Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakyupaniṣad
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṣaḍviṃśabrāhmaṇa
Kūrmapurāṇa
Viṣṇupurāṇa

Aitareyabrāhmaṇa
AB, 3, 23, 4.0 te vai pañcānyad bhūtvā pañcānyad bhūtvākalpetām āhāvāś ca hiṃkāraś ca prastāvaś ca prathamā ca ṛg udgīthaś ca madhyamā ca pratihāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś ca //
AB, 5, 32, 3.0 sa prajāpatir yajñam atanuta tam āharat tenāyajata sa ṛcaiva hautram akarod yajuṣādhvaryavaṃ sāmnodgīthaṃ yad etat trayyai vidyāyai śukraṃ tena brahmatvam akarot //
AB, 5, 32, 4.0 sa prajāpatir yajñaṃ devebhyaḥ samprāyacchat te devā yajñam atanvata tam āharanta tenāyajanta ta ṛcaiva hautram akurvan yajuṣādhvaryavaṃ sāmnodgīthaṃ yad evaitat trayyai vidyāyai śukraṃ tena brahmatvam akurvan //
AB, 5, 33, 1.0 tad āhur mahāvadāḥ yad ṛcaiva hautraṃ kriyate yajuṣādhvaryavaṃ sāmnodgīthaṃ vyārabdhā trayī vidyā bhavaty atha kena brahmatvaṃ kriyata iti trayyā vidyayeti brūyāt //
AB, 5, 34, 6.0 sa yad āhendravantaḥ studhvam ity aindro vai yajña indro yajñasya devatā sendram eva tad udgīthaṃ karotīndrān mā gād indravantaḥ studhvam iti evaināṃs tad āha tad āha //
Atharvaveda (Śaunaka)
AVŚ, 11, 7, 5.1 ṛk sāma yajur ucchiṣṭa udgīthaḥ prastutaṃ stutam /
AVŚ, 15, 3, 8.0 sāmāsāda udgītho 'paśrayaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 1.3 te ha devā ūcur hantāsurān yajña udgīthenātyayāmeti //
BĀU, 1, 3, 23.1 eṣa u vā udgīthaḥ /
BĀU, 1, 3, 23.4 ucca gīthā ceti sa udgīthaḥ //
BĀU, 6, 3, 4.8 udgītham asi /
Chāndogyopaniṣad
ChU, 1, 1, 1.1 om ity etad akṣaram udgītham upāsīta /
ChU, 1, 1, 2.8 sāmna udgītho rasaḥ //
ChU, 1, 1, 3.1 sa eṣa rasānāṃ rasatamaḥ paramaḥ parārdhyo 'ṣṭamo yadudgīthaḥ //
ChU, 1, 1, 4.1 katamā katamark katamat katamat sāma katamaḥ katama udgītha iti vimṛṣṭaṃ bhavati //
ChU, 1, 1, 5.3 om ity etad akṣaram udgīthaḥ /
ChU, 1, 1, 7.1 āpayitā ha vai kāmānāṃ bhavati ya etad evaṃ vidvān akṣaram udgītham upāste //
ChU, 1, 1, 8.4 samardhayitā ha vai kāmānāṃ bhavati ya etad evaṃ vidvān akṣaram udgītham upāste //
ChU, 1, 2, 1.0 devāsurā ha vai yatra saṃyetire ubhaye prājāpatyās taddha devā udgītham ājahrur anenainān abhibhaviṣyāma iti //
ChU, 1, 2, 2.1 te ha nāsikyaṃ prāṇam udgītham upāsāṃcakrire /
ChU, 1, 2, 3.1 atha ha vācam udgītham upāsāṃcakrire /
