Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Aṣṭāvakragīta
Garuḍapurāṇa
Kṛṣiparāśara
Tantrasāra
Tantrāloka
Ānandakanda
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa

Aitareyabrāhmaṇa
AB, 3, 21, 2.0 sa mahān bhūtvā devatā abravīd uddhāram ma uddharateti yathāpy etarhīcchati yo vai bhavati yaḥ śreṣṭhatām aśnute sa mahān bhavati taṃ devā abruvan svayam eva brūṣva yat te bhaviṣyatīti sa etam māhendraṃ graham abrūta mādhyaṃdinaṃ savanānāṃ niṣkevalyam ukthānāṃ triṣṭubhaṃ chandasām pṛṣṭhaṃ sāmnāṃ tam asmā uddhāram udaharan //
AB, 3, 21, 2.0 sa mahān bhūtvā devatā abravīd uddhāram ma uddharateti yathāpy etarhīcchati yo vai bhavati yaḥ śreṣṭhatām aśnute sa mahān bhavati taṃ devā abruvan svayam eva brūṣva yat te bhaviṣyatīti sa etam māhendraṃ graham abrūta mādhyaṃdinaṃ savanānāṃ niṣkevalyam ukthānāṃ triṣṭubhaṃ chandasām pṛṣṭhaṃ sāmnāṃ tam asmā uddhāram udaharan //
AB, 3, 21, 3.0 ud asmā uddhāraṃ haranti ya evaṃ veda //
Atharvaveda (Paippalāda)
AVP, 1, 87, 2.1 yaḥ kīkasāstho viradāt parūṃṣi yasyoddhāra uṣṇihās tā hi vavre /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 2, 26.0 audalatvāṣṭrīsāmnoruddhāraḥ //
Gautamadharmasūtra
GautDhS, 2, 1, 22.1 uddhāraś cāpṛthagjaye //
GautDhS, 2, 3, 2.1 āryastryabhigamane liṅgoddhāraḥ svaharaṇaṃ ