Occurrences

Avadānaśataka
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Nighaṇṭuśeṣa
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 4, 3.8 sa kārṣāpaṇadvayenāgaruṃ krītvā jetavanaṃ gataḥ /
AvŚat, 4, 3.9 tato 'patrapamāṇarūpo dvārakoṣṭhake sthitvāgaruṃ dhūpitavān //
Mahābhārata
MBh, 5, 124, 10.1 candanāgarudigdheṣu hāraniṣkadhareṣu ca /
MBh, 5, 150, 19.2 kāñcanāṅgadadīptāṃśca candanāgarubhūṣitān //
MBh, 9, 57, 22.1 ādhunvantau gade ghore candanāgarurūṣite /
MBh, 13, 153, 7.2 candanāgarumukhyāni tathā kālāgarūṇi ca //
MBh, 13, 153, 7.2 candanāgarumukhyāni tathā kālāgarūṇi ca //
Rāmāyaṇa
Rām, Ay, 15, 2.2 rājamārgaṃ yayau rāmo madhyenāgarudhūpitam //
Rām, Ay, 82, 6.1 puṣpasaṃcayacitreṣu candanāgarugandhiṣu /
Rām, Ay, 106, 21.2 dhūpitāgarugandhaś ca na pravāti samantataḥ //
Rām, Ār, 33, 22.1 agarūṇāṃ ca mukhyānāṃ vanāny upavanāni ca /
Rām, Ki, 32, 7.1 candanāgarupadmānāṃ gandhaiḥ surabhigandhinām /
Rām, Ki, 49, 28.1 agarūṇāṃ ca divyānāṃ candanānāṃ ca saṃcayān /
Rām, Su, 7, 24.1 dhūmrām agarudhūpena vimalāṃ haṃsapāṇḍurām /
Rām, Su, 18, 9.1 vicitrāṇi ca mālyāni candanānyagarūṇi ca /
Rām, Utt, 41, 2.1 candanāgarucūtaiśca tuṅgakāleyakair api /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 257.1 candanāgarukarpūralavaṅgalavalīvanaiḥ /
Divyāvadāna
Divyāv, 12, 270.1 gaganatalasthā devatā bhagavata upariṣṭāddivyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagarucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni māndārakāṇi puṣpāṇi kṣipanti divyāni ca vāditrāṇi saṃpravādayanti cailavikṣepaṃ cākārṣuḥ //
Liṅgapurāṇa
LiPur, 1, 81, 14.2 agaruṃ dakṣiṇe dadyādaghoreṇa dvijottamāḥ //
LiPur, 1, 81, 16.2 sitāgarūdbhavaṃ viprās tathā kṛṣṇāgarūdbhavam //
LiPur, 1, 81, 16.2 sitāgarūdbhavaṃ viprās tathā kṛṣṇāgarūdbhavam //
LiPur, 1, 81, 32.1 kṛṣṇāgarusamudbhūtaṃ sarvapāpanikṛntanam /
LiPur, 1, 81, 34.1 śvetāgarūdbhavaṃ caiva tathā kṛṣṇāgarūdbhavam /
LiPur, 1, 81, 34.1 śvetāgarūdbhavaṃ caiva tathā kṛṣṇāgarūdbhavam /
Matsyapurāṇa
MPur, 161, 63.2 raktāḥ kuraṇṭakāścaiva nīlāścāgarubhiḥ saha //
Suśrutasaṃhitā
Su, Sū., 38, 24.1 elātagarakuṣṭhamāṃsīdhyāmakatvakpatranāgapuṣpapriyaṅguhareṇukāvyāghranakhaśukticaṇḍāsthauṇeyakaśrīveṣṭakacocacorakavālukaguggulusarjarasaturuṣkakundurukāgaruspṛkkośīrabhadradārukuṅkumāni puṃnāgakeśaraṃ ceti //
Viṣṇusmṛti
ViSmṛ, 79, 11.1 candanakuṅkumakarpūrāgarupadmakānyanulepanārthe //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 87.1 joṅgakaḥ śītaśamano lohanāmāgaruḥ smṛtaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 24.1 agaru pravaraṃ lohaṃ kṛmijagdhamanāryakam /
DhanvNigh, Candanādivarga, 24.2 kṛṣṇāgaru svādvagaru yogajaṃ viśvarūpakam //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 5.1 agurāvagarurlohaṃ vaṃśikaṃ viśvarūpakam /
Rasahṛdayatantra
