Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Kaṭhāraṇyaka
Rasakāmadhenu
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 1, 2, 3, 7.0 audumbare syātām ūrg vā annādyam udumbara ūrjo 'nnādyasyāvaruddhyai //
Aitareyabrāhmaṇa
AB, 5, 24, 3.0 ūrg vā annādyam udumbaraḥ //
AB, 5, 24, 4.0 yad vai tad devā iṣam ūrjaṃ vyabhajanta tata udumbaraḥ samabhavat tasmāt sa triḥ saṃvatsarasya pacyate //
AB, 7, 15, 5.0 caraiveti vai mā brāhmaṇo 'vocad iti ha pañcamaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca caran vai madhu vindati caran svādum udumbaram sūryasya paśya śremāṇaṃ yo na tandrayate caraṃś caraiveti //
AB, 7, 32, 1.0 atha yad audumbarāṇy ūrjo vā eṣo 'nnādyād vanaspatir ajāyata yad udumbaro bhaujyaṃ vā etad vanaspatīnām ūrjam evāsmiṃs tad annādyaṃ ca bhaujyaṃ ca vanaspatīnāṃ kṣatre dadhāti //
AB, 8, 5, 3.0 tasyaite purastād eva sambhārā upakᄆptā bhavanty audumbary āsandī tasyai prādeśamātrāḥ pādāḥ syur aratnimātrāṇi śīrṣaṇyānūcyāni mauñjaṃ vivayanaṃ vyāghracarmāstaraṇam audumbaraś camasa udumbaraśākhā tasminn etasmiṃś camase 'ṣṭātayāni niṣutāni bhavanti dadhi madhu sarpir ātapavarṣyā āpaḥ śaṣpāṇi ca tokmāni ca surā dūrvā //
AB, 8, 7, 1.0 athainam udumbaraśākhām antardhāyābhiṣiñcati //
AB, 8, 8, 1.0 atha yad audumbary āsandī bhavaty audumbaraś camasa udumbaraśākhorg vā annādyam udumbara ūrjam evāsmiṃs tad annādyaṃ dadhāti //
AB, 8, 8, 1.0 atha yad audumbary āsandī bhavaty audumbaraś camasa udumbaraśākhorg vā annādyam udumbara ūrjam evāsmiṃs tad annādyaṃ dadhāti //
AB, 8, 9, 1.0 athodumbaraśākhām abhi pratyavarohaty ūrg vā annādyam udumbara ūrjam eva tad annādyam abhi pratyavarohati //
AB, 8, 9, 1.0 athodumbaraśākhām abhi pratyavarohaty ūrg vā annādyam udumbara ūrjam eva tad annādyam abhi pratyavarohati //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 17, 1.0 athāsmā audumbarīm āsandīṃ saṃbharanti tasyā uktam brāhmaṇam audumbaraś camaso vā pātrī vodumbaraśākhā tān etān sambhārān saṃbhṛtyaudumbaryām pātryāṃ vā camase vā samāvapeyus teṣu samopteṣu dadhi madhu sarpir ātapavarṣyā āpo 'bhyānīya pratiṣṭhāpyaitām āsandīm abhimantrayeta //
Atharvaprāyaścittāni
AVPr, 5, 6, 25.0 udumbarenorjaṃ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 17.1 tayoḥ śayyām antareṇodumbaradaṇḍo gandhānulipto vāsasā sūtreṇa vā parivītas tiṣṭhaty ā pakvahomāt //
BaudhGS, 1, 8, 2.1 nāpitāya payodanaṃ dattvā grāmāt prācīṃ vodīcīṃ vā diśamupaniṣkramya yatraikamudumbaramūlaṃ paśyanti taṃ pradakṣiṇaṃ parisamūhya pradakṣiṇaṃ gandhairanulimpan japati yathā tvaṃ vanaspata ūrjā abhyutthito vanaspate /
BaudhGS, 1, 8, 8.1 athaitān matsyān udumbaramūle bakānāṃ balimupaharati dīrghāyutvāya varcase iti //
BaudhGS, 1, 8, 9.1 atraiva nirmālyāni paribhuktāni vāsāṃsi pratisarāṃśca pratimucyodumbaraśākhāyāṃ saṃsṛjya //
