Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Meghadūta
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Mahābhārata
MBh, 3, 146, 61.2 udgāram iva gaur nardam utsasarja samantataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 14, 18.2 kṣavathuṃ kāsam udgāraṃ ṣṭhīvanaṃ pānam ambhasaḥ //
Matsyapurāṇa
MPur, 153, 128.1 raṇāgāramivodgāraṃ tatyājāsuranandanaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 67.2 yā vaḥ kāle vahati salilodgāram uccair vimānā muktājālagrathitam alakaṃ kāminīvābhravṛndam //
Āryāsaptaśatī
Āsapt, 2, 9.1 ayi koṣakāra kuruṣe vanecarāṇāṃ puro guṇodgāram /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 69.2 tataḥ sa tāḍitastena rudhirodgāramudvaman //