Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa

Aitareyabrāhmaṇa
AB, 5, 23, 1.0 te tataḥ sarpanti te sadaḥ samprapadyante yathāyatham anya ṛtvijo vyutsarpanti saṃsarpanty udgātāras te sarparājñyā ṛkṣu stuvate //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 4, 13.0 udgātāro haitābhir araṇyegeyānāṃ sāmnāṃ śucaṃ śamayanto manyante //
Gopathabrāhmaṇa
GB, 2, 3, 9, 23.0 hiṃkṛtyodgātāraḥ sāmnā stuvanti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 22, 5.1 te ya eveme mukhyāḥ prāṇā eta evodgātāraś copagātāraś ca /
JUB, 1, 22, 5.2 ime ha traya udgātāra ima u catvāra upagātāraḥ //
JUB, 2, 1, 1.1 devānāṃ vai ṣaḍ udgātāra āsan vāk ca manaś ca cakṣuś ca śrotraṃ cāpānaś ca prāṇaś ca //
Jaiminīyabrāhmaṇa
JB, 1, 72, 15.0 yad udīcīnadevatyā udgātāro 'tha kasmād viparyāvṛtya diśa ārtvijyaṃ kurvantīty āhuḥ //
JB, 1, 77, 9.0 udgātāra udgīthāyādho'dho 'kṣaṃ droṇakalaśaṃ prohanti //
Jaiminīyaśrautasūtra
JaimŚS, 12, 1.0 yadā savanīyasya vapayā caritaṃ bhavaty athodgātāraś cātvāle mārjayanta āpo hi ṣṭhā mayobhuvas tā na ūrje dadhātana /
JaimŚS, 22, 23.0 yathāyathaṃ visṛjyanta udgātāraḥ //
Kātyāyanaśrautasūtra
KātyŚS, 20, 2, 21.0 hotṛbrahmodgātāraḥ kaśipuṣu //
Kāṭhakasaṃhitā
KS, 9, 15, 25.0 reta evaitad udgātāraḥ prasiñcanti //
Pañcaviṃśabrāhmaṇa
PB, 6, 4, 15.0 brahmavādino vadanti kasmāt satyāt prāñco 'nya ṛtvija ārtvijyaṃ kurvantīti viparikramyodgātāra iti diśām abhīṣṭyai diśām abhiprītyā iti brūyāt tasmāt sarvāsu dikṣv annaṃ vidyate sarvā hy abhīṣṭāḥ prītāḥ //
PB, 6, 5, 16.0 yan nv ity āhur vācānyān ṛtvijo vṛṇate kasmād udgātāro 'vṛtā ārtvijyaṃ kurvantīti //
PB, 6, 5, 17.0 yad droṇakalaśam upasīdanti tenodgātāro vṛtāḥ //
PB, 6, 5, 18.0 prājāpatyā vā udgātāraḥ prājāpatyo droṇakalaśo droṇakalaśa evainām ārtvijyāya vṛṇīte //
PB, 6, 7, 5.0 vāg vai devebhyo 'pākrāmat tāṃ devā anvamantrayanta sābravīd abhāgāsmi bhāgadheyaṃ me 'stv iti kas te bhāgadheyaṃ kuryād ity udgātāra ity abravīd udgātāro vai vāce bhāgadheyaṃ kurvanti //
PB, 6, 7, 5.0 vāg vai devebhyo 'pākrāmat tāṃ devā anvamantrayanta sābravīd abhāgāsmi bhāgadheyaṃ me 'stv iti kas te bhāgadheyaṃ kuryād ity udgātāra ity abravīd udgātāro vai vāce bhāgadheyaṃ kurvanti //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 2, 13.1 ta udgātāro nāpavyāhareyuḥ /
ŚBM, 1, 5, 2, 13.2 ottamāyā eṣottametyevodgātāro hotre yajñaṃ samprayacchanti //