BaudhGS, 1, 10, 7.1 athāsyās treṇyā śalalyā tribhir darbhapuñjīlair udumbaraprasūnair yavaprasūnair iti keśān vibhajan sīmantam unnayati rākām aham yās te rāke iti dvābhyām //
BaudhGS, 2, 4, 6.1 athāgreṇāgnim udumbaraparṇeṣu hutaśeṣaṃ nidadhāti /
Bhāradvājagṛhyasūtra
BhārGS, 1, 28, 9.1 athainaṃ gomayapiṇḍaṃ goṣṭha udakānta udumbaramūle darbhastambe vā nidadhāti //
BhārGS, 2, 5, 3.1 śaraṇe kṛta udumbarapalāśāni sasuṣirāṇi yavaiḥ saha gomayaṃ śāḍvalaṃ rāsabhaṃ madhu caivātra saptamaṃ tairagāraṃ vāstu ca pariprokṣet //
BhārGS, 2, 10, 7.0 ājyaśeṣam odanaśeṣam udakumbhaśeṣam ity ekadhā samavanīyodumbaraśākhayā pradakṣiṇaṃ gās triḥ prokṣati śivaṃ gobhyaḥ śivaṃ gopataya iti //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 36.2 tad yathāmraṃ vodumbaraṃ vā pippalaṃ vā bandhanāt pramucyate /
Gobhilagṛhyasūtra
GobhGS, 4, 7, 22.0 varjayet pūrvato 'śvatthaṃ plakṣaṃ dakṣiṇatas tathā nyagrodham aparād deśād uttarāccāpy udumbaram //
GobhGS, 4, 7, 23.0 aśvatthād agnibhayaṃ ca plakṣād brūyāt pramāyukān nyagrodhācchastrasaṃpīḍām akṣyāmayam udumbarāt //
GobhGS, 4, 7, 24.0 ādityadevato 'śvatthaḥ plakṣaś ca yamadevataḥ nyagrodho vāruṇo vṛkṣaḥ prājāpatya udumbaraḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 18.0 ānaḍuhe śakṛtpiṇḍe saṃyamya keśaśmaśrulomanakhānīdam aham amuṣyāmuṣyāyaṇasya pāpmānamavagūhāmīti goṣṭha udumbare darbhastambe vā nikhanati yo 'sya rātirbhavati //
HirGS, 1, 26, 7.1 udumbaraśākhābhiḥ plakṣaśākhābhir vā pracchādya yathālābhaṃ tūṣṇīṃ saṃbhārānsaṃbhṛtya yājñikāt kāṣṭhād agniṃ mathitvā laukikaṃ vāhṛtya sate kṛtvā prajvalayitvābhyādadhāti //
HirGS, 2, 6, 13.4 iti goṣṭha udumbare darbhastambe vā nikhanati yo 'sya rātirbhavati //
HirGS, 2, 9, 7.1 atha cāndanasurodakākṣatākṣatagomayadūrvāstambodumbarapalāśaśamīvaikaṅkatāśvatthena govāleneti gāḥ prokṣati vṛṣāṇamevāgre /
Jaiminigṛhyasūtra
JaimGS, 1, 19, 9.0 keśaśmaśrulomanakhānyaśvatthasya mūle nikhaned udumbarasya vāpahato me pāpmeti //
Jaiminīyabrāhmaṇa
JB, 1, 70, 2.0 tad udumbaraḥ samabhavat //
JB, 1, 70, 4.0 prājāpatya udumbaraḥ //
JB, 1, 71, 2.0 ūrg udumbaraḥ //
JB, 1, 71, 14.0 ūrg udumbaraḥ //
JB, 1, 72, 2.0 ūrg udumbaraḥ //
Jaiminīyaśrautasūtra
JaimŚS, 16, 28.0 ūrg vā annam udumbaraḥ //
Kauśikasūtra
KauśS, 3, 3, 22.0 sītāśiraḥsu darbhān āstīrya plakṣodumbarasya trīṃstrīṃścamasān nidadhāti //
KauśS, 3, 5, 2.0 abhṛṣṭaṃ plakṣodumbarasyottarato 'gnes triṣu camaseṣu pūrvāhṇasya tejasāgram annasya prāśiṣam iti pūrvāhṇe //
KauśS, 10, 1, 19.0 bāhyataḥ plakṣodumbarasyottarato 'gneḥ śākhāyām āsajati //
KauśS, 11, 6, 19.0 stuhi śrutam iti madhye gartaṃ khātvā pāśisikatoṣodumbaraśaṅkhaśālūkasarvasurabhiśamīcūrṇāni nivapati //
Kāṭhakagṛhyasūtra
KāṭhGS, 72, 1.0 samupahate 'dbhute vā śāntyai śamīṃ śamukaṃ śāmyavākam aśvatthaplakṣanyagrodhodumbaraṃ dūrvāṃ ca prācīnaprasṛtāni ṣaḍ darbhapiñjūlāni sumanasaś cāpāmārgaṃ sarvabījāni sītāloṣṭaṃ gomayaṃ hiraṇyaṃ valmīkavapāṃ cādbhiḥ saṃsṛjati saṃ vaḥ sṛjāmīti dvābhyām //
