Occurrences

Baudhāyanadharmasūtra
Drāhyāyaṇaśrautasūtra
Kaṭhopaniṣad
Buddhacarita
Carakasaṃhitā
Mahābhārata
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Nāṭyaśāstravivṛti
Rasamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Spandakārikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Vātūlanāthasūtras
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Haribhaktivilāsa
Kokilasaṃdeśa
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 10.1 sūryam udayāstamaye na nirīkṣeta //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 28.0 udayāstamayāvabhyāśrāvaṇaṃ ca bahirvedi prasṛte varjayeyuḥ //
Kaṭhopaniṣad
KaṭhUp, 6, 6.1 indriyāṇāṃ pṛthagbhāvam udayāstamayau ca yat /
Buddhacarita
BCar, 2, 20.1 tataḥ sa bālārka ivodayasthaḥ samīrito vahnir ivānilena /
Carakasaṃhitā
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Śār., 1, 69.2 udayapralayau teṣāṃ na teṣāṃ ye tvato'nyathā //
Mahābhārata
MBh, 1, 2, 241.2 udayaprepsubhir bhṛtyair abhijāta iveśvaraḥ /
MBh, 2, 48, 8.1 ye parārdhe himavataḥ sūryodayagirau nṛpāḥ /
MBh, 3, 102, 2.3 udayāstamaye bhānuḥ pradakṣiṇam avartata //
MBh, 3, 188, 75.3 kabandhāntarhito bhānur udayāstamaye tadā //
MBh, 3, 245, 14.2 udayāstamayajño hi na śocati na hṛṣyati //
MBh, 5, 141, 22.2 udayāstamaye saṃdhye vedayāno mahad bhayam /
MBh, 5, 150, 27.1 yodhacandrodayodbhūtaḥ kururājamahārṇavaḥ /
MBh, 6, 2, 20.2 udayāstamane sūryaṃ kabandhaiḥ parivāritam //
MBh, 6, 55, 90.1 tat kṛṣṇakopodayasūryabuddhaṃ kṣurāntatīkṣṇāgrasujātapatram /
MBh, 6, 99, 26.2 nagameghapratīkāśair jaladodayanisvanaiḥ //
MBh, 6, 114, 5.2 neminirhrādasaṃnādo mahāstrodayapāvakaḥ //
MBh, 7, 22, 22.1 sahasrasomapratimā babhūvuḥ pure kurūṇām udayendunāmni /
MBh, 7, 89, 14.2 jalasaṃdhamahāgrāhaṃ karṇacandrodayoddhatam //
MBh, 7, 147, 32.2 yathā sāgarayo rājaṃścandrodayavivṛddhayoḥ //
MBh, 7, 159, 49.1 yathā candrodayoddhūtaḥ kṣubhitaḥ sāgaro bhavet /
MBh, 7, 159, 49.2 tathā candrodayoddhūtaḥ sa babhūva balārṇavaḥ //
MBh, 8, 66, 19.2 vibhāti sampūrṇamarīcibhāsvatā śirogatenodayaparvato yathā //
MBh, 9, 19, 4.1 tam āsthito rājavaro babhūva yathodayasthaḥ savitā kṣapānte /
MBh, 10, 10, 18.1 saṃgrāmacandrodayavegavelaṃ droṇārṇavaṃ jyātalanemighoṣam /
MBh, 10, 13, 2.1 ādityodayavarṇasya dhuraṃ rathavarasya tu /
MBh, 12, 168, 33.2 udayāstamayajñaṃ hi na śokaḥ spraṣṭum arhati //
MBh, 12, 196, 9.1 rūpavantam arūpatvād udayāstamaye budhāḥ /
MBh, 12, 326, 71.1 yathā sūryasya gaganād udayāstamayāviha /
MBh, 14, 44, 17.1 ahānyastamayāntāni udayāntā ca śarvarī /
MBh, 16, 3, 11.1 udayāstamane nityaṃ puryāṃ tasyāṃ divākaraḥ /
Mūlamadhyamakārikāḥ
MMadhKār, 18, 1.1 ātmā skandhā yadi bhaved udayavyayabhāg bhavet /