ChU, 1, 2, 4.1 atha ha cakṣur udgītham upāsāṃcakrire /
ChU, 1, 2, 5.1 atha ha śrotram udgītham upāsāṃcakrire /
ChU, 1, 2, 6.1 atha ha mana udgītham upāsāṃcakrire /
ChU, 1, 2, 7.1 atha ha ya evāyaṃ mukhyaḥ prāṇas tam udgītham upāsāṃcakrire /
ChU, 1, 2, 10.1 taṃ hāṅgirā udgītham upāsāṃcakre /
ChU, 1, 2, 11.1 tena taṃ ha bṛhaspatir udgītham upāsāṃcakre /
ChU, 1, 2, 12.1 tena taṃ hāyāsya udgītham upāsāṃcakre /
ChU, 1, 2, 14.1 āgātā ha vai kāmānāṃ bhavati ya etad evaṃ vidvān akṣaram udgītham upāste /
ChU, 1, 3, 1.2 ya evāsau tapati tam udgītham upāsīta /
ChU, 1, 3, 2.4 tasmād vā etam imam amuṃ ca udgītham upāsīta //
ChU, 1, 3, 3.1 atha khalu vyānam evodgītham upāsīta /
ChU, 1, 3, 4.5 yat sāma sa udgīthaḥ /
ChU, 1, 3, 5.2 etasya hetor vyānam evodgītham upāsīta //
ChU, 1, 3, 6.1 atha khalūdgīthākṣarāṇy upāsīta udgītha iti /
ChU, 1, 3, 6.1 atha khalūdgīthākṣarāṇy upāsīta udgītha iti /
ChU, 1, 3, 7.12 ya etāny evaṃ vidvān udgīthākṣarāṇy upāsta udgītha iti //
ChU, 1, 3, 7.12 ya etāny evaṃ vidvān udgīthākṣarāṇy upāsta udgītha iti //
ChU, 1, 4, 1.1 om ity etad akṣaram udgītham upāsīta /
ChU, 1, 5, 1.1 atha khalu ya udgīthaḥ sa praṇavo yaḥ praṇavaḥ sa udgītha iti /
ChU, 1, 5, 1.1 atha khalu ya udgīthaḥ sa praṇavo yaḥ praṇavaḥ sa udgītha iti /
ChU, 1, 5, 1.2 asau vā āditya udgītha eṣa praṇavaḥ /
ChU, 1, 5, 3.2 ya evāyaṃ mukhyaḥ prāṇas tam udgītham upāsīta /
ChU, 1, 5, 5.1 atha khalu ya udgīthaḥ sa praṇavo yaḥ praṇavaḥ sa udgītha iti /
ChU, 1, 5, 5.1 atha khalu ya udgīthaḥ sa praṇavo yaḥ praṇavaḥ sa udgītha iti /
ChU, 1, 6, 8.2 tasmād udgīthaḥ /
ChU, 1, 8, 1.1 trayo hodgīthe kuśalā babhūvuḥ śilakaḥ śālāvatyaś caikitāyano dālbhyaḥ pravāhaṇo jaivalir iti /
ChU, 1, 8, 1.2 te hocur udgīthe vai kuśalāḥ smo hantodgīthe kathāṃ vadāma iti //
ChU, 1, 8, 1.2 te hocur udgīthe vai kuśalāḥ smo hantodgīthe kathāṃ vadāma iti //
ChU, 1, 9, 2.1 sa eṣa parovarīyān udgīthaḥ /
ChU, 1, 9, 2.3 parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān parovarīyāṃsam udgītham upāste //
ChU, 1, 9, 3.2 yāvat ta enaṃ prajāyām udgīthaṃ vediṣyante parovarīyo haibhyas tāvad asmiṃlloke jīvanaṃ bhaviṣyati //
ChU, 1, 10, 10.2 udgātar yā devatodgītham anvāyattā tāṃ ced avidvān udgāsyasi mūrdhā te vipatiṣyatīti //
ChU, 1, 11, 6.2 udgātar yā devatodgītham anvāyattā tāṃ ced avidvān udgāsyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat /
ChU, 1, 11, 7.3 saiṣā devatodgītham anvāyattā /
ChU, 1, 12, 1.1 athātaḥ śauva udgīthaḥ /
ChU, 2, 2, 1.4 antarikṣam udgīthaḥ /
ChU, 2, 2, 2.4 antarikṣam udgīthaḥ /
ChU, 2, 3, 1.4 varṣati sa udgīthaḥ /
ChU, 2, 4, 1.4 yāḥ prācyaḥ syandante sa udgīthaḥ /
ChU, 2, 5, 1.4 varṣā udgīthaḥ /
ChU, 2, 6, 1.4 gāva udgīthaḥ /
ChU, 2, 7, 1.4 cakṣur udgīthaḥ /
ChU, 2, 8, 2.1 yad ud iti sa udgīthaḥ /
ChU, 2, 9, 5.1 atha yat saṃprati madhyaṃdine sa udgīthaḥ /
ChU, 2, 9, 5.4 udgīthabhājino hy etasya sāmnaḥ //
ChU, 2, 10, 3.1 udgītha iti tryakṣaram upadrava iti caturakṣaraṃ tribhis tribhiḥ samaṃ bhavati /
ChU, 2, 11, 1.3 cakṣur udgīthaḥ /
ChU, 2, 12, 1.3 jvalati sa udgīthaḥ /
ChU, 2, 15, 1.3 varṣati sa udgīthaḥ /
ChU, 2, 16, 1.3 varṣā udgīthaḥ /
ChU, 2, 17, 1.3 dyaur udgīthaḥ /
ChU, 2, 18, 1.3 gāva udgīthaḥ /
ChU, 2, 19, 1.3 māṃsam udgīthaḥ /
ChU, 2, 20, 1.3 āditya udgīthaḥ /
ChU, 2, 21, 1.3 agnir vāyur ādityaḥ sa udgīthaḥ /
ChU, 2, 22, 1.1 vinardi sāmno vṛṇe paśavyam ity agner udgīthaḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 15, 4, 7.0 ratheṣvājiṃ dhāvatsvāvirmaryā iti gāyedākāramudgīthādau luptvā tasya sthāne pratyāhṛtya dvyakṣaram agmanniti //
Gopathabrāhmaṇa
GB, 1, 1, 27, 14.0 athāparapakṣīyāṇāṃ kaviḥ pañcālacaṇḍaḥ paripṛcchako babhūvāṃbu pṛthagudgīthadoṣān bhavanto bruvantv iti //
GB, 2, 3, 20, 23.0 te vai pañcānyad bhūtvā pañcānyad bhūtvākalpetām āhāvaś ca hiṃkāraś ca prastāvaś ca prathamā carg udgīthaś ca madhyamā ca pratīhāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś ca te yat pañcānyad bhūtvā pañcānyad bhūtvākalpetāṃ tasmād āhuḥ pāṅkto yajñaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 11, 8.1 udgīthaṃ devebhyo 'mṛtam /
JUB, 1, 12, 4.1 sa yad anuditaḥ sa hiṅkāro 'rdhoditaḥ prastāva ā saṃgavam ādir mādhyandina udgītho 'parāhṇaḥ pratihāro yad upāstamayaṃ lohitāyati sa upadravo 'stamita eva nidhanam //
JUB, 1, 12, 7.2 sa vasantam eva hiṅkāram akarod grīṣmam prastāvaṃ varṣām udgīthaṃ śaradam pratihāraṃ hemantaṃ nidhanam /
JUB, 1, 13, 1.1 jīmūtān prastāvaṃ stanayitnum udgīthaṃ vidyutam pratihāraṃ vṛṣṭiṃ nidhanam /
JUB, 1, 13, 3.2 sa yajūṃṣy eva hiṅkāram akarod ṛcaḥ prastāvaṃ sāmāny udgīthaṃ stomam pratihāraṃ chando nidhanam /
JUB, 1, 13, 5.2 sa mana eva hiṅkāram akarod vācam prastāvam prāṇam udgīthaṃ cakṣuḥ pratihāraṃ śrotraṃ nidhanam /
