Occurrences

Gautamadharmasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Harṣacarita
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Madanapālanighaṇṭu
Narmamālā
Rasaratnasamuccaya
Rasendracintāmaṇi
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gorakṣaśataka
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 2, 7, 20.1 bhuktake codgāre //
Carakasaṃhitā
Ca, Sū., 7, 4.1 nodgārasya na jṛmbhāyā na vegān kṣutpipāsayoḥ /
Ca, Sū., 7, 18.2 udgāranigrahāttatra hikkāyāstulyam auṣadham //
Ca, Sū., 13, 62.2 śakṛnmūtrānilodgārānudīrṇāṃśca na dhārayet //
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 22, 21.1 vibandhagauravodgārahṛllāsārocakādayaḥ /
Ca, Sū., 22, 34.2 hṛdayodgārakaṇṭhāsyaśuddhau tandrāklame gate //
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 2, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāanannābhilāṣaḥ bhuktasya vidāhaḥ śuktāmlagandharasa udgāraḥ charderabhīkṣṇamāgamanaṃ charditasya bībhatsatā svarabhedo gātrāṇāṃ sadanaṃ paridāhaḥ mukhāddhūmāgama iva lohalohitamatsyāmagandhitvamiva cāsyasya raktaharitahāridratvam aṅgāvayavaśakṛnmūtrasvedalālāsiṅghāṇakāsyakarṇamalapiḍakolikāpiḍakānām aṅgavedanā lohitanīlapītaśyāvānāmarciṣmatāṃ ca rūpāṇāṃ svapne darśanamabhīkṣṇamiti lohitapittapūrvarūpāṇi bhavanti //
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Ca, Nid., 3, 15.1 eṣāṃ tu khalu pañcānāṃ gulmānāṃ prāg abhinivṛtter imāni pūrvarūpāṇi bhavanti tadyathānannābhilaṣaṇam arocakāvipākau agnivaiṣamyaṃ vidāho bhuktasya pākakāle cāyuktyā chardyudgārau vātamūtrapurīṣavegānāṃ cāprādurbhāvaḥ prādurbhūtānāṃ cāpravṛttirīṣadāgamanaṃ vā vātaśūlāṭopāntrakūjanāpariharṣaṇātivṛttapurīṣatāḥ abubhukṣā daurbalyaṃ sauhityasya cāsahatvamiti //
Ca, Vim., 1, 25.4 jīrṇe 'śnīyāt ajīrṇe hi bhuñjānasyābhyavahṛtam āhārajātaṃ pūrvasyāhārasya rasam apariṇatam uttareṇāhārarasenopasṛjat sarvān doṣān prakopayatyāśu jīrṇe tu bhuñjānasya svasthānastheṣu doṣeṣvagnau codīrṇe jātāyāṃ ca bubhukṣāyāṃ vivṛteṣu ca srotasāṃ mukheṣu viśuddhe codgāre hṛdaye viśuddhe vātānulomye visṛṣṭeṣu ca vātamūtrapurīṣavegeṣvabhyavahṛtam āhārajātaṃ sarvaśarīradhātūn apradūṣayad āyur evābhivardhayati kevalaṃ tasmājjīrṇe 'śnīyāt /
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Śār., 8, 40.2 yathā hi kṣavathūdgāravātamūtrapurīṣavegān prayatamāno'pyaprāptakālānna labhate kṛcchreṇa vāpyavāpnoti tathānāgatakālaṃ garbhamapi pravāhamāṇā yathā caiṣāmeva kṣavathvādīnāṃ saṃdhāraṇam upaghātāyopapadyate tathā prāptakālasya garbhasyāpravāhaṇamiti /
Mahābhārata
MBh, 3, 146, 61.2 udgāram iva gaur nardam utsasarja samantataḥ //
MBh, 13, 76, 17.2 dadarśodgārasaṃvṛttāṃ surabhiṃ mukhajāṃ sutām //
Rāmāyaṇa
Rām, Utt, 32, 9.1 paścimena tu taṃ dṛṣṭvā sāgarodgārasaṃnibham /