Kāṭhakasaṃhitā
KS, 6, 1, 6.0 tata udumbaro 'jāyata //
KS, 8, 2, 51.0 ūrg udumbaraḥ //
KS, 12, 13, 39.0 devā vai yatrorjaṃ vyabhajanta tata udumbaro 'jāyata //
KS, 19, 10, 46.0 ūrg vā udumbaraḥ //
KS, 19, 10, 71.0 devā vai yatrorjaṃ vyabhajanta tata udumbaro 'jāyata //
KS, 20, 5, 66.0 ūrg udumbaraḥ //
KS, 20, 7, 24.0 ūrg vā udumbaraḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 5, 65.0 devā yatrorjaṃ vyabhajanta tata udumbarā udatiṣṭhat //
MS, 1, 8, 1, 6.0 tata udumbaraḥ samabhavat //
MS, 1, 8, 1, 7.0 tasmād udumbaraḥ prājāpatyaḥ //
MS, 1, 11, 8, 35.0 ūrg vā udumbara ūrjo 'varuddhyai //
MS, 4, 4, 2, 1.44 ūrg vā udumbaraḥ /
Mānavagṛhyasūtra
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
Pañcaviṃśabrāhmaṇa
PB, 5, 5, 2.0 audumbarī bhavaty ūrg udumbara ūrjam evāvarunddhe //
PB, 6, 4, 1.0 prajāpatir devebhya ūrjaṃ vyabhajat tata udumbaraḥ samabhavat prājāpatyo vā udumbaraḥ prājāpatya udgātā yad udgātaudumbarīṃ prathamena karmaṇānvārabhate svayaiva tad devatayātmānam ārtvijyāya vṛṇīte //
PB, 6, 4, 1.0 prajāpatir devebhya ūrjaṃ vyabhajat tata udumbaraḥ samabhavat prājāpatyo vā udumbaraḥ prājāpatya udgātā yad udgātaudumbarīṃ prathamena karmaṇānvārabhate svayaiva tad devatayātmānam ārtvijyāya vṛṇīte //
PB, 6, 4, 11.0 ūrg asy ūrjodā ūrjaṃ me dehy ūrjaṃ me dhehy annaṃ me dehy annaṃ me dhehi prajāpater vā etad udaraṃ yat sada ūrg udumbaro yad audumbarī madhye sadaso mīyate madhyata eva tat prajābhyo 'nnam ūrjaṃ dadhāti //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 10.2 tata udumbara udatiṣṭhat /
TB, 1, 1, 3, 10.3 ūrg vā udumbaraḥ /
TB, 1, 2, 6, 5.5 ūrg vā annam udumbaraḥ /
Taittirīyasaṃhitā
TS, 2, 1, 1, 6.10 ūrg vā udumbara ūrk paśava ūrjaivāsmā ūrjam paśūn avarunddhe //
TS, 5, 1, 10, 7.1 ūrg vā udumbaraḥ //
TS, 5, 2, 7, 40.1 ūrg udumbaraḥ //
TS, 5, 2, 8, 70.1 ūrg vā udumbaraḥ //
TS, 5, 4, 6, 7.0 ūrg vā udumbaraḥ //
TS, 5, 4, 7, 24.0 ūrg udumbaraḥ //
TS, 5, 4, 9, 11.0 ūrg vā udumbaraḥ //
TS, 6, 1, 4, 6.0 ūrg vā udumbaraḥ //
TS, 6, 2, 10, 20.0 ūrg udumbaraḥ //
TS, 6, 2, 10, 59.0 ūrg udumbaraḥ //
TS, 6, 6, 10, 11.0 ūrg vā udumbaraḥ //
Taittirīyāraṇyaka
TĀ, 5, 2, 4.7 ūrg vā udumbaraḥ /
TĀ, 5, 9, 3.8 ūrg vā udumbaraḥ /
TĀ, 5, 10, 5.8 ūrg vā udumbaraḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 13, 4.0 śarāve sānaḍuhagośakṛti keśādīny ādāyedam aham amuṣyety udumbaradarbhayor mūle goṣṭhe vā gūhayet //
VaikhGS, 3, 23, 11.0 idam aham amuṣyety udumbaradarbhayor mūle goṣṭhe vācchādayet //
Vasiṣṭhadharmasūtra
VasDhS, 20, 21.1 madyabhāṇḍe sthitā āpo yadi kaścid dvijaḥ pibet padmodumbarabilvapalāśānām udakaṃ pītvā trirātreṇaiva śudhyati //
VasDhS, 27, 12.1 palāśabilvapatrāṇi kuśān padmān udumbarān /