JUB, 1, 19, 2.5 śraddhā yajño dakṣiṇā eṣa udgīthaḥ /
JUB, 1, 21, 7.2 sa prajāpatir harasā hiṅkāram udajayad agnis tejasā prastāvaṃ rūpeṇa bṛhaspatir udgīthaṃ svadhayā pitaraḥ pratihāraṃ vīryeṇendro nidhanam //
JUB, 1, 31, 2.1 tasyaitasya sāmna iyam eva prācī digghiṅkāra iyam prastāva iyam ādir iyam udgītho 'sau pratihāro 'ntarikṣam upadrava iyam eva nidhanam //
JUB, 1, 31, 6.1 atha yad udīcyāṃ diśi tat sarvam udgīthenāpnoti //
JUB, 1, 33, 3.1 mana eva hiṅkāro vāk prastāvaḥ prāṇa udgītho 'nnam eva caturthaḥ pādaḥ //
JUB, 1, 33, 5.2 candramā eva hiṅkāro 'gniḥ prastāva āditya udgītha āpa eva caturthaḥ pādaḥ /
JUB, 1, 33, 9.4 maṇḍalam prastāvaḥ puruṣa udgītho yā etā āpo 'ntaḥ sa eva caturthaḥ pādaḥ //
JUB, 1, 33, 10.2 raśmaya eva hiṅkāro maṇḍalam prastāvaḥ puruṣa udgītho yā etā āpo 'ntaḥ sa eva caturthaḥ pādaḥ //
JUB, 1, 34, 1.3 śuklam eva hiṅkāraḥ kṛṣṇam prastāvaḥ puruṣa udgītho yā imā āpo 'ntas sa eva caturthaḥ pādaḥ //
JUB, 1, 35, 4.1 varṣā udgīthaḥ /
JUB, 1, 36, 1.4 atha yat stanayati sa udgīthaḥ /
JUB, 1, 36, 3.2 tasyāyam eva hiṅkāro 'yam prastāvo 'yam udgītho 'yam pratihāra idaṃ nidhanam //
JUB, 1, 36, 5.2 tasyāyam eva hiṅkāro 'yam prastāvo 'yam udgītho 'yam pratihāra idaṃ nidhanam /
JUB, 1, 36, 6.2 tasya lomaiva hiṅkāras tvak prastāvo māṃsam udgītho 'sthi pratihāro majjā nidhanam //
JUB, 1, 36, 8.2 tasya mana eva hiṅkāro vāk prastāvaḥ prāṇa udgīthaś cakṣuḥ pratihāraḥ śrotraṃ nidhanam /
JUB, 1, 36, 9.2 tasya vāyur eva hiṅkāro 'gniḥ prastāva āditya udgīthaś candramā pratihāro diśa eva nidhanam //
JUB, 1, 45, 1.1 taddha pṛthur vainyo divyān vrātyān papracchendram uktham ṛcam udgītham āhur brahma sāma prāṇaṃ vyānam /
JUB, 1, 45, 4.1 sa eṣa indra udgīthaḥ /
JUB, 1, 45, 4.2 sa yadaiṣa indra udgītha āgacchati naivodgātuś copagātṝṇāṃ ca vijñāyate /
JUB, 1, 54, 8.2 hiṅkāraś cāhāvaś ca prastāvaś ca prathamā codgīthaś ca madhyamā ca pratihāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś caivaṃ virāḍ bhūtvā prājanayatām /
JUB, 1, 57, 8.3 sa eṣo 'dhidevataṃ cādhyātmaṃ codgīthaḥ //
JUB, 1, 57, 9.1 sa ya evam etad adhidevataṃ cādhyātmaṃ codgīthaṃ vedaitena hāsya sarveṇodgītam bhavaty etasmād u eva sarvasmād āvṛścyate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 58, 9.2 teṣāṃ vāyur eva hiṅkāra āsāgniḥ prastāva indra ādiḥ somabṛhaspatī udgītho 'śvinau pratihāro viśve devā upadravaḥ prajāpatir eva nidhanam //
