Occurrences

Gopathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Mukundamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrāloka
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Gopathabrāhmaṇa
GB, 2, 2, 5, 10.0 tasya pramādād yadi vāpy asāṃnidhyād yathā bhinnā naur agādhe mahaty udake saṃplaven matsyakacchapaśiṃśumāranakramakarapurīkayajaṣarajasapiśācānāṃ bhāgadheyaṃ bhavaty evamādīnāṃ cānyeṣāṃ vinaṣṭopajīvinām //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 15, 20.0 ud va ūrmir ity agādhe //
Buddhacarita
BCar, 7, 57.1 gambhīratā yā bhavatastvagādhā yā dīptatā yāni ca lakṣaṇāni /
BCar, 9, 24.1 śokāmbhasi tvatprabhave hyagādhe duḥkhārṇave majjati śākyarājaḥ /
Mahābhārata
MBh, 1, 19, 3.2 mahāntam udakāgādhaṃ kṣobhyamāṇaṃ mahāsvanam /
MBh, 1, 19, 14.2 agādhapāraṃ vistīrṇam aprameyaṃ saritpatim //
MBh, 1, 19, 16.2 vistīrṇaṃ dadṛśatur ambaraprakāśaṃ te 'gādhaṃ nidhim urum ambhasām anantam //
MBh, 1, 129, 18.4 vayaṃ caiva yatiṣyāmo hyagādhe niraye 'śucau /
MBh, 1, 137, 10.4 antaḥ śīto bahiścoṣṇo grīṣme 'gādhahrado yathā //
MBh, 1, 179, 13.4 pītaḥ samudro 'gastyena agādho brahmatejasā /
MBh, 3, 5, 1.3 dharmātmānaṃ viduram agādhabuddhiṃ sukhāsīno vākyam uvāca rājā //
MBh, 3, 55, 11.1 kṛcchre sa narake majjed agādhe vipule 'plave /
MBh, 3, 268, 3.1 agādhatoyāḥ parikhā mīnanakrasamākulāḥ /
MBh, 5, 30, 29.2 agādhabuddhir viduro dīrghadarśī sa no mantrī kuśalaṃ tāta pṛccheḥ //
MBh, 5, 50, 25.1 apāram aplavāgādhaṃ samudraṃ śaraveginam /
MBh, 5, 81, 48.2 agādhabuddhiṃ dharmajñaṃ svajethā madhusūdana //
MBh, 5, 158, 37.2 prataremaṃ mahāgādhaṃ bāhubhyāṃ puruṣodadhim //
MBh, 6, 15, 52.1 agādhe salile magnāṃ nāvaṃ dṛṣṭveva pāragāḥ /
MBh, 6, 46, 8.2 so 'ham evaṃ gate magno bhīṣmāgādhajale 'plavaḥ //
MBh, 6, 77, 43.2 agādhe majjamānānāṃ bhīṣmastrātābhavat tadā //
MBh, 6, 106, 43.3 agādhe majjatastasya dvīpo bhīṣmo 'bhavat tadā //
MBh, 7, 2, 1.2 hataṃ bhīṣmam ādhirathir viditvā bhinnāṃ nāvam ivātyagādhe kurūṇām /
MBh, 7, 3, 3.1 apārāṇām iva dvīpam agādhe gādham icchatām /
MBh, 7, 52, 2.2 majjamāna ivāgādhe vipule śokasāgare //
MBh, 7, 69, 75.2 agādhaṃ prasthitaṃ dṛṣṭvā samudram iva kauravam //
MBh, 7, 91, 2.2 dvīpo ya āsīt pāṇḍūnām agādhe gādham icchatām //
MBh, 8, 35, 5.2 bhīmasenabhayāgādhe majjantaṃ vyasanārṇave //
MBh, 8, 59, 37.2 agādhe majjatāṃ teṣāṃ dvīpaḥ karṇo 'bhavat tadā //
MBh, 9, 18, 2.1 vaṇijo nāvi bhinnāyāṃ yathāgādhe 'plave 'rṇave /
MBh, 9, 35, 25.3 agādhe sumahāghore sarvabhūtabhayaṃkare //
MBh, 10, 5, 12.2 vyaktaṃ sa narake majjed agādhe vipule 'plave //
MBh, 12, 74, 13.1 nātra plavaṃ labhate pāragāmī mahāgādhe naur iva sampraṇunnā /
MBh, 12, 275, 7.1 agādhāścāpratiṣṭhāśca gatimantaśca nārada /
MBh, 12, 290, 63.1 karmāgādhaṃ satyatīraṃ sthitavratam idaṃ nṛpa /