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 30.1 pālāśaṃ khādiraṃ vāṣṭādaśadārum idhmaṃ saṃnahyati trīṃś ca paridhīn sahaśalkān kārṣmaryamayān bilvapalāśakhadirarohītakodumbarāṇāṃ vā //
VārŚS, 1, 4, 2, 8.3 ity ākhukiriṃ nyupya pipīlikākiriṃ goṣṭhāt karīṣāṇi lohaśakalāny aśvattham udumbaraṃ vikaṅkataṃ śamīm aśanihataṃ vṛkṣaṃ palāśam iti nyupya saṃsṛjati /
VārŚS, 1, 6, 1, 5.0 uru viṣṇo vikramasveti vaiṣṇavyā hutvā yūpam acchaiti bilvapalāśakhadirarohitakodumbarāṇām ekam //
Āpastambagṛhyasūtra
ĀpGS, 10, 8.1 ānaḍuhe śakṛtpiṇḍe yavān nidhāya tasmin keśān upayamyottarayodumbaramūle darbhastambe vā nidadhāti //
ĀpGS, 12, 5.1 tāṃ sa uttareṇa yajuṣodumbaramūle darbhastambe vopagūhati //
ĀpGS, 12, 6.1 evaṃ vihitābhir evādbhir uttarābhiḥ ṣaḍbhiḥ snātvottarayodumbareṇa dato dhāvate //
Āpastambaśrautasūtra
ĀpŚS, 7, 6, 3.0 prokṣāntāṃ kṛtvodumbaraśākhābhiḥ plakṣaśākhābhir vā pracchādya vasati yady asadyaskālaḥ paśur bhavati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 8, 11.1 tacchamīśākhayodumbaraśākhayā vā śaṃtātīyena triḥ pradakṣiṇaṃ parivrajan prokṣati //
Śatapathabrāhmaṇa
ŚBM, 3, 2, 1, 33.2 annaṃ vā ūrg udumbara ūrjo 'nnādyasyāvaruddhyai tasmādaudumbaro bhavati //
ŚBM, 4, 6, 1, 3.3 prājāpatya udumbaraḥ /
ŚBM, 4, 6, 9, 22.2 annaṃ vā ūrg udumbaraḥ /
ŚBM, 5, 2, 1, 23.2 annaṃ vā ūrg udumbara ūrjo 'nnādyasyāvaruddhyai tasmād audumbarī bhavati tām agreṇa havirdhāne jaghanenāhavanīyaṃ nidadhāti //
ŚBM, 5, 2, 2, 2.2 annaṃ vā ūrg udumbara ūrjo 'nnādyasyāvaruddhyai tasmād audumbare pātre so 'pa eva prathamāḥ saṃbharaty atha payo 'tha yathopasmāramannāni //
ŚBM, 5, 3, 4, 2.2 annaṃ vā ūrg udumbara ūrjo 'nnādyasyāvaruddhyai tasmādaudumbare pātre //
ŚBM, 5, 3, 5, 12.2 tena svo 'bhiṣiñcatyannaṃ vā ūrg udumbara ūrgvai svaṃ yāvadvai puruṣasya svam bhavati naiva tāvadaśanāyati tenork svaṃ tasmādaudumbareṇa svo 'bhiṣiñcati //
ŚBM, 6, 6, 3, 2.2 devāścāsurāścobhaye prājāpatyā aspardhanta te ha sarva eva vanaspatayo 'surānabhyupeyur udumbaro haiva devānna jahau te devā asurānjitvā teṣāṃ vanaspatīnavṛñjata //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 6, 7, 1, 13.2 ūrg vai rasa udumbara ūrjaivainam etad rasena bibharty atho sarva ete vanaspatayo yad udumbaraḥ sarve vā etaṃ vanaspatayo yantum arhanti sarvair etaṃ vanaspatibhir devā abibharuḥ sarvair evainam etad vanaspatibhir bibharti //
ŚBM, 6, 7, 1, 13.2 ūrg vai rasa udumbara ūrjaivainam etad rasena bibharty atho sarva ete vanaspatayo yad udumbaraḥ sarve vā etaṃ vanaspatayo yantum arhanti sarvair etaṃ vanaspatibhir devā abibharuḥ sarvair evainam etad vanaspatibhir bibharti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 22, 8.1 triḥśvetayā śalalyā darbhasūcyā vodumbaraśalāṭubhiḥ saha madhyād ūrdhvaṃ sīmantam unnayati bhūr bhuvaḥ svar iti //