Rām, Utt, 32, 19.2 sāgarodgārasaṃkāśān udgārān sṛjate muhuḥ //
Rām, Utt, 32, 19.2 sāgarodgārasaṃkāśān udgārān sṛjate muhuḥ //
Saundarānanda
SaundĀ, 10, 12.2 śārdūlapātapratimā guhābhyo niṣpeturudgāra ivācalasya //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 41.1 anṛjuḥ kṣavathūdgārakāsasvapnānnamaithunam /
AHS, Sū., 4, 8.1 udgārasyāruciḥ kampo vibandho hṛdayorasoḥ /
AHS, Sū., 6, 145.2 laghu sauvarcalaṃ hṛdyaṃ sugandhy udgāraśodhanam //
AHS, Sū., 8, 25.2 sadyobhukta ivodgāraḥ prasekotkleśagauravam //
AHS, Sū., 8, 26.2 pittād vidagdhaṃ tṛṇmohabhramāmlodgāradāhavat //
AHS, Sū., 8, 29.1 aśraddhā hṛdvyathā śuddhe 'py udgāre rasaśeṣataḥ /
AHS, Sū., 8, 55.3 viśuddhe codgāre kṣudupagamane vāte 'nusarati /
AHS, Sū., 12, 5.1 ṣṭhīvanakṣavathūdgāraniḥśvāsānnapraveśakṛt /
AHS, Sū., 14, 13.1 vibandhagauravodgārahṛllāsādibhir āturān /
AHS, Śār., 2, 38.2 pūtyudgārāṃ himāṅgīṃ ca mūḍhagarbhāṃ parityajet //
AHS, Nidānasthāna, 5, 32.2 śabdodgārayutaṃ kṛṣṇam acchaṃ kṛcchreṇa vegavat //
AHS, Nidānasthāna, 7, 18.1 antrakūjanam āṭopaḥ kṣāmatodgārabhūritā /
AHS, Nidānasthāna, 7, 31.2 kṣavathūdgāraviṣṭambhahṛdgrahārocakapradāḥ //
AHS, Nidānasthāna, 8, 26.1 pūtyamlodgārahṛtkaṇṭhadāhārucitṛḍarditaḥ /
AHS, Nidānasthāna, 8, 28.1 udgāro duṣṭamadhuraḥ sadanaṃ strīṣvaharṣaṇam /
AHS, Nidānasthāna, 11, 63.1 udgārabāhulyapurīṣabandhatṛptyakṣamatvāntravikūjanāni /
AHS, Nidānasthāna, 14, 54.1 tadāsyodgāraniḥśvāsā viḍgandhānuvidhāyinaḥ /
AHS, Nidānasthāna, 15, 9.1 kaṇṭhoparodham udgārān vyādhīn ūrdhvaṃ ca nābhitaḥ /
AHS, Nidānasthāna, 16, 21.1 udānaḥ kṣavathūdgāracchardinidrāvidhāraṇaiḥ /
AHS, Nidānasthāna, 16, 46.2 ṣṭhīvanaṃ kṣavathūdgāraniḥśvāsocchvāsasaṃgrahaḥ //
AHS, Utt., 2, 21.2 jvarārocakatṛṭchardiśuṣkodgāravijṛmbhikāḥ //
AHS, Utt., 14, 18.2 kṣavathuṃ kāsam udgāraṃ ṣṭhīvanaṃ pānam ambhasaḥ //
AHS, Utt., 33, 46.1 pittalāyā nṛsaṃvāse kṣavathūdgāradhāraṇāt /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 29.1 laghu sauvarcalaṃ hṛdyaṃ sugandhyudgāraśodhanam /
Harṣacarita
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kāvyālaṃkāra
KāvyAl, 1, 48.2 pracāradharṣitodgāravisargahadayantritāḥ //
Liṅgapurāṇa
LiPur, 1, 8, 65.2 udgāre nāga ākhyātaḥ kūrma unmīlane tu saḥ //
Matsyapurāṇa
MPur, 153, 128.1 raṇāgāramivodgāraṃ tatyājāsuranandanaḥ /
MPur, 154, 135.1 āśīrbhir amṛtodgārarūpābhistāṃ vyavardhayat /
Meghadūta
Megh, Pūrvameghaḥ, 67.2 yā vaḥ kāle vahati salilodgāram uccair vimānā muktājālagrathitam alakaṃ kāminīvābhravṛndam //
Megh, Uttarameghaḥ, 8.2 śaṅkāspṛṣṭā iva jalamucas tvādṛśā jālamārgair dhūmodgārānukṛtinipuṇā jarjarā niṣpatanti //
Suśrutasaṃhitā