Rāmāyaṇa
Rām, Ay, 46, 2.1 bhāskarodayakālo 'yaṃ gatā bhagavatī niśā /
Rām, Ki, 23, 23.1 bālasūryodayatanuṃ prayāntaṃ yamasādanam /
Rām, Ki, 26, 7.1 udayābhyuditaṃ dṛṣṭvā śaśāṅkaṃ ca viśeṣataḥ /
Rām, Ki, 58, 15.1 tatra kaścinmayā dṛṣṭaḥ sūryodayasamaprabhām /
Rām, Su, 1, 91.2 ādityodayasaṃkāśair ālikhadbhir ivāmbaram //
Rām, Su, 4, 6.1 prakāśacandrodayanaṣṭadoṣaḥ pravṛddharakṣaḥpiśitāśadoṣaḥ /
Rām, Su, 13, 5.2 puṣpitānām aśokānāṃ śriyā sūryodayaprabhām //
Rām, Su, 29, 12.2 dadarśa piṅgādhipater amātyaṃ vātātmajaṃ sūryam ivodayastham //
Agnipurāṇa
AgniPur, 19, 5.1 udayāstamane sūrye tadvadete yuge yuge /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 52.1 samantād apy ahorātram agastyodayanirviṣam /
AHS, Śār., 6, 12.1 ṣaṣṭhīcaturthīnavamīrāhuketūdayādiṣu /
AHS, Utt., 23, 18.2 rujaṃ saspandanāṃ kuryād anusūryodayodayām //
AHS, Utt., 39, 164.2 jīvanti kālaṃ vipulaṃ pragalbhās tāruṇyalāvaṇyaguṇodayasthāḥ //
Bhallaṭaśataka
BhallŚ, 1, 2.1 yuṣmākam ambaramaṇeḥ prathame mayūkhās te maṅgalaṃ vidadhatūdayarāgabhājaḥ /
Bodhicaryāvatāra
BoCA, 1, 34.2 kaluṣodayasaṃkhyayā sa kalpān narakeṣvāvasatīti nātha āha //
BoCA, 6, 118.1 buddhadharmodayāṃśastu śreṣṭhaḥ sattveṣu vidyate /
Daśakumāracarita
DKCar, 2, 2, 69.1 anumatamuniśāsanas tvam amunaiva sahopāsya saṃdhyāmanurūpābhiḥ kathābhistamanuśayya nītarātriḥ pratyunmiṣaty udayaprasthadāvakalpe kalpadrumakisalayāvadhīriṇyaruṇārciṣi taṃ namaskṛtya nagarāyodacalam //
DKCar, 2, 2, 158.1 tāvad evodagād udadher udayācalendrapadmarāgaśṛṅgakalpaṃ kalpadrumahemapallavāpīḍapāṭalaṃ pataṅgamaṇḍalam //
Divyāvadāna
Divyāv, 11, 97.1 yadyapyete mahātmānaḥ sarvasattvahitodayapravṛttā na pareṣāmārocayiṣyanti tathāpyeṣāṃ pradhānapuruṣā upasaṃkramiṣyanti //
Divyāv, 20, 54.1 paryaṅkamābhujya ṛjukāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya pañcasūpādānaskandheṣūdayavyayānudarśī viharati yadutedaṃ rūpam ayaṃ rūpasamudayaḥ ayaṃ rūpasyāstaṃgamaḥ iyaṃ vedanā iyaṃ saṃjñā ime saṃskārāḥ idaṃ vijñānam ayaṃ vijñānasamudayaḥ ayaṃ vijñānasyāstaṃgama iti //
Divyāv, 20, 55.1 sa evaṃ pañcasūpādānaskandheṣūdayavyayānudarśī viharannacirādeva yatkiṃcit samudayadharmakaṃ tat sarvaṃ nirodhadharmakamiti viditvā tatraiva pratyekāṃ bodhimadhigatavān //
Harivaṃśa
HV, 3, 57.1 yathā sūryasya kauravya udayāstamayāv iha /
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kirātārjunīya
Kir, 3, 38.2 niruddhabāṣpodayasannakaṇṭham uvāca kṛcchrād iti rājaputrī //
Kir, 4, 14.1 paribhraman mūrdhajaṣaṭpadākulaiḥ smitodayādarśitadantakesaraiḥ /
Kir, 12, 33.2 dhātur udayanidhane jagatāṃ naram aṃśam ādipuruṣasya gāṃ gatam //
Kir, 16, 42.1 tam āśu cakṣuḥśravasāṃ samūhaṃ mantreṇa tārkṣyodayakāraṇena /