ŚāṅkhGS, 3, 2, 1.0 agāraṃ kārayiṣyann ihānnādyāya viśaḥ parigṛhṇāmīty udumbaraśākhayā triḥ parilikhya madhye sthaṇḍile juhoti //
ŚāṅkhGS, 3, 2, 5.2 emāṃ śiśuḥ krandaty ā kumāra emāṃ dhenuḥ krandatu nityavatsety udumbaraśākhāṃ ghṛtenāktāṃ dakṣiṇe dvārye garte nidadhāti //
ŚāṅkhGS, 4, 17, 3.0 prātaḥ śamīpalāśamadhūkeṣīkāpāmārgāṇāṃ śirīṣodumbarakuśataruṇabadarīṇāṃ ca pūrṇamuṣṭim ādāya sītāloṣṭaṃ ca //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 7, 2.0 ūrg vā annādyam udumbara ūrjo 'nnādyasyopāptyai //
Arthaśāstra
ArthaŚ, 14, 1, 16.1 yavakaśālimūlamadanaphalajātīpattranaramūtrayogaḥ plakṣavidārīmūlayukto mūkodumbaramadanakodravakvāthayukto hastikarṇapalāśakvāthayukto vā madanayogaḥ //
ArthaŚ, 14, 2, 1.1 śirīṣodumbaraśamīcūrṇaṃ sarpiṣā saṃhṛtyārdhamāsikaḥ kṣudyogaḥ //
Avadānaśataka
AvŚat, 16, 1.5 tatra ye upāsakā dṛṣṭasatyās te rodituṃ pravṛttāḥ hā kaṣṭam anāthībhūtaṃ rājagṛhanagaraṃ yatra hi nāmodumbarapuṣpadurlabhaprādurbhāvaṃ buddhaṃ bhagavantam āsādya tasya na śakyate saṃgrahaḥ kartum iti /
Carakasaṃhitā
Ca, Sū., 5, 22.1 nyagrodhodumbarāśvatthaplakṣalodhratvacaḥ śubhāḥ /
Ca, Sū., 19, 4.3 sapta kuṣṭhānīti kapālodumbaramaṇḍalarṣyajihvapuṇḍarīkasidhmakākaṇāni sapta piḍakā iti śarāvikā kacchapikā jālinī sarṣapyalajī vinatā vidradhī ca sapta visarpā iti vātapittakaphāgnikardamakagranthisannipātākhyāḥ /
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Sū., 27, 105.2 nyagrodhodumbarāśvatthaplakṣapadmādipallavāḥ //
Ca, Sū., 27, 164.1 aśvatthodumbaraplakṣanyagrodhānāṃ phalāni ca /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Ca, Cik., 4, 49.2 vātolbaṇe tittiriḥ syādudumbararase śṛtaḥ //
Ca, Cik., 4, 75.2 dhanañjayodumbaravetasatvaṅnyagrodhaśāleyayavāsakatvak //
Ca, Cik., 4, 90.1 syāttrāyamāṇāvidhireṣa eva sodumbare caiva paṭolapatre /
Ca, Cik., 4, 104.2 udumbarāśvatthamadhūkalodhrāḥ kaṣāyavṛkṣāḥ śiśirāśca sarve //
Ca, Cik., 2, 4, 32.1 guṭikāḥ kārayedvaidyo yathā sthūlamudumbaram /
Mahābhārata
MBh, 3, 61, 4.2 kāśmaryāmalakaplakṣakadambodumbarāvṛtam //
MBh, 3, 115, 23.3 āliṅgetāṃ pṛthag vṛkṣau sāśvatthaṃ tvam udumbaram //
MBh, 3, 155, 42.2 plakṣān udumbaravaṭān aśvatthān kṣīriṇas tathā /
MBh, 12, 187, 38.1 maśakodumbarau cāpi samprayuktau yathā sadā /
MBh, 12, 240, 21.2 maśakodumbarau cāpi samprayuktau yathā saha //
MBh, 12, 296, 22.1 maśakodumbare yadvad anyatvaṃ tadvad etayoḥ /
MBh, 12, 303, 14.1 anyaṃ ca maśakaṃ vidyād anyaccodumbaraṃ tathā /
MBh, 12, 303, 14.2 na codumbarasaṃyogair maśakastatra lipyate //
MBh, 13, 4, 27.1 ṛtusnātā ca sāśvatthaṃ tvaṃ ca vṛkṣam udumbaram /
MBh, 13, 94, 22.2 pracīyodumbarāṇi sma dānaṃ dātuṃ pracakramuḥ //
MBh, 13, 94, 23.1 udumbarāṇyathānyāni hemagarbhāṇyupāharan /
MBh, 13, 107, 84.2 udumbaraṃ na khādecca bhavārthī puruṣottamaḥ //
MBh, 14, 48, 11.2 maśakodumbare tvaikyaṃ pṛthaktvam api dṛśyate //
