Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Kāvyālaṃkāra
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Madanapālanighaṇṭu
Narmamālā
Rasaratnasamuccaya
Āyurvedadīpikā
Bhāvaprakāśa
Kaiyadevanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 7, 18.2 udgāranigrahāttatra hikkāyāstulyam auṣadham //
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 22, 21.1 vibandhagauravodgārahṛllāsārocakādayaḥ /
Ca, Sū., 22, 34.2 hṛdayodgārakaṇṭhāsyaśuddhau tandrāklame gate //
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Śār., 8, 40.2 yathā hi kṣavathūdgāravātamūtrapurīṣavegān prayatamāno'pyaprāptakālānna labhate kṛcchreṇa vāpyavāpnoti tathānāgatakālaṃ garbhamapi pravāhamāṇā yathā caiṣāmeva kṣavathvādīnāṃ saṃdhāraṇam upaghātāyopapadyate tathā prāptakālasya garbhasyāpravāhaṇamiti /
Mahābhārata
MBh, 13, 76, 17.2 dadarśodgārasaṃvṛttāṃ surabhiṃ mukhajāṃ sutām //
Rāmāyaṇa
Rām, Utt, 32, 9.1 paścimena tu taṃ dṛṣṭvā sāgarodgārasaṃnibham /
Rām, Utt, 32, 19.2 sāgarodgārasaṃkāśān udgārān sṛjate muhuḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 41.1 anṛjuḥ kṣavathūdgārakāsasvapnānnamaithunam /
AHS, Sū., 6, 145.2 laghu sauvarcalaṃ hṛdyaṃ sugandhy udgāraśodhanam //
AHS, Sū., 8, 26.2 pittād vidagdhaṃ tṛṇmohabhramāmlodgāradāhavat //
AHS, Sū., 12, 5.1 ṣṭhīvanakṣavathūdgāraniḥśvāsānnapraveśakṛt /
AHS, Sū., 14, 13.1 vibandhagauravodgārahṛllāsādibhir āturān /
AHS, Nidānasthāna, 5, 32.2 śabdodgārayutaṃ kṛṣṇam acchaṃ kṛcchreṇa vegavat //
AHS, Nidānasthāna, 7, 18.1 antrakūjanam āṭopaḥ kṣāmatodgārabhūritā /
AHS, Nidānasthāna, 7, 31.2 kṣavathūdgāraviṣṭambhahṛdgrahārocakapradāḥ //
AHS, Nidānasthāna, 8, 26.1 pūtyamlodgārahṛtkaṇṭhadāhārucitṛḍarditaḥ /
AHS, Nidānasthāna, 11, 63.1 udgārabāhulyapurīṣabandhatṛptyakṣamatvāntravikūjanāni /
AHS, Nidānasthāna, 14, 54.1 tadāsyodgāraniḥśvāsā viḍgandhānuvidhāyinaḥ /
AHS, Nidānasthāna, 16, 21.1 udānaḥ kṣavathūdgāracchardinidrāvidhāraṇaiḥ /
AHS, Nidānasthāna, 16, 46.2 ṣṭhīvanaṃ kṣavathūdgāraniḥśvāsocchvāsasaṃgrahaḥ //
AHS, Utt., 2, 21.2 jvarārocakatṛṭchardiśuṣkodgāravijṛmbhikāḥ //
AHS, Utt., 33, 46.1 pittalāyā nṛsaṃvāse kṣavathūdgāradhāraṇāt /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 29.1 laghu sauvarcalaṃ hṛdyaṃ sugandhyudgāraśodhanam /
Kāvyālaṃkāra
KāvyAl, 1, 48.2 pracāradharṣitodgāravisargahadayantritāḥ //
Matsyapurāṇa
MPur, 154, 135.1 āśīrbhir amṛtodgārarūpābhistāṃ vyavardhayat /
Meghadūta
Megh, Uttarameghaḥ, 8.2 śaṅkāspṛṣṭā iva jalamucas tvādṛśā jālamārgair dhūmodgārānukṛtinipuṇā jarjarā niṣpatanti //
Suśrutasaṃhitā
Su, Sū., 26, 13.1 sāmānyalakṣaṇam api ca hastiskandhāśvapṛṣṭhaparvatadrumārohaṇadhanurvyāyāmadrutayānaniyuddhādhvagamanalaṅghanaprataraṇaplavanavyāyāmair jṛmbhodgārakāsakṣavathuṣṭhīvanahasanaprāṇāyāmair vātamūtrapurīṣaśukrotsargair vā yatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt //
Su, Sū., 27, 5.1 tatrāśrukṣavathūdgārakāsamūtrapurīṣānilaiḥ svabhāvabalapravṛttair nayanādibhyaḥ patati māṃsāvagāḍhaṃ śalyam avidahyamānaṃ pācayitvā prakothāttasya pūyaśoṇitavegādgauravādvā patati /
Su, Sū., 46, 503.1 udgāraśuddhāvapi bhaktakāṅkṣā na jāyate hṛdgurutā ca yasya /