Kumārasaṃbhava
KumSaṃ, 3, 67.1 haras tu kiṃcit pariluptadhairyaś candrodayārambha ivāmburāśiḥ /
KumSaṃ, 5, 6.2 ayācatāraṇyanivāsam ātmanaḥ phalodayāntāya tapaḥsamādhaye //
Kāvyādarśa
KāvĀ, 1, 16.1 nagarārṇavaśailartucandrārkodayavarṇanaiḥ /
KāvĀ, 1, 17.1 vipralambhair vivāhaiś ca kumārodayavarṇanaiḥ /
KāvĀ, 1, 29.1 kanyāharaṇasaṃgrāmavipralambhodayādayaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 89.2 saṃnaddhodayarāgasya candrasya pratigarjati //
Kāvyālaṃkāra
KāvyAl, 1, 27.2 kanyāharaṇasaṃgrāmavipralambhodayānvitā //
KāvyAl, 3, 47.1 tulyodayāvasānatvād gate'staṃ prati bhāsvati /
Kūrmapurāṇa
KūPur, 1, 39, 38.1 udayāstamane caiva sarvakālaṃ tu saṃmukhe /
Laṅkāvatārasūtra
LAS, 1, 44.30 ūrṇākośācca raśmiṃ niścāryamāṇaḥ pārśvorukaṭikāyācca śrīvatsātsarvaromakūpebhyo yugāntāgniriva dīpyamānaḥ tejasendradhanurudayabhāskaropamena prabhāmaṇḍalena dedīpyamānaḥ śakrabrahmalokapālairgaganatale nirīkṣyamāṇaḥ sumeruśṛṅgapratispardhini śikhare niṣaṇṇo mahāhāsamahasat /
Liṅgapurāṇa
LiPur, 1, 21, 16.1 kalpodayanibandhānāṃ vātānāṃ prabhave namaḥ /
LiPur, 1, 59, 20.2 udayāstamane nityamahorātraṃ viśaty apaḥ //
LiPur, 1, 85, 135.1 udayāstamayātpūrvamāramya vidhinā śuciḥ /
LiPur, 1, 89, 3.1 udayārthaṃ tu śaucānāṃ munīnāmuttamaṃ padam /
LiPur, 2, 10, 33.1 udayāstamaye kurvankurute kālamājñayā /
Matsyapurāṇa
MPur, 118, 38.1 udayādityasaṃkāśaiḥ sūryacandranibhaistathā /
MPur, 124, 34.1 udayāstamaye vāsāvuttiṣṭhati punaḥ punaḥ /
MPur, 124, 36.2 udayāstamayābhyāṃ ca smṛte pūrvāpare tu vai //
MPur, 128, 16.1 udayāstamaye hyatra ahorātraṃ viśaty apaḥ /
MPur, 139, 15.1 muhurmuktodayo bhrānta udayāgraṃ mahāmaṇiḥ /
MPur, 139, 38.1 rathyāsu candrodayabhāsitāsu surendramārgeṣu ca vistṛteṣu /
MPur, 139, 47.2 sthitvodayāgramukuṭe bahureva sūryo bhātyambare timiratoyavahāṃ tariṣyan //
MPur, 150, 123.1 carma codayakhaṇḍendudaśakena vibhūṣitam /
MPur, 153, 72.2 yathādityasahasrasyābhyuditasyodayācale //
MPur, 154, 579.1 udayāste purobhāvī yo hi cāste'vanīdharaḥ /
MPur, 174, 22.1 udayāstagacakreṇa meruparvatagāminā /
Suśrutasaṃhitā
Su, Cik., 31, 14.1 ata ūrdhvaṃ snehapānakramam upadekṣyāmaḥ atha khalu laghukoṣṭhāyāturāya kṛtamaṅgalasvastivācanāyodayagiriśikharasaṃsthite prataptakanakanikarapītalohite savitari yathābalaṃ tailasya ghṛtasya vā mātrāṃ pātuṃ prayacchet /
Su, Utt., 64, 19.1 śaraccandrāṃśunirdhautam agastyodayanirviṣam /
Sūryasiddhānta
SūrSiddh, 2, 59.1 grahodayaprāṇahatā khakhāṣṭaikoddhṛtā gatiḥ /
Tantrākhyāyikā
TAkhy, 2, 383.2 yathodayagirer dravyaṃ sannikarṣeṇa dīpyate //
Viṣṇupurāṇa
ViPur, 1, 15, 139.1 yathā sūryasya maitreya udayāstamanāv iha /