MBh, 14, 49, 9.1 vyākhyātaṃ pūrvakalpena maśakodumbaraṃ yathā /
Amarakośa
AKośa, 2, 71.1 udumbaro jantuphalo yajñāṅgo hemadugdhakaḥ /
AKośa, 2, 193.1 nikumbho dantikā pratyakśreṇyudumbaraparṇyapi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 32.1 kadambodumbaraṃ muktāpravālāñjanagairikam /
AHS, Sū., 21, 16.2 nyagrodhodumbarāśvatthaplakṣalodhratvacaḥ sitā //
AHS, Śār., 2, 4.2 pibet kāntābjaśālūkabālodumbaravat payaḥ //
AHS, Nidānasthāna, 11, 24.2 pakvodumbarasaṃkāśaḥ pittād dāhoṣmapākavān //
AHS, Nidānasthāna, 14, 15.1 pakvodumbaratāmratvagroma gaurasirācitam /
AHS, Nidānasthāna, 14, 16.1 āśūtthānāvadaraṇakṛmi vidyād udumbaram /
AHS, Nidānasthāna, 14, 52.1 keśādā romavidhvaṃsā romadvīpā udumbarāḥ /
AHS, Cikitsitasthāna, 2, 23.2 udumbarasya niryūhe sādhito mārute 'dhike //
AHS, Cikitsitasthāna, 3, 89.2 nyagrodhodumbarāśvatthaplakṣaśālapriyaṅgubhiḥ //
AHS, Cikitsitasthāna, 6, 53.1 kvāthe rohītakāśvatthakhadirodumbarārjune /
AHS, Cikitsitasthāna, 6, 69.1 pittajāyāṃ sitāyuktaḥ pakvodumbarajo rasaḥ /
AHS, Cikitsitasthāna, 8, 126.1 nyagrodhodumbarāśvatthaśuṅgāśca dvipalonmitāḥ /
AHS, Cikitsitasthāna, 9, 101.1 nyagrodhodumbarāśvatthaśuṅgān āpothya vāsayet /
AHS, Cikitsitasthāna, 10, 42.2 paṭolodumbarāśvatthavaṭaplakṣakapītanān //
AHS, Utt., 15, 18.2 pakvodumbarasaṃkāśaṃ jāyate śuklamaṇḍalam //
AHS, Utt., 16, 12.1 hrīveravakraśārṅgaṣṭodumbaratvakṣu sādhitam /
AHS, Utt., 16, 36.1 udumbaraphalaṃ lohe ghṛṣṭaṃ stanyena dhūpitam //
AHS, Utt., 25, 29.1 nyagrodhodumbarāśvatthaplakṣavetasavalkalaiḥ /
AHS, Utt., 25, 59.2 kakubhodumbarāśvatthajambūkaṭphalalodhrajaiḥ //
AHS, Utt., 27, 14.2 kadambodumbarāśvatthasarjārjunapalāśajaiḥ //
AHS, Utt., 31, 7.1 pittena piṭikā vṛttā pakvodumbarasaṃnibhā /
AHS, Utt., 33, 6.2 pakvodumbarasaṃkāśaḥ pittena śvayathur jvaraḥ //
AHS, Utt., 34, 52.1 saurāṣṭrikādāḍimatvagudumbaraśalāṭubhiḥ /
AHS, Utt., 37, 3.2 kaphādhikair mandarujaḥ pakvodumbarasaṃnibhaḥ //
Kūrmapurāṇa
KūPur, 2, 17, 21.2 udumbaramalābuṃ ca jagdhvā patati vai dvijaḥ //
KūPur, 2, 33, 20.2 udumbaraṃ ca kāmena taptakṛcchreṇa śudhyati //
Liṅgapurāṇa
LiPur, 1, 49, 61.1 uduṃbare kardamasya tathānyeṣāṃ mahātmanām /
LiPur, 2, 6, 51.1 uduṃbaraṃ vā panasaṃ sabhāryastvaṃ samāviśa /
Matsyapurāṇa
MPur, 56, 7.1 aśvatthaṃ ca vaṭaṃ caivodumbaraṃ plakṣameva ca /
MPur, 58, 10.1 aśvatthodumbaraplakṣavaṭaśākhākṛtāni tu /
Meghadūta
Megh, Pūrvameghaḥ, 46.2 nīcair vāsyaty upajigamiṣor devapūrvaṃ giriṃ te śīto vāyuḥ pariṇamayitā kānanodumbarāṇām //
Suśrutasaṃhitā
Su, Nid., 5, 5.2 tatra mahākuṣṭhāny aruṇodumbararṣyajihvakapālakākaṇakapuṇḍarīkadadrukuṣṭhānīti /
Su, Nid., 5, 7.1 tatra vātenāruṇaṃ pittenodumbararṣyajihvakapālakākaṇakāni śleṣmaṇā puṇḍarīkaṃ dadrukuṣṭhaṃ ceti /