RHT, 15, 12.1 kṛṣṇāgarunābhisitai rasonasitarāmaṭhairimā drutayaḥ /
Rasaprakāśasudhākara
RPSudh, 2, 51.1 kastūrīdhanasārābhyāṃ kṛṣṇāgarusamanvitam /
Rasaratnasamuccaya
RRS, 3, 53.1 kṣārāmlāgarudhūmābhaṃ soṣṇavīryaṃ viṣāpaham /
Rājanighaṇṭu
RājNigh, 12, 84.1 svādus tv agarusāraḥ syāt sudhūmyo gandhadhūmajaḥ /
RājNigh, 12, 85.1 kṛṣṇāgaru syād agaru śṛṅgāraṃ viśvarūpakam /
RājNigh, 12, 87.1 anyāgaru pītakaṃ ca lohaṃ varṇaprasādanam /
RājNigh, 12, 91.1 maṅgalyā mallikā gandhamaṅgalāgaruvācakā /
Ānandakanda
ĀK, 1, 2, 213.2 kuṃkumāgarukastūrīkarpūrāntargataṃ rasam //
ĀK, 1, 4, 430.1 kṛṣṇāgaruśca kastūrī brahmabījaṃ ca mākṣikam /
ĀK, 1, 6, 11.1 sarvam etad bhavet prastham ekāṣṭhīlāgarūbalā /
ĀK, 1, 15, 269.2 raktamālyāmbaradharaḥ kuṅkumāgarucarcitaḥ //
ĀK, 1, 15, 416.2 nāgakesarakacchūralavaṅgailāgaruṃ tathā //
ĀK, 1, 16, 27.2 picchābhṛṅgavidārikāmadanakaṃ bījaṃ ca kacchūdbhavaṃ śālmalyaṅghripunarnavāgaruśatāvaryapyatho dīpyakam //
ĀK, 1, 16, 43.2 candanāgarukarpūrakastūrīkuṅkumaṃ tathā //
ĀK, 1, 19, 77.2 paridhāya sakarpūrāgaruṇāṅgāni dhūpayet //
ĀK, 1, 19, 98.2 candanāgarukastūrīkuṅkumaiśca sugandhibhiḥ //
ĀK, 1, 19, 106.1 candanāgarukarpūrairdhūpayetkeśavigrahau /
ĀK, 1, 19, 152.2 sāndreṇāgarudhūpena śarīraṃ dhūpayecchive //
ĀK, 1, 19, 159.2 netevanīsyād agarudhūpitāmbaramāvahet //
ĀK, 1, 19, 160.2 tuṣāraśītarahite suramye'garudhūpite //
ĀK, 1, 19, 165.1 dhṛtvā cāgarukarpūradhūmenāṅgāni lepayet /
ĀK, 1, 23, 597.2 kṛṣṇāgarunābhisitaiḥ rasonapitarāmaṭhaiḥ //
ĀK, 1, 26, 146.1 vinyasya tasmin śrīkhaṇḍakṛṣṇāgarumadhuplutam /
ĀK, 2, 1, 34.2 kṛṣṇāgaru ca kastūrī vandhyā karkoṭakī samam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 272.1 elātvakpatrakaṃ vāṃśī lavaṅgāgarukeśaram /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 13.0 vāṃśī tvakkṣīrī vaṃśarocanā iti prasiddhā agaru prasiddham keśaraṃ nāgakeśaraṃ mustaṃ prasiddham mṛgamadaḥ kastūrī kṛṣṇā pippalī jalaṃ vālakaṃ candraḥ karpūraḥ etatsakalaṃ śāṇamitaṃ ṭaṅkapramāṇaṃ bhakṣaṇārthaṃ rātrau niśāmukhe //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 11.0 elā kṣudrailā patraṃ patrajaṃ vāṃśī rocanā lavaṅgaṃ agaru kesaraṃ mustaṃ mṛgamadaṃ kastūrī kṛṣṇā pippalī jalaṃ vālakaṃ candraḥ karpūraḥ sitā prasiddhā dhātrī āmalakī vidārīkandaṃ sarpirghṛtaṃ spaṣṭam anyat //
Saddharmapuṇḍarīkasūtra
SDhPS, 16, 18.1 divyāni ca candanāgarucūrṇānyantarīkṣāt pravarṣanti sma //
SDhPS, 18, 37.0 vividhānāṃ puṣpaphalavṛkṣāṇāṃ puṣpaphalagandhān ghrāyati tadyathā candanatamālapatratagarāgarusurabhigandhān ghrāyati //
SDhPS, 18, 46.1 divyānām agarucūrṇacandanacūrṇānāṃ gandhān ghrāyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 169, 31.1 candanāgarutāṃbūladhūpasaumanasāñcitā /
SkPur (Rkh), Revākhaṇḍa, 172, 72.1 snānaiśca vividhairdevaṃ puṣpāgaruvilepanaiḥ /