JUB, 1, 59, 7.2 udgītho vā asya sa iti //
JUB, 2, 2, 6.2 sa eṣa putrī prajāvān udgītho yaḥ prāṇaḥ /
JUB, 2, 4, 1.1 sa eṣa vaśī dīptāgra udgītho yat prāṇaḥ /
JUB, 2, 4, 3.1 taṃ haitam udgīthaṃ śāṭyāyanir ācaṣṭe vaśī dīptāgra iti /
JUB, 2, 5, 12.1 etaṃ ha sma vai tad udgīthaṃ vidvāṃsaḥ pūrve brāhmaṇāḥ kāmāgāyina āhuḥ kati te putrān āgāsyāma iti //
JUB, 2, 6, 1.1 sa yadi brūyād ekam ma āgāyeti prāṇa udgītha iti vidvān ekam manasā dhyāyet /
JUB, 2, 6, 2.1 sa yadi brūyād dvau ma āgāyeti prāṇa udgītha ity eva vidvān dvau manasā dhyāyet /
JUB, 2, 6, 3.1 sa yadi brūyāt trīn ma āgāyeti prāṇa udgītha ity eva vidvāṃs trīn manasā dhyāyet /
JUB, 2, 6, 4.1 sa yadi brūyāc caturo ma āgāyeti prāṇa udgītha ity eva vidvāṃś caturo manasā dhyāyet /
JUB, 2, 6, 5.1 sa yadi brūyāt pañca ma āgāyeti prāṇa udgītha ity eva vidvān pañca manasā dhyāyet /
JUB, 2, 6, 6.1 sa yadi brūyāt ṣaṇ ma āgāyeti prāṇa udgītha ity eva vidvān ṣaṇ manasā dhyāyet /
JUB, 2, 6, 7.1 sa yadi brūyāt sapta ma āgāyeti prāṇa udgītha ity eva vidvān sapta manasā dhyāyet /
JUB, 2, 6, 8.1 sa yadi brūyān nava ma āgāyeti prāṇa udgītha ity eva vidvān nava manasā dhyāyet /
JUB, 2, 6, 9.1 sa yadi brūyād daśa ma āgāyeti prāṇa udgītha ity eva vidvān daśa manasā dhyāyet /
JUB, 2, 6, 10.1 sa yadi brūyāt sahasram ma āgāyeti prāṇa udgītha ity eva vidvān sahasram manasā dhyāyet /
JUB, 2, 6, 11.1 evaṃ haivaitam udgītham para āṭṇāraḥ kakṣīvāṃs trasadasyur iti pūrve mahārājāḥ śrotriyāḥ sahasraputram upaniṣeduḥ /
JUB, 2, 7, 1.2 tasmin ha bhūtāny udgīthe 'pitvam eṣire //
JUB, 2, 9, 10.1 tad u hovāca śāṭyāyanir bahuputra eṣa udgītha ity evopāsitavyam /
JUB, 2, 9, 10.3 tasmād bahuputra eṣa udgītha ity evopāsitavyam iti //
JUB, 3, 37, 6.1 sa eṣa indra udgīthaḥ /
JUB, 3, 37, 6.2 sa yadaiṣa indra udgītha āgacchati naivodgātuś copagātṝṇāṃ ca vijñāyate /
JUB, 4, 8, 5.1 tasmā etena gāyatreṇodgīthenojjagau /
JUB, 4, 8, 9.1 sa vā eṣa udgīthaḥ kāmānāṃ sampad oṃ vā3c oṃ vā3c oṃ vā3c hum bhā oṃ vāg iti /
JUB, 4, 9, 1.1 puruṣo vai yajñaḥ puruṣo hodgīthaḥ /
JUB, 4, 15, 3.0 tasmā etaṃ gāyatrasyodgītham upaniṣadam amṛtam uvācāgnau vāyāv āditye prāṇe 'nne vāci //