ViPur, 2, 4, 90.2 udayāstamayeṣvindoḥ pakṣayoḥ śuklakṛṣṇayoḥ //
ViPur, 2, 8, 13.1 udayāstamane caiva sarvakālaṃ tu saṃmukhe /
ViPur, 2, 8, 15.2 udayāstamanākhyaṃ hi darśanādarśanaṃ raveḥ //
ViPur, 2, 8, 18.1 udayāstamanābhyāṃ ca smṛte pūrvāpare diśau /
Śatakatraya
ŚTr, 2, 20.2 prakṛtisubhagā visrambhārdrāḥ smarodayadāyinī rahasi kim api svairālāpā haranti mṛgīdṛśām //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 15.2 abhimatarataveṣaṃ nandayantyastaruṇyaḥ saviturudayakāle bhūṣayantyānanāni //
Ṭikanikayātrā
Ṭikanikayātrā, 1, 6.1 janmarkṣodayalagne tad api yayor vā yiyāsataḥ praśne /
Ṭikanikayātrā, 7, 10.2 sūryādibhir anukūlais tad udayavargaiś ca tatsiddhiḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 13, 47.1 evaṃ sa nirviṇṇamanā nṛpo gṛhānniśītha utthāya mahodayodayāt /
BhāgPur, 4, 16, 20.1 ayaṃ bhuvo maṇḍalam odayādrer goptaikavīro naradevanāthaḥ /
BhāgPur, 8, 6, 1.3 teṣāmāvirabhūdrājan sahasrārkodayadyutiḥ //
BhāgPur, 11, 6, 15.1 asyāsi hetur udayasthitisaṃyamānām avyaktajīvamahatām api kālam āhuḥ /
Bhāratamañjarī
BhāMañj, 6, 309.1 gajodayācalaraveḥ śaraistīkṣṇairivāṃśubhiḥ /
BhāMañj, 13, 740.2 kṣayodayavyayāyāsairna cetaḥ paribhūyate //
BhāMañj, 13, 907.2 jagāda bhīṣmo jantūnāṃ vināśodayalakṣaṇam //
Garuḍapurāṇa
GarPur, 1, 50, 26.2 athopatiṣṭhedādityamudayasthaṃ samāhitaḥ //
GarPur, 1, 142, 24.1 tataḥ sūryodayābhāvād abhavatsatataṃ niśā /
GarPur, 1, 142, 27.2 prasādayata vai patnīṃ bhānorudayakāmyayā //
Gītagovinda
GītGov, 11, 54.2 praṇamata hṛdi suciram vinidhāya harim sukṛtodayasāram //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 16.1 sārdhaṃ kāntaiḥ śabarasudṛśām adrikuñjeṣu rāgād āsīnānāṃ kṣaṇam asamaye dṛśyacandrodayaśrīḥ /
Kathāsaritsāgara
KSS, 2, 2, 217.1 tatas taṃ kalyāṇaṃ tanayam anuraktaprakṛtikaṃ niveśya sve rājye jagadudayahetor udayanam /
KSS, 3, 2, 73.2 prajānetrotsavaṃ candramudayasthamivāmbudhiḥ //
KSS, 3, 2, 86.1 udayāpekṣiṇī patyuḥ suptevālakṣitasthitā /
KSS, 3, 4, 44.2 bhavantyudayakāle hi satkalyāṇaparamparāḥ //
KSS, 3, 4, 234.2 tīrtvā tāmudayākhyaśca siddhakṣetraṃ mahāgiriḥ //
KSS, 3, 4, 351.1 ayaṃ sa parvataḥ śrīmānudayākhyaḥ purastava /
KSS, 3, 4, 395.2 śaśāṅka iva pūrvādrerudayastho vidūṣakaḥ //
KSS, 3, 6, 53.1 tadaivodayalābhārthaṃ kṛtavatyasmi pūjanam /
KSS, 4, 3, 93.2 yuktaḥ sadaiva naravāhanadatta āsīd yukto guṇair iva mahodayahetubhūtaiḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 129.1 aruṇodayakāle tu daśamī yadi dṛśyate /
KAM, 1, 130.1 aruṇodayakāle tu daśamī yadi dṛśyate /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 147.0 nāyakayugalakāvabhāse hi pratyuta lajjā jugupsāspṛhādisvocitacittavṛttyantarodayavyagratayākāśarasatvam athāpi syāt //
