Kūrmapurāṇa
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Uḍḍāmareśvaratantra

Arthaśāstra
ArthaŚ, 10, 2, 13.1 āśrayakārī sampannaghātī pārṣṇir āsāro madhyama udāsīno vā pratikartavyaḥ saṃkaṭo mārgaḥ śodhayitavyaḥ kośo daṇḍo mitrāmitrāṭavībalaṃ viṣṭir ṛtur vā pratīkṣyāḥ kṛtadurgakarmanicayarakṣākṣayaḥ krītabalanirvedo mitrabalanirvedaś cāgamiṣyati upajapitāro vā nātitvarayanti śatrur abhiprāyaṃ vā pūrayiṣyati iti śanair yāyāt viparyaye śīghram //
Mahābhārata
MBh, 12, 59, 43.2 arir mitram udāsīna ityete 'pyanuvarṇitāḥ //
Amarakośa
AKośa, 2, 476.1 udāsīnaḥ parataraḥ pārṣṇigrāhastu pṛṣṭhataḥ /
Kūrmapurāṇa
KūPur, 1, 2, 76.1 udāsīnaḥ sādhakaśca gṛhastho dvividho bhavet /
KūPur, 1, 2, 77.2 ekākī yastu vicaredudāsīnaḥ sa maukṣikaḥ //
Sāṃkhyakārikā
SāṃKār, 1, 20.2 guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 20.2, 1.8 guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ /
SKBh zu SāṃKār, 20.2, 1.9 guṇānāṃ kartṛtve satyudāsīno 'pi puruṣaḥ karteva bhavati na kartā /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 1.19 guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 346.1 arir mitram udāsīno 'nantaras tatparaḥ paraḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 10, 7.2 udāsīnaḥ samaṃ paśyan sarveṣv artham ivātmanaḥ //
Bhāratamañjarī
BhāMañj, 6, 150.1 udāsīnaḥ śucirdakṣaḥ kṣamī bhaktaḥ priyo mama /
Garuḍapurāṇa
GarPur, 1, 49, 9.1 udāsīnaḥ sādhakaśca gṛhastho dvividho bhavet /
GarPur, 1, 49, 10.2 ekākī yastu vicaredudāsīnaḥ sa maukṣikaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 8, 12.3 tṛtīyavargasya yadā bhavati tadā sādhyaḥ caturthavargākṣaro bhavati tadodāsīnaḥ pañcamavargākṣaro yadā bhavati tadā śatrur jñātavyaḥ /