JUB, 4, 16, 1.0 evaṃ vā etaṃ gāyatrasyodgītham upaniṣadam amṛtam indro 'gastyāyovācāgastya iṣāya śyāvāśvaya iṣaḥ śyāvāśvir gauṣūktaye gauṣūktir jvālāyanāya jvālāyanaḥ śāṭyāyanaye śāṭyāyanī rāmāya krātujāteyāya vaiyāghrapadyāya rāmaḥ krātujāteyo vaiyāghrapadyaḥ //
JUB, 4, 23, 1.1 saiṣā caturdhā vihitā śrīr udgīthaḥ sāmārkyaṃ jyeṣṭhabrāhmaṇam //
JUB, 4, 23, 2.1 prāṇo vāvod vāg gī sa udgīthaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 77, 9.0 udgātāra udgīthāyādho'dho 'kṣaṃ droṇakalaśaṃ prohanti //
JB, 1, 234, 7.0 tasya ha somaśuṣmaḥ sātyayajñir udgīthāyoḍha āsa //
JB, 1, 292, 3.0 vāmadevyam udgīthaḥ //
JB, 1, 358, 21.0 tad āhur yad ṛcā hotṛtvaṃ kriyate yajuṣādhvaryavaṃ sāmnodgītho 'tha kena brahmatvaṃ kriyata iti //
Kauṣītakyupaniṣad
KU, 1, 5.26 udgītho 'paśrayaḥ /
Maitrāyaṇīsaṃhitā
MS, 2, 13, 4, 5.0 udgīthena tvā chandasā sādayāmi //
Pañcaviṃśabrāhmaṇa
PB, 6, 6, 18.0 eṣa vai somasyodgītho yat pavate somodgītham eva sāma gāyati //
PB, 6, 6, 18.0 eṣa vai somasyodgītho yat pavate somodgītham eva sāma gāyati //
Āpastambaśrautasūtra
ĀpŚS, 20, 13, 5.1 udgātāram aparudhyāśvam udgīthāya vṛṇīte //
ĀpŚS, 20, 13, 7.1 tā yad abhihiṅkaroti sa udgīthaḥ /
Śatapathabrāhmaṇa
ŚBM, 13, 2, 3, 2.2 yathākṣetrajño 'nyena pathā nayettādṛktad atha yadudgātāramavarudhyāśvamudgīthāya vṛṇīte yathā kṣetrajño'ñjasā nayedevamevaitad yajamānamaśvaḥ svargaṃ lokamañjasā nayati hiṃkaroti sāmaiva taddhiṃkaroty udgītha eva sa vaḍavā uparundhanti saṃśiñjate yathopagātāra upagāyanti tādṛktaddhiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktaṃ brāhmaṇam //
ŚBM, 13, 2, 3, 2.2 yathākṣetrajño 'nyena pathā nayettādṛktad atha yadudgātāramavarudhyāśvamudgīthāya vṛṇīte yathā kṣetrajño'ñjasā nayedevamevaitad yajamānamaśvaḥ svargaṃ lokamañjasā nayati hiṃkaroti sāmaiva taddhiṃkaroty udgītha eva sa vaḍavā uparundhanti saṃśiñjate yathopagātāra upagāyanti tādṛktaddhiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktaṃ brāhmaṇam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 5, 23.0 udgītho 'paśrayaḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 16.1 asitamṛgā ha sma vai purā kaśyapā udgāyanty atha ha yuvānam anūcānaṃ kusurubindam auddālakiṃ brāhmaṇā udgīthāya vavre /
Kūrmapurāṇa
KūPur, 1, 38, 39.1 bhavastasmādathodgīthaḥ prastāvastatsuto 'bhavat /
Viṣṇupurāṇa
ViPur, 2, 1, 36.2 bhuvas tasmād athodgīthaḥ prastāvas tatsuto vibhuḥ //