NŚVi zu NāṭŚ, 6, 66.2, 11.0 prakṛtiścarvaṇodayahetur asya //
Rasamañjarī
RMañj, 6, 314.2 vṛddhānāṃ madanodayodayakaraḥ prauḍhāṅganāsaṅgame siṃho'yaṃ samadṛṣṭiḥ pratyayakaro bhūpaiḥ sadā sevyatām //
RMañj, 6, 314.2 vṛddhānāṃ madanodayodayakaraḥ prauḍhāṅganāsaṅgame siṃho'yaṃ samadṛṣṭiḥ pratyayakaro bhūpaiḥ sadā sevyatām //
Rasaratnasamuccaya
RRS, 4, 76.2 saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt //
RRS, 15, 44.2 niḥśeṣarogeṣvahatapratāpo mahodayapratyayasāranāmā //
Rasendracūḍāmaṇi
RCūM, 12, 66.1 sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt /
Rasārṇava
RArṇ, 12, 317.1 udayādityasaṃkāśo medhāvī priyadarśanaḥ /
RArṇ, 15, 42.3 udayāruṇasaṃkāśaḥ sarvalohāni vedhayet //
Rājanighaṇṭu
RājNigh, Śat., 203.2 svasmin nāmny api saṃstavādivaśatas teṣāṃ vikārodayavyatyāsaṃ dadhatāṃ nitāntagahano vargaḥ kṣupāṇām ayam //
RājNigh, Āmr, 63.1 dāhaghnī madhurāsrapittaśamanī tṛṣṇārtidoṣāpahā śītā śvāsakaphaśramodayaharā saṃtarpaṇī puṣṭidā /
RājNigh, 13, 111.1 vividhavyādhibhayodayamaraṇajarāsaṃkaṭe 'pi martyānām /
RājNigh, Sattvādivarga, 82.2 pratidinamṛtavaḥ syur ūrdhvam arkodayasamayād daśakena nāḍikānām //
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 17.1 tanmātrodayarūpeṇa mano'hambuddhivartinā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 4.2, 4.0 kīdṛśe'nyatra sukhādyavasthā udayapralayinyo 'nusyūtā dṛbdhā yasmiṃs tasmin sukhādyavasthānusyūte 'ntaḥsraksūtrakalpatayā sthite //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 5.0 calane tu jagadudayāpāyāv api na kaucic cakāsyātām iti mūḍhādyavasthāyām apy akhaṇḍitacamatkārasāram amūḍham evaitat //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 8.0 nanu karaṇānāṃ mantrāṇāṃ ca tat udayādau tulye kimiti karaṇāni na sarvajñādirūpāṇi //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 18.0 evaṃ ca mantrāṇāmudayapralayakoṭivyāpi pravṛttāv api bhittibhūtamiti abhihitam //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 6.0 etaduktaṃ bhavati ye svargasthāste udayarāgabhṛtas tān avalokyairāvaṇakumbhasthaṃ sindūrareṇuṃ dadhata iva manyante //
Tantrasāra
TantraS, 4, 23.0 tathā ubhayātmakaparāmarśodayārthaṃ bāhyābhyantarādiprameyarūpabhinnabhāvānapekṣayaiva evaṃvidhaṃ tat paraṃ tattvaṃ svasvabhāvabhūtam iti antaḥ parāmarśanaṃ japaḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 5, 16.0 evaṃ śūnyāt prabhṛti vyānāntaṃ yā etā viśrāntayaḥ tā eva nijānando nirānandaḥ parānando brahmānando mahānandaḥ cidānanda iti ṣaṭ ānandabhūmaya upadiṣṭāḥ yāsām ekaḥ anusaṃdhātā udayāstamayavihīnaḥ antarviśrāntiparamārtharūpo jagadānandaḥ //
TantraS, 6, 71.0 atrāpi dvādaśābdodayādi pūrvavat //