MBh, 12, 296, 20.3 caturviṃśam agādhaṃ ca ṣaḍviṃśasya prabodhanāt //
MBh, 12, 296, 38.1 agādhajanmāmaraṇaṃ ca rājan nirāmayaṃ vītabhayaṃ śivaṃ ca /
MBh, 12, 296, 49.1 ajñānasāgaro ghoro hyavyakto 'gādha ucyate /
MBh, 12, 296, 50.1 yasmād agādhād avyaktād uttīrṇastvaṃ sanātanāt /
MBh, 13, 51, 20.1 agādhe 'mbhasi magnasya sāmātyasya sahartvijaḥ /
MBh, 13, 111, 3.1 agādhe vimale śuddhe satyatoye dhṛtihrade /
MBh, 14, 42, 54.1 etanmahārṇavaṃ ghoram agādhaṃ mohasaṃjñitam /
MBh, 14, 51, 54.2 agādhabuddhir viduraśca mādhavaṃ svayaṃ ca bhīmo gajarājavikramaḥ //
MBh, 18, 5, 8.2 agādhabuddhiḥ sarvajño gatijñaḥ sarvakarmaṇām //
Rāmāyaṇa
Rām, Ay, 7, 17.1 sāsmy agādhe bhaye magnā duḥkhaśokasamanvitā /
Rām, Ki, 23, 9.2 agādhe ca nimagnāsmi vipule śokasāgare //
Rām, Ki, 41, 24.2 suvarṇaśṛṅgaḥ suśrīmān agādhe varuṇālaye //
Rām, Yu, 3, 14.2 agādhā grāhavatyaśca parikhā mīnasevitāḥ //
Rām, Yu, 4, 80.2 durgaṃ durgam amārgaṃ tam agādham asurālayam //
Rām, Yu, 15, 5.1 tatsvabhāvo mamāpyeṣa yad agādho 'ham aplavaḥ /
Saundarānanda
SaundĀ, 3, 14.1 sa hi doṣasāgaramagādhamupadhijalamādhijantukam /
Amarakośa
AKośa, 1, 1.1 yasya jñānadayāsindhor agādhasyānaghā guṇāḥ /
AKośa, 1, 274.1 agādhamatalasparśe kaivarte dāśadhīvarau /
AKośa, 1, 284.1 jalāśayā jalādhārāstatrāgādhajalo hradaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 6, 39.1 agādhe grāhabahule salilaugha ivāṭate /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 120.2 dīrghadīrghabhujākṣepair agādhaṃ jalam āśritāḥ //
BKŚS, 22, 2.2 vaṇik sāgaradattākhyaḥ sāgarāgādhamānasaḥ //
BKŚS, 25, 46.1 atra cāgādhajainendraśāstrasāgarapāragā /
Daśakumāracarita
DKCar, 1, 1, 39.1 tadākarṇya nīhārakarakiraṇanikarasaṃparkalabdhāvabodho māgadho 'gādharudhiravikṣaraṇanaṣṭaceṣṭo devīvākyameva niścinvānas tanvānaḥ priyavacanāni śanaistāmāhvayat //
DKCar, 2, 2, 318.1 agādhe ca rāgasāgare magno nāvamiva māmupalabhya paramahṛṣyat avasthāntarāṇi ca rājaduhituḥ sudāruṇāni vyāvarṇayantyā mayā sa durmatiḥ sudūram udamādyata //
Kirātārjunīya
Kir, 1, 46.1 vidhisamayaniyogād dīptisaṃhārajihmaṃ śithilabalam agādhe magnam āpatpayodhau /
Kir, 8, 48.1 karau dhunānā navapallavākṛtī payasy agādhe kila jātasambhramā /
Kāvyālaṃkāra
KāvyAl, 3, 20.1 ratnavattvādagādhatvāt svamaryādāvilaṅghanāt /
Kūrmapurāṇa
KūPur, 2, 16, 73.2 nāvagāhed agādhāmbu dhārayennānimittataḥ //
Liṅgapurāṇa
LiPur, 1, 21, 84.2 brahmacāri cāgādhaś ca brahmaṇyaḥ śiṣṭapūjitaḥ //
Matsyapurāṇa
MPur, 150, 131.1 vyāvṛttavadane'gādhe grastumaicchat surāvubhau /
MPur, 167, 35.1 agādhasalile tasminmārkaṇḍeyaḥ savismayaḥ /
Suśrutasaṃhitā
Su, Utt., 19, 20.2 sarvamūhyamagādhārthaṃ śāstramāgamabuddhinā //
Su, Utt., 66, 3.2 chinnaśāstrārthasaṃdehaṃ sūkṣmāgādhāgamodadhim //
Viṣṇupurāṇa