Su, Nid., 5, 8.2 pittena pakvodumbaraphalākṛtivarṇānyaudumbarāṇi ṛṣyajihvāprakāśāni kharāṇi ṛṣyajihvāni kṛṣṇakapālikāprakāśāni kapālakuṣṭhāni kākaṇantikāphalasadṛśānyatīva raktakṛṣṇāni kākaṇakāni teṣāṃ caturṇāmapyoṣacoṣaparidāhadhūmāyanāni kṣiprotthānaprapākabheditvāni krimijanma ca sāmānyāni liṅgāni /
Su, Nid., 9, 8.1 pakvodumbarasaṃkāśaḥ śyāvo vā jvaradāhavān /
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 13, 7.1 vivṛtāsyāṃ mahādāhāṃ pakvodumbarasannibhām /
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 3, 6.1 madhūkodumbarāśvatthapalāśakakubhatvacaḥ /
Su, Cik., 18, 32.2 vighṛṣya codumbaraśākagojīpatrair bhṛśaṃ kṣaudrayutaiḥ pralimpet //
Su, Ka., 6, 3.1 dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmra śvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāṃ ca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt //
Su, Utt., 6, 21.1 kaṇḍūpadehāśruyutaḥ pakvodumbarasannibhaḥ /
Su, Utt., 9, 13.2 hrīveravakramañjiṣṭhodumbaratvakṣu sādhitam //
Su, Utt., 10, 10.2 piṣṭvā kṣīre varṇakasya tvacaṃ ca toyonmiśre candanodumbare ca //
Su, Utt., 40, 74.1 kacchurāmūlakalkaṃ vāpyudumbaraphalopamam /
Su, Utt., 45, 23.2 udumbaraphalaṃ piṣṭvā pibettadrasam eva vā //
Su, Utt., 48, 22.2 paryāgatodumbarajo rasastu saśarkaras tatkvathitodakaṃ vā //
Su, Utt., 58, 38.1 udumbarasamaṃ kalkaṃ drākṣāyā jalasaṃyutam /
Viṣṇusmṛti
ViSmṛ, 46, 23.1 kuśapalāśodumbarapadmaśaṅkhapuṣpīvaṭabrāhmīsuvarcalāpatraiḥ kvathitasyāmbhasaḥ pratyekaṃ pānena parṇakṛcchraḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 302.2 udumbaraḥ śamī dūrvā kuśāś ca samidhaḥ kramāt //
YāSmṛ, 3, 317.1 parṇodumbararājīvabilvapatrakuśodakaiḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 172.1 udumbaraḥ kṛmiphalaḥ supratiṣṭhaḥ sadāphalaḥ /
AṣṭNigh, 1, 217.2 kākodumbarikā phalguḥ bhadrodumbaravāyasī //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 17.1 panasodumbarāśvatthaplakṣanyagrodhahiṅgubhiḥ /
Bhāratamañjarī
BhāMañj, 13, 1276.1 tvamaśvatthaṃ samāliṅgya tava mātāpyudumbaram /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 9.2 udumbaraṃ tryambakaṃ ca vidyāttvāṣṭraṃ ca nāmataḥ //
Garuḍapurāṇa
GarPur, 1, 46, 38.1 aśvatthaplakṣanyagrodhāḥ pūrvādau syādudumbaraḥ /
GarPur, 1, 48, 10.1 nyagrodhodumbarāśvatthabailvapālāśakhādirāḥ /
GarPur, 1, 48, 43.1 bilvodumbaramaśvatthaṃ vaṭaṃ pālāśameva ca /
GarPur, 1, 105, 62.1 parṇodumbararājīvabilvapatrakuśodakaiḥ /
GarPur, 1, 160, 25.1 pakvodumbarasaṅkāśaḥ pittāddāhoṣmapākavān /
GarPur, 1, 164, 15.1 udumbaraphalābhāsaṃ kuṣṭhamaudumbaraṃ vadet /
GarPur, 1, 164, 16.1 asaṃchannam adaraṇaṃ kṛmivatsyādudumbaram /
GarPur, 1, 165, 10.1 keśādā romavidhvaṃsā romadvīpā udumbarāḥ /
Madanapālanighaṇṭu
MPālNigh, 4, 7.2 udumbaraṃ sūryapriyaṃ raktajaṃ raktadhātukam //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 26.2 udumbare jantuphalo yajñāṅgo hemadugdhakaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 236.3 pailavodumbarau vaiśyo daṇḍānarhanti dharmataḥ //