Su, Sū., 26, 13.1 sāmānyalakṣaṇam api ca hastiskandhāśvapṛṣṭhaparvatadrumārohaṇadhanurvyāyāmadrutayānaniyuddhādhvagamanalaṅghanaprataraṇaplavanavyāyāmair jṛmbhodgārakāsakṣavathuṣṭhīvanahasanaprāṇāyāmair vātamūtrapurīṣaśukrotsargair vā yatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt //
Su, Sū., 27, 5.1 tatrāśrukṣavathūdgārakāsamūtrapurīṣānilaiḥ svabhāvabalapravṛttair nayanādibhyaḥ patati māṃsāvagāḍhaṃ śalyam avidahyamānaṃ pācayitvā prakothāttasya pūyaśoṇitavegādgauravādvā patati /
Su, Sū., 46, 503.1 udgāraśuddhāvapi bhaktakāṅkṣā na jāyate hṛdgurutā ca yasya /
Su, Nid., 2, 8.1 teṣāṃ tu bhaviṣyatāṃ pūrvarūpāṇi anne 'śraddhā kṛcchrāt paktiramlīkā paridāho viṣṭambhaḥ pipāsā sakthisadanamāṭopaḥ kārśyam udgārabāhulyam akṣṇoḥ śvayathur antrakūjanaṃ gudaparikartanamāśaṅkā pāṇḍurogagrahaṇīdoṣaśoṣāṇāṃ kāsaśvāsau balahānir bhramastandrā nidrendriyadaurbalyaṃ ca //
Su, Cik., 24, 94.1 na bhūmiṃ vilikhet nāsaṃvṛtamukhaḥ sadasi jṛmbhodgārakāsaśvāsakṣavathūn utsṛjet na paryaṅkikāvaṣṭambhapādaprasāraṇāni gurusannidhau kuryāt //
Su, Cik., 31, 33.1 tenodgāro bhavecchuddho bhaktaṃ rucistathā /
Su, Cik., 34, 6.1 doṣavigrathitam alpamauṣadham avasthitam ūrdhvabhāgikam adhobhāgikaṃ vā na sraṃsayati doṣān tatra tṛṣṇā pārśvaśūlaṃ chardir mūrcchā parvabhedo hṛllāso 'ratirudgārāviśuddhiśca bhavati tam uṣṇābhir adbhir āśu vāmayed ūrdhvabhāgike adhobhāgike 'pi ca sāvaśeṣauṣadham atipradhāvitadoṣam atibalam asamyagviriktalakṣaṇam apyevaṃ vāmayet //
Su, Cik., 34, 21.1 yā tu virecane gudaparikartikā tadvamane kaṇṭhakṣaṇanaṃ yadadhaḥ parisravaṇaṃ sa ūrdhvabhāge śleṣmapraseko yā tvadhaḥ pravāhikā sā tūrdhvaṃ śuṣkodgārā iti //
Su, Cik., 40, 11.1 tatra śokaśramabhayāmarṣauṣṇyaviṣaraktapittamadamūrcchādāhapipāsāpāṇḍurogatāluśoṣachardiśiro'bhighātodgārāpatarpitatimirapramehodarādhmānordhvavātārtā bālavṛddhadurbalaviriktāsthāpitajāgaritagarbhiṇīrūkṣakṣīṇakṣatoraskamadhughṛtadadhidugdhamatsyamadyayavāgūpītālpakaphāśca na dhūmamāseveran //
Su, Cik., 40, 48.1 tatra hīnātimātrātiśītoṣṇasahasāpradānād atipravilambitaśirasa ucchiṅghato vicalato 'bhyavaharato vā pratiṣiddhapradānācca vyāpado bhavanti tṛṣṇodgārādayo doṣanimittāḥ kṣayajāśca //
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Utt., 17, 68.1 udgārakāsakṣavathuṣṭhīvanotkampanāni ca /
Su, Utt., 55, 4.1 vātaviṇmūtrajṛmbhāśrukṣavodgāravamīndriyaiḥ /
Su, Utt., 55, 14.1 udgāravege 'bhihate bhavanti ghorā vikārāḥ pavanaprasūtāḥ /
Su, Utt., 55, 30.2 udgāraje kramopetaṃ snaihikaṃ dhūmamācaret //
Su, Utt., 56, 8.2 tasyālasakamācaṣṭe tṛṣṇodgārāvarodhakau //
Su, Utt., 56, 22.1 āmāśaye śūlamatho gurutvaṃ hṛllāsa udgāravighātanaṃ ca /
Su, Utt., 64, 84.2 viśuddhe codgāre hṛdi suvimale vāte ca sarati /
Viṣṇupurāṇa
ViPur, 5, 34, 37.1 tadagnimālājaṭilajvālodgārātibhīṣaṇām /
Śatakatraya