TantraS, 6, 78.0 tatra sadodite prāṇacārasaṃkhyayaiva udayasaṃkhyā vyākhyātā taddviguṇite tadardham ityādikrameṇa aṣṭottaraśate cakre dviśata udayaḥ iti krameṇa sthūlasūkṣme cārasvarūpe viśrāntasya prāṇacāre kṣīṇe kālagrāse vṛtte sampūrṇam ekam evedaṃ saṃvedanaṃ citraśaktinirbharaṃ bhāsate //
TantraS, 8, 13.0 evaṃ kalpite 'smin kāryatve śāstreṣu tattvānāṃ kāryakāraṇabhāvaṃ prati yat bahuprakāratvaṃ tad api saṃgataṃ gomayāt kīṭāt yogīcchāto mantrād auṣadhāt vṛścikodayavat //
Tantrāloka
TĀ, 1, 254.2 prasarānantarodbhūtasaṃhārodayabhāgapi //
TĀ, 1, 288.1 viśvacitpratibimbatvaṃ parāmarśodayakramaḥ /
TĀ, 3, 100.1 anantaśaktivaicitryalayodayakaleśvaraḥ /
TĀ, 3, 144.1 visargatā ca saivāsyā yadānandodayakramāt /
TĀ, 3, 227.2 a iti brahma paramaṃ tatsaṃghaṭṭodayātmakam //
TĀ, 3, 233.1 bījayonisamāpattivisargodayasundarā /
TĀ, 5, 88.2 mahāprakāśamudayajñānavyaktipradāyakam //
TĀ, 6, 182.1 layodayā iti prāṇe ṣaṣṭyabdodayakīrtanam /
TĀ, 6, 194.2 atrāpānodaye prāgvatṣaṣṭyabdodayayojanām //
TĀ, 6, 236.2 sarvavarṇodayādyantasandhiṣūdayabhāgvibhuḥ //
TĀ, 6, 236.2 sarvavarṇodayādyantasandhiṣūdayabhāgvibhuḥ //
TĀ, 7, 43.2 nityodaye mahātattve udayasthe sadāśive //
TĀ, 7, 55.1 ādyantodayanirmuktā madhyamodayasaṃyutāḥ /
TĀ, 7, 55.1 ādyantodayanirmuktā madhyamodayasaṃyutāḥ /
TĀ, 7, 56.1 mantracakrodayajñastu vidyācakrodayārthavit /
TĀ, 7, 56.1 mantracakrodayajñastu vidyācakrodayārthavit /
TĀ, 7, 57.2 tattvodayayutaṃ nityaṃ pṛthagbhūtaṃ japetsadā //
TĀ, 7, 61.2 yadā pūrṇodayātmā tu samaḥ kālastrike sphuret //
TĀ, 7, 70.2 atra madhyamasaṃcāriprāṇodayalayāntare //
TĀ, 8, 110.2 udayāstamayāvitthaṃ sūryasya paribhāvayet //
TĀ, 17, 83.2 mūlādudayagatyā tu śivenduparisaṃplutam //
TĀ, 26, 7.2 tatpratyūhodayadhvastyai brūyāttasyāpi vartanam //
Vātūlanāthasūtras
VNSūtra, 1, 7.1 vākcatuṣṭayodayavirāmaprathāsu svaraḥ prathate //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 2.1, 2.0 ity anayā uktibhaṅgyā sarvavṛttīnāṃ samanantaram eva sarvottīrṇamahāśūnyatādhāmni dhāmarūpe tanmayatayā parasparavibhedavigalanena udayapadavyām eva satatam avasthitiḥ sthitety arthaḥ //
VNSūtraV zu VNSūtra, 4.1, 1.0 pṛthivyādimahābhūtapañcakasya ekaikasmin grāhyagrāhakatayā yugmavṛttyudayasaṃvyavasthitiḥ //
VNSūtraV zu VNSūtra, 7.1, 1.0 ādau tāvat vākcatuṣṭayaṃ nirṇīyate nirāvaraṇaniravakāśodayaniruttaranistaraṅgaparamanabhasi ucchalatkiṃciccalanātmakaprathamaspandavikāsasvabhāvā varṇaracanāṃ mayūrāṇḍarasanyāyena advayamahāsāmarasyatayā antardhārayantī pareti prathitā //