Rasamañjarī
RMañj, 9, 66.2 udumbaraśiphākvāthe pītaṃ garbhaṃ surakṣati //
Rasaratnasamuccaya
RRS, 10, 85.2 uṣṭrikodumbarāśvatthabhānunyagrodhatilvakam //
RRS, 11, 8.1 udumbaraṃ pāṇitalaṃ suvarṇaṃ kavalagrahaḥ /
Rasaratnākara
RRĀ, R.kh., 5, 33.1 karavīraṃ meṣaśṛṅgaṃ ca badaraṃ ca udumbaram /
RRĀ, V.kh., 3, 11.1 udumbarasomalatā kumbhī puṣkaramūlakam /
RRĀ, V.kh., 17, 22.1 uduṃbarodbhavaiḥ kṣīrairabhrapatrāṇi pācayet /
Rasendracūḍāmaṇi
RCūM, 9, 17.1 uṣṭrikodumbarāśvatthabhānunyagrodhatilvakaḥ /
Rasārṇava
RArṇ, 6, 103.2 udumbarasamāyuktaṃ puṭāt kṣatriyamāraṇam //
Rājanighaṇṭu
RājNigh, Āmr, 4.1 vaṭī cāśvatthikā plakṣas tathā codumbaras tridhā /
RājNigh, Āmr, 126.1 udumbaraḥ kṣīravṛkṣo hemadugdhaḥ sadāphalaḥ /
RājNigh, Āmr, 128.1 udumbaraṃ kaṣāyaṃ syāt pakvaṃ tu madhuraṃ himam /
RājNigh, Āmr, 135.1 udumbaratvacā śītā kaṣāyā vraṇanāśinī /
RājNigh, 13, 18.1 tāmraṃ mlecchamukhaṃ śulvaṃ tapaneṣṭam udumbaram /
RājNigh, Miśrakādivarga, 25.1 nyagrodhodumbarāśvatthaplakṣavetasavalkalaiḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 33.1 udumbare bilvavṛkṣe lajjākhadiravṛkṣayoḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 48.2 tāmraṃ codumbare cātha bhūrjendrā śravaṇī tathā //
Ānandakanda
ĀK, 1, 22, 22.2 bandhakam udumbarabhavaṃ rohiṇyāṃ gṛhya valayakaṃ kuryāt /
ĀK, 1, 22, 26.1 udumbarasya vandākaṃ rohiṇyāṃ vidhināharet /
ĀK, 1, 22, 33.1 udumbarasya vandākaṃ mṛgaśīrṣe samāharet /
ĀK, 2, 4, 1.2 tāmraṃ mlecchamukhaṃ śulbaṃ tapaneṣṭamudumbaram /
ĀK, 2, 8, 70.2 karavīraṃ meṣaśṛṅgī daradaṃ ca hyudumbaram //
ĀK, 2, 9, 96.2 udumbaraphalākāraphalavaddalavaddalā //
Bhāvaprakāśa
BhPr, 6, 8, 23.1 tāmram audumbaraṃ śulbamudumbaramapi smṛtam /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 46.2 āliṅgetaṃ pṛthag vṛkṣaṃ sāśvatthaṃ tvam udumbaram //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 27.1 uduṃbaraphalaṃ caiva taṇḍulīyakavāstukam /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 55.0 tato yal lohitaṃ samasravat tata udumbaras samabhavat //
KaṭhĀ, 3, 4, 96.0 ūrg vā udumbaraḥ //
KaṭhĀ, 3, 4, 397.0 ūrdhva udumbara ūrjaivaināṃ dādhāra //
Rasakāmadhenu
RKDh, 1, 1, 16.2 kharparaṃ bahudhā sthālīlohodumbaramṛnmayam //
RKDh, 1, 1, 256.2 vaṭārkodumbarakṣīrair dinamekaṃ haṭhā bhavet //
RKDh, 1, 2, 71.2 kharparā bahudhā sthālī lohodumbaramṛnmayī //
Rasataraṅgiṇī
RTar, 2, 25.1 dugdhikodumbaraścārko nyagrodho'śvatthatilvakau /
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 84.1 tadyathāpi nāma śāriputra udumbarapuṣpaṃ kadācit karhicit saṃdṛśyate evameva śāriputra tathāgato 'pi kadācit karhicit evaṃrūpāṃ dharmadeśanāṃ kathayati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 72.2 śrīphalaiśca tathā tālaiḥ kadambodumbarais tathā //