Occurrences

Carakasaṃhitā
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Suśrutasaṃhitā
Sūryaśataka
Ṭikanikayātrā
Abhidhānacintāmaṇi
Hitopadeśa
Nāṭyaśāstravivṛti
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Sūryaśatakaṭīkā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasikasaṃjīvanī

Carakasaṃhitā
Ca, Nid., 3, 14.2 tasyāḥ śūlakāsātīsāracchardyarocakāvipākāṅgamardanidrālasyastaimityakaphaprasekāḥ samupajāyante stanayośca stanyam oṣṭhayoḥ stanamaṇḍalayośca kārṣṇyam atyarthaṃ glāniścakṣuṣoḥ mūrcchā hṛllāsaḥ dohadaḥ śvayathuśca pādayoḥ īṣaccodgamo romarājyāḥ yonyāś cāṭālatvam api ca yonyā daurgandhyamāsrāvaścopajāyate kevalaścāsyā gulmaḥ piṇḍita eva spandate tāmagarbhāṃ garbhiṇīmityāhur mūḍhāḥ //
Ca, Śār., 4, 16.3 tadyathā ārtavādarśanam āsyasaṃsravaṇam anannābhilāṣaśchardir arocako 'mlakāmatā ca viśeṣeṇa śraddhāpraṇayanamuccāvaceṣu bhāveṣu gurugātratvaṃ cakṣuṣorglāniḥ stanayoḥ stanyamoṣṭhayoḥ stanamaṇḍalayośca kārṣṇyamatyarthaṃ śvayathuḥ pādayor īṣallomarājyudgamo yonyāścāṭālatvamiti garbhe paryāgate rūpāṇi bhavati //
Rāmāyaṇa
Rām, Yu, 31, 39.2 tatra vānarasainyānāṃ śalabhānām ivodgamaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 20.1 raktakoṭhodgamaḥ pītaharitatvaṃ tvagādiṣu /
Daśakumāracarita
DKCar, 2, 3, 162.1 acintyo hi maṇimantrauṣadhīnāṃ prabhāvaḥ iti prasṛteṣu lokapravādeṣu prāpte parvadivase pragāḍhāyāṃ prauḍhatamasi pradoṣavelāyām antaḥpurodyānādudairayaddhūrjaṭikaṇṭhadhūmro dhūmodgamaḥ //
Kirātārjunīya
Kir, 7, 5.2 saṃpede śramasalilodgamo vibhūṣā ramyāṇāṃ vikṛtir api śriyaṃ tanoti //
Kumārasaṃbhava
KumSaṃ, 3, 33.2 svedodgamaḥ kiṃpuruṣāṅganānāṃ cakre padaṃ patraviśeṣakeṣu //
KumSaṃ, 7, 77.1 romodgamaḥ prādurabhūd umāyāḥ svinnāṅguliḥ puṅgavaketur āsīt /
Suśrutasaṃhitā
Su, Nid., 5, 24.1 bāhulyaṃ vaktraśoṣaśca kārkaśyaṃ piḍakodgamaḥ /
Su, Śār., 3, 14.1 stanayoḥ kṛṣṇamukhatā romarājyudgamastathā /
Su, Cik., 33, 24.3 mūrcchāgudabhraṃśakaphātiyogāḥ śūlodgamaścātiviriktaliṅgam //
Su, Ka., 7, 23.2 kapilena vraṇe kotho jvaro granthyudgamaḥ satṛṭ //
Su, Utt., 18, 32.1 atiyogādrujaḥ śophaḥ piḍakāstimirodgamaḥ /
Su, Utt., 18, 32.2 pāko 'śru harṣaṇaṃ cāpi hīne doṣodgamastathā //
Sūryaśataka
SūryaŚ, 1, 5.2 pakṣacchedavraṇāsṛksruta iva dṛṣado darśayanprātaradrer ātāmrastīvrabhānor anabhimatanude stādgabhastyudgamo vaḥ //
SūryaŚ, 1, 16.2 kṛṣṇena dhvāntakṛṣṇasvatanuparibhavatrasnuneva stuto'laṃ trāṇāya stāttanīyānapi timiraripoḥ sa tviṣāmudgamo vaḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 5, 1.1 iṣṭaṃ svajanmalagnaṃ na janmarāśyudgamas tayoḥ sthānāt /
Abhidhānacintāmaṇi
AbhCint, 2, 218.1 romodgama uddhuṣaṇam ullukasanamityapi /
Hitopadeśa
Hitop, 3, 49.3 kalir balavatā sārdhaṃ kīṭapakṣodgamo yathā //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 36.2 svedodgama iva karatalasaṃsparśādeṣa me vapuṣi //
Rasaratnasamuccaya
RRS, 5, 90.0 tadromakāntaṃ sphuṭitād yato romodgamo bhavet //
RRS, 12, 16.1 gharmodgamo yāvadataḥ paraṃ ca takraudanaṃ pathyamiha prayojyam /
Rasaratnākara
RRĀ, V.kh., 10, 74.1 bāṣpāṇāṃ budbudānāṃ ca bahūnām udgamo yadā /
Rasendracintāmaṇi
RCint, 3, 71.1 bāṣpāṇāṃ budbudānāṃ ca bahūnāmudgamo yadā /
Rasārṇava
RArṇ, 6, 46.2 tadromakāntaṃ sphuṭitāt yathā romodgamo bhavet //
RArṇ, 9, 13.1 bāṣpāṇāṃ budbudānāṃ ca bahūnāmudgamo yadā /
Rājanighaṇṭu
RājNigh, Āmr, 263.1 yasyājasravikasvarāmalayaśaḥprāgbhārapuṣpodgamaḥ sāścaryaṃ vibudhepsitāni phalati śrīmān karaḥ svardrumaḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 1.0 tīvrabhānorgabhastyudgamaḥ kiraṇodayo vo yuṣmākamanabhimatanude anabhimatam anabhīṣṭaṃ pāpaṃ śatrurvā tasya nodanaṃ nut tasyai stādbhavatāt //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 21.0 yato gabhastyudgama ātāmro lohito 'tastadanurañjitāḥ śilā evamutprekṣyante //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 1.0 timirariporādityasya sa tviṣāṃ bhāsāmudgama udayastrāṇāya rakṣāyai vo yuṣmākaṃ stādbhavatāt //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 277.2 tataḥ saṃjāyate tasya soṣṇo dhūmodgamo mahān //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 7.0 gharma iti kharatarasūryāṃśutāpite ata eva tasya soṣṇo mahān dhūmodgamo bhavati iti //
Janmamaraṇavicāra
JanMVic, 1, 60.1 ṣaṣṭhe sarvāṅgasambhedaḥ saptame calanodgamaḥ /
Kokilasaṃdeśa
KokSam, 2, 59.2 kālāt kṣīṇe punaravayave vardhate kevalaṃ no tāpastīvrasmarahutabhujā tasya varṇodgamo 'pi //
Mugdhāvabodhinī
MuA zu RHT, 14, 8.1, 10.0 kimarthaṃ dhūmrarodhāya yathā yantrādbahirdhūmodgamo na syāt //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 5.0 atinirbharāśleṣeṇāvāmanau vāmanau kṛtau yau kucau tatra prakarṣeṇodbhūtaḥ pulakodgamo yasyāḥ sā tathoktā //