Su, Nid., 2, 8.1 teṣāṃ tu bhaviṣyatāṃ pūrvarūpāṇi anne 'śraddhā kṛcchrāt paktiramlīkā paridāho viṣṭambhaḥ pipāsā sakthisadanamāṭopaḥ kārśyam udgārabāhulyam akṣṇoḥ śvayathur antrakūjanaṃ gudaparikartanamāśaṅkā pāṇḍurogagrahaṇīdoṣaśoṣāṇāṃ kāsaśvāsau balahānir bhramastandrā nidrendriyadaurbalyaṃ ca //
Su, Cik., 24, 94.1 na bhūmiṃ vilikhet nāsaṃvṛtamukhaḥ sadasi jṛmbhodgārakāsaśvāsakṣavathūn utsṛjet na paryaṅkikāvaṣṭambhapādaprasāraṇāni gurusannidhau kuryāt //
Su, Cik., 34, 6.1 doṣavigrathitam alpamauṣadham avasthitam ūrdhvabhāgikam adhobhāgikaṃ vā na sraṃsayati doṣān tatra tṛṣṇā pārśvaśūlaṃ chardir mūrcchā parvabhedo hṛllāso 'ratirudgārāviśuddhiśca bhavati tam uṣṇābhir adbhir āśu vāmayed ūrdhvabhāgike adhobhāgike 'pi ca sāvaśeṣauṣadham atipradhāvitadoṣam atibalam asamyagviriktalakṣaṇam apyevaṃ vāmayet //
Su, Cik., 40, 11.1 tatra śokaśramabhayāmarṣauṣṇyaviṣaraktapittamadamūrcchādāhapipāsāpāṇḍurogatāluśoṣachardiśiro'bhighātodgārāpatarpitatimirapramehodarādhmānordhvavātārtā bālavṛddhadurbalaviriktāsthāpitajāgaritagarbhiṇīrūkṣakṣīṇakṣatoraskamadhughṛtadadhidugdhamatsyamadyayavāgūpītālpakaphāśca na dhūmamāseveran //
Su, Cik., 40, 48.1 tatra hīnātimātrātiśītoṣṇasahasāpradānād atipravilambitaśirasa ucchiṅghato vicalato 'bhyavaharato vā pratiṣiddhapradānācca vyāpado bhavanti tṛṣṇodgārādayo doṣanimittāḥ kṣayajāśca //
Su, Utt., 17, 68.1 udgārakāsakṣavathuṣṭhīvanotkampanāni ca /
Su, Utt., 55, 4.1 vātaviṇmūtrajṛmbhāśrukṣavodgāravamīndriyaiḥ /
Su, Utt., 55, 14.1 udgāravege 'bhihate bhavanti ghorā vikārāḥ pavanaprasūtāḥ /
Su, Utt., 55, 30.2 udgāraje kramopetaṃ snaihikaṃ dhūmamācaret //
Su, Utt., 56, 8.2 tasyālasakamācaṣṭe tṛṣṇodgārāvarodhakau //
Su, Utt., 56, 22.1 āmāśaye śūlamatho gurutvaṃ hṛllāsa udgāravighātanaṃ ca /
Viṣṇupurāṇa
ViPur, 5, 34, 37.1 tadagnimālājaṭilajvālodgārātibhīṣaṇām /
Śatakatraya
ŚTr, 1, 36.1 varaṃ pakṣacchedaḥ samadamaghavanmuktakuliśaprahārair udgacchadbahuladahanodgāragurubhiḥ /
Bhāratamañjarī
BhāMañj, 11, 44.1 niṣpiṣyamāṇaḥ saṃrambhādraktodgārākulānanaḥ /
Garuḍapurāṇa
GarPur, 1, 153, 6.1 śabdodgārayutaḥ kṛcchramanukṛcchreṇa vegavat /
GarPur, 1, 154, 12.1 pralāpaścittavibhraṃśo hyudgārāḍhyas tathāmayaḥ /
GarPur, 1, 156, 18.2 antrakūjanamāṭopaḥ kṣāritodgārabhūritā //
GarPur, 1, 156, 32.1 kṣavathūdgāraviṣṭambhahṛdgrahārocakapradāḥ /
GarPur, 1, 157, 24.2 pūtyamlodgārahṛtkaṇṭhadāhārucitṛḍarditaḥ //
GarPur, 1, 160, 60.2 udgārabāhulyapurīṣabandhatṛptyakṣamatvāntravikūjanāni //
GarPur, 1, 165, 12.1 tadāsyodgāraniḥśvāsaviḍgandhānuvidhāyinaḥ /
Madanapālanighaṇṭu
MPālNigh, 2, 54.2 udgāraśuddhidaṃ sūkṣmaṃ vibandhānāhaśūlajit //
Narmamālā
KṣNarm, 2, 110.2 dhūmodgāragaḍatkārān muñcanmegha ivākulaḥ //
Rasaratnasamuccaya
RRS, 16, 119.2 kavalatrayamānena durgandhodgāraśāntaye //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 63.2, 12.0 kiṃca amlapākatvād vrīhyādeḥ pittamamlaguṇamutpadyate yadi tu tad uṣṇavīryatākṛtaṃ syāttadā kaṭuguṇabhūyiṣṭhaṃ pittaṃ syāt dṛśyate ca vrīhibhakṣaṇād amlodgārādināmlaguṇabhūyiṣṭhataiveti //
Bhāvaprakāśa
BhPr, 6, 2, 251.2 udgāraśuddhidaṃ sūkṣmaṃ vibandhānāhaśūlajit //
Kaiyadevanighaṇṭu
KaiNigh, 2, 102.1 vīryoṣṇaṃ kaṭukaṃ pāke sugandhyudgāraśodhanam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 5.1 tāsāṃ caraṇavikṣepair huṅkārodgāranisvanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 10.1 rudhirodgāraśoṇāṅgī mahāmāyā subhīṣaṇā /