ŚTr, 1, 36.1 varaṃ pakṣacchedaḥ samadamaghavanmuktakuliśaprahārair udgacchadbahuladahanodgāragurubhiḥ /
ŚTr, 2, 20.1 praṇayamadhurāḥ premodgārā rasāśrayatāṃ gatāḥ phaṇitimadhurā mugdhaprāyāḥ prakāśitasammadāḥ /
ŚTr, 2, 83.2 viralavirasasvedodgārā vadhūvadanendavaḥ prasarati madhau dhātryāṃ jāto na kasya guṇodayaḥ //
Bhāratamañjarī
BhāMañj, 1, 778.2 sadhūmadahanodgārairākulāḥ kakubho 'bhavan //
BhāMañj, 11, 44.1 niṣpiṣyamāṇaḥ saṃrambhādraktodgārākulānanaḥ /
Garuḍapurāṇa
GarPur, 1, 153, 6.1 śabdodgārayutaḥ kṛcchramanukṛcchreṇa vegavat /
GarPur, 1, 154, 12.1 pralāpaścittavibhraṃśo hyudgārāḍhyas tathāmayaḥ /
GarPur, 1, 156, 18.2 antrakūjanamāṭopaḥ kṣāritodgārabhūritā //
GarPur, 1, 156, 32.1 kṣavathūdgāraviṣṭambhahṛdgrahārocakapradāḥ /
GarPur, 1, 157, 24.2 pūtyamlodgārahṛtkaṇṭhadāhārucitṛḍarditaḥ //
GarPur, 1, 157, 26.2 udgāro duṣṭamadhuraḥ sadanaṃ sapraharṣaṇam //
GarPur, 1, 160, 60.2 udgārabāhulyapurīṣabandhatṛptyakṣamatvāntravikūjanāni //
GarPur, 1, 165, 12.1 tadāsyodgāraniḥśvāsaviḍgandhānuvidhāyinaḥ /
Hitopadeśa
Hitop, 3, 108.15 purāvṛttakathodgāraiḥ kathaṃ nirṇīyate paraḥ /
Madanapālanighaṇṭu
MPālNigh, 2, 54.2 udgāraśuddhidaṃ sūkṣmaṃ vibandhānāhaśūlajit //
Narmamālā
KṣNarm, 2, 110.2 dhūmodgāragaḍatkārān muñcanmegha ivākulaḥ //
Rasaratnasamuccaya
RRS, 11, 132.1 udgāre sati dadhyannaṃ kṛṣṇamīnaṃ sajīrakam /
RRS, 16, 119.2 kavalatrayamānena durgandhodgāraśāntaye //
Rasendracintāmaṇi
RCint, 8, 102.1 kāle malapravṛttirlāghavamudare viśuddhir udgāre /
Rājanighaṇṭu
RājNigh, Rogādivarga, 13.2 vamathurvāntirudgāraśchardirvicchardikā vamiḥ //
Ānandakanda
ĀK, 1, 15, 491.2 udgāraḥ kūjanaṃ bhūmau luṭhanaṃ dainyabhāṣaṇam //
Āryāsaptaśatī
Āsapt, 2, 9.1 ayi koṣakāra kuruṣe vanecarāṇāṃ puro guṇodgāram /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 63.2, 12.0 kiṃca amlapākatvād vrīhyādeḥ pittamamlaguṇamutpadyate yadi tu tad uṣṇavīryatākṛtaṃ syāttadā kaṭuguṇabhūyiṣṭhaṃ pittaṃ syāt dṛśyate ca vrīhibhakṣaṇād amlodgārādināmlaguṇabhūyiṣṭhataiveti //
Bhāvaprakāśa
BhPr, 6, 2, 251.2 udgāraśuddhidaṃ sūkṣmaṃ vibandhānāhaśūlajit //
Gheraṇḍasaṃhitā
GherS, 5, 64.1 udgāre nāga ākhyātaḥ kūrmas tūnmīlane smṛtaḥ /
Gorakṣaśataka
GorŚ, 1, 35.1 udgāre nāgākhyātaḥ kūrma unmīlane smṛtaḥ /
Kaiyadevanighaṇṭu
KaiNigh, 2, 102.1 vīryoṣṇaṃ kaṭukaṃ pāke sugandhyudgāraśodhanam /
Kokilasaṃdeśa
KokSam, 2, 61.2 dhūpodgāraiḥ surabhiṣu tato bhīru saudhāntareṣu krīḍiṣyāvo navajaladharadhvānamandrāṇyahāni //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 5.1 tāsāṃ caraṇavikṣepair huṅkārodgāranisvanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 10.1 rudhirodgāraśoṇāṅgī mahāmāyā subhīṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 48, 69.2 tataḥ sa tāḍitastena rudhirodgāramudvaman //