VNSūtraV zu VNSūtra, 7.1, 6.0 evam īṣad ṛksvabhāvavākcatuṣṭayasya udayaś ca virāmaś ca tāv udayavirāmau sṛṣṭisaṃhārau tayoḥ prathā vyaktāvyaktatayā sadaiva aviratam ullasantyaḥ sphurantyas tāsu svaraḥ anāhatahatottīrṇamahānādollāsavikāsasvabhāvaḥ prathate savikalpanirvikalpasaṃviduttīrṇaparaviyadudayam eva prakāśitaṃ satatam akaraṇapravṛttyā prayātīty arthaḥ //
VNSūtraV zu VNSūtra, 7.1, 8.0 iti vākcatuṣṭayodayakrameṇa nirāvaraṇasvarodayaḥ sarvatra sarvakālaṃ sphurati iti nirūpya idānīṃ rasatritayābhoge sati paraṃ dhāmaiva niruttaraṃ cakāsti iti nigadyate //
VNSūtraV zu VNSūtra, 10.1, 4.0 ity akaraṇasiddhaṃ sadaiva nirāvaraṇapadasamāveśaṃ dvādaśavāhodayadṛśā prakāśya idānīṃ caryāpañcakasampradāyaṃ nirūpayanti //
VNSūtraV zu VNSūtra, 11.1, 3.0 tasmin sati nistaraṅgasamāveśaḥ āṇavaśāktaśāmbhavodayarūpasamastataraṃgaparivarjitasamāveśalakṣaṇaniruttarasamāveśadharmaiva prathata ity arthaḥ //
Ānandakanda
ĀK, 1, 23, 190.2 udayādityasaṅkāśaṃ khoṭaṃ divyarasāyanam //
ĀK, 1, 23, 518.1 udayādityasaṅkāśo medhāvī priyadarśanaḥ /
ĀK, 1, 23, 633.1 yāvacchukrodayaprakhyo jāyate ca rasaḥ priye /
ĀK, 2, 7, 65.2 udayādityasaṅkāśaṃ ghanasatvaṃ susiddhidam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 7, 3.0 dakṣiṇābhimukhe dakṣiṇāśāṃ gantumudyata evārke tena viṣuvadudayopalakṣitamadhyadeśād uttareṇa vartamāno'pi raviryadaiva dakṣiṇāśāṃ gantumudyato bhavati tadaiva kṣīyamāṇabalo bhavati uttarāśāgamanaprakarṣāhitabalaprakarṣatayā tu stokastokakramāpacīyamānabalo'pi tathā durbalo na lakṣyate //
ĀVDīp zu Ca, Śār., 1, 69.2, 18.0 udayapralayau janmamaraṇe kiṃvā layasargau //
ĀVDīp zu Ca, Śār., 1, 69.2, 19.0 ato'nyatheti ye rāgadveṣavimuktā nirahaṃkārāśca teṣāṃ nodayapralayau bhavataḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 31.0 yatis tu bhāvābhāvānāṃ vyavasthodayadāyinī //
Śyainikaśāstra
Śyainikaśāstra, 1, 29.1 ato vasantavarṣartucandanendūdayādayaḥ /
Śyainikaśāstra, 3, 44.2 kāraṇīyā nṛpaiḥ sā tu mahodayakarī yataḥ //
Śyainikaśāstra, 6, 11.1 yāminyāḥ prathamādeva yāmādudayaśālibhiḥ /
Haribhaktivilāsa
HBhVil, 3, 102.2 tathaiva rātriśeṣaṃ tu kālaṃ sūryodayāvadhi /
HBhVil, 3, 136.1 aruṇodayavelāyāṃ nirmālyaṃ śalyatāṃ vrajet /
HBhVil, 3, 137.2 aruṇodayavelāyāṃ śalyaṃ tat kṣamate hariḥ //
Kokilasaṃdeśa
KokSam, 1, 56.2 bimbavyājādviśati bhavati syādamuṣyeti śaṅke spaṣṭāṅkasya kṣaṇamudayagasyendubimbasya lakṣmīḥ //
KokSam, 2, 1.1 lakṣmījanmasthitimanupamaiḥ pūritāṃ ratnajālair bhūbhṛdgarbhāṃ prakaṭitakaleśodayaślāghyavṛddhim /
Rasārṇavakalpa
RAK, 1, 380.1 udayādityasaṅkāśasvarūpaḥ priyavardhanaḥ /
RAK, 1, 390.1 udayādityasaṅkāśaḥ khecaratvaṃ prapadyate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 36.2 netreṇa sūryodayasannibhena pravālakāṅkūranibhodareṇa //
SkPur (Rkh), Revākhaṇḍa, 189, 31.1 udayāstamanād arvāg yaḥ paśyel loṭaṇeśvaram /