ViPur, 3, 3, 25.1 agādhāpāram akṣayyaṃ jagatsaṃmohanālayam /
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 17.2 agādhabuddhir akṣubdho bhava cinmātravāsanaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 5.3 tanmūlam avyaktam agādhabodhaṃ pṛcchāmahe tvātmabhavātmabhūtam //
BhāgPur, 3, 5, 1.2 dvāri dyunadyā ṛṣabhaḥ kurūṇāṃ maitreyam āsīnam agādhabodham /
BhāgPur, 3, 9, 28.2 tam āhāgādhayā vācā kaśmalaṃ śamayann iva //
BhāgPur, 3, 16, 14.2 vigāhyāgādhagambhīrāṃ na vidus taccikīrṣitam //
Bhāratamañjarī
BhāMañj, 13, 976.2 rājā kṣipatyagādhe 'sminprajā bhayamahāvaṭe //
Garuḍapurāṇa
GarPur, 1, 70, 3.1 tatsiṃhalīcārunitambabimbavikṣobhitāgādhamahāhradāyām /
GarPur, 1, 155, 33.1 agādhe grāhabahule salilaugha ivārṇave /
Hitopadeśa
Hitop, 1, 52.2 vyomaikāntavihāriṇo 'pi vihagāḥ samprāpnuvanty āpadaṃ badhyante nipuṇair agādhasalilān matsyāḥ samudrād api /
Mukundamālā
MukMā, 1, 10.1 bhavajaladhimagādhaṃ dustaraṃ nistareyaṃ kathamahamiti ceto mā sma gāḥ kātaratvam /
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 9.2, 3.0 ca yogavāhitvaṃ tatrāpi agādhasya //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 31.2 vivṛddhātmāpyagādho'pi duranto'pi mahānapi /
Skandapurāṇa
SkPur, 13, 94.2 agādhena tadā reje kṣīroda iva sāgaraḥ //
Spandakārikā
SpandaKār, Caturtho niḥṣyandaḥ, 1.1 agādhasaṃśayāmbhodhisamuttaraṇatāriṇīm /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 13.0 yadi ca tvādṛśāṃ sā jñātumaśakyā tat tatpadasākṣātkārābhijñasadgurusaparyā kāryā na tu śūnyateti svamanīṣikayaiva vyavahṛtyātmā paraś cāgādhe mahāmohe nikṣeptavya ityalam //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 4.0 kīdṛśīm agādho duruttaro yaḥ saṃśayaḥ pūrṇāhaṃtāniścayābhāvātmā vicitraḥ śaṅkākalaṅkaḥ sa eva vitatatvenāmbhodhis tasya samyaguttaraṇe yā tāriṇī naur iva tām ityubhayatrāpi yojyam /
Tantrāloka
TĀ, 26, 70.2 ṛte 'nyatsvayamaśnīyādagādhe 'mbhasyatha kṣipet //
TĀ, 26, 76.1 puṣpādi sarvaṃ tatsthaṃ tadagādhāmbhasi nikṣipet /
Haribhaktivilāsa
HBhVil, 3, 84.2 dṛṣṭaṃ tavāṅghriyugalaṃ janatāpavargaṃ brahmādibhir hṛdi vicintyam agādhabodhaiḥ /
Haṃsadūta
Haṃsadūta, 1, 2.2 tadāmāṅkṣīc cintāsariti ghanaghūrṇaparicayair agādhāyāṃ bādhāmayapayasi rādhā virahiṇī //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 70.2 payasy agādhe'pi sukhāt plavate padmapattravat //
Rasataraṅgiṇī
RTar, 2, 74.1 iyamiha rasatantrāgādharatnākarādyā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 23.1 agādhe bhramate so 'pi tamobhūte mahārṇave /
SkPur (Rkh), Revākhaṇḍa, 159, 57.1 agādhā pārarahitā dṛṣṭamātrā bhayāvahā /
SkPur (Rkh), Revākhaṇḍa, 209, 155.2 asminnagādhe saṃsāre patantaṃ māṃ samuddhara //
Uḍḍāmareśvaratantra
UḍḍT, 15, 10.1 agādhasthirajale dhūmacūrṇena likhitacintādi bhītavad bhāṣate na nimajjatīti /