Occurrences

Mahābhārata
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāvyālaṃkāra
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Spandakārikā
Tantrāloka
Haribhaktivilāsa
Rasataraṅgiṇī
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 19, 14.2 agādhapāraṃ vistīrṇam aprameyaṃ saritpatim //
MBh, 1, 137, 10.4 antaḥ śīto bahiścoṣṇo grīṣme 'gādhahrado yathā //
MBh, 3, 5, 1.3 dharmātmānaṃ viduram agādhabuddhiṃ sukhāsīno vākyam uvāca rājā //
MBh, 3, 268, 3.1 agādhatoyāḥ parikhā mīnanakrasamākulāḥ /
MBh, 5, 30, 29.2 agādhabuddhir viduro dīrghadarśī sa no mantrī kuśalaṃ tāta pṛccheḥ //
MBh, 5, 81, 48.2 agādhabuddhiṃ dharmajñaṃ svajethā madhusūdana //
MBh, 6, 46, 8.2 so 'ham evaṃ gate magno bhīṣmāgādhajale 'plavaḥ //
MBh, 12, 296, 38.1 agādhajanmāmaraṇaṃ ca rājan nirāmayaṃ vītabhayaṃ śivaṃ ca /
MBh, 14, 51, 54.2 agādhabuddhir viduraśca mādhavaṃ svayaṃ ca bhīmo gajarājavikramaḥ //
MBh, 18, 5, 8.2 agādhabuddhiḥ sarvajño gatijñaḥ sarvakarmaṇām //
Amarakośa
AKośa, 1, 284.1 jalāśayā jalādhārāstatrāgādhajalo hradaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 2.2 vaṇik sāgaradattākhyaḥ sāgarāgādhamānasaḥ //
BKŚS, 25, 46.1 atra cāgādhajainendraśāstrasāgarapāragā /
Daśakumāracarita
DKCar, 1, 1, 39.1 tadākarṇya nīhārakarakiraṇanikarasaṃparkalabdhāvabodho māgadho 'gādharudhiravikṣaraṇanaṣṭaceṣṭo devīvākyameva niścinvānas tanvānaḥ priyavacanāni śanaistāmāhvayat //
Kāvyālaṃkāra
KāvyAl, 3, 20.1 ratnavattvādagādhatvāt svamaryādāvilaṅghanāt /
Kūrmapurāṇa
KūPur, 2, 16, 73.2 nāvagāhed agādhāmbu dhārayennānimittataḥ //
Matsyapurāṇa
MPur, 167, 35.1 agādhasalile tasminmārkaṇḍeyaḥ savismayaḥ /
Suśrutasaṃhitā
Su, Utt., 19, 20.2 sarvamūhyamagādhārthaṃ śāstramāgamabuddhinā //
Su, Utt., 66, 3.2 chinnaśāstrārthasaṃdehaṃ sūkṣmāgādhāgamodadhim //
Viṣṇupurāṇa
ViPur, 3, 3, 25.1 agādhāpāram akṣayyaṃ jagatsaṃmohanālayam /
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 17.2 agādhabuddhir akṣubdho bhava cinmātravāsanaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 5.3 tanmūlam avyaktam agādhabodhaṃ pṛcchāmahe tvātmabhavātmabhūtam //
BhāgPur, 3, 5, 1.2 dvāri dyunadyā ṛṣabhaḥ kurūṇāṃ maitreyam āsīnam agādhabodham /
BhāgPur, 3, 16, 14.2 vigāhyāgādhagambhīrāṃ na vidus taccikīrṣitam //
Garuḍapurāṇa
GarPur, 1, 70, 3.1 tatsiṃhalīcārunitambabimbavikṣobhitāgādhamahāhradāyām /
Hitopadeśa
Hitop, 1, 52.2 vyomaikāntavihāriṇo 'pi vihagāḥ samprāpnuvanty āpadaṃ badhyante nipuṇair agādhasalilān matsyāḥ samudrād api /
Spandakārikā
SpandaKār, Caturtho niḥṣyandaḥ, 1.1 agādhasaṃśayāmbhodhisamuttaraṇatāriṇīm /
Tantrāloka
TĀ, 26, 76.1 puṣpādi sarvaṃ tatsthaṃ tadagādhāmbhasi nikṣipet /
Haribhaktivilāsa
HBhVil, 3, 84.2 dṛṣṭaṃ tavāṅghriyugalaṃ janatāpavargaṃ brahmādibhir hṛdi vicintyam agādhabodhaiḥ /
Rasataraṅgiṇī
RTar, 2, 74.1 iyamiha rasatantrāgādharatnākarādyā /
Uḍḍāmareśvaratantra
UḍḍT, 15, 10.1 agādhasthirajale dhūmacūrṇena likhitacintādi bhītavad bhāṣate na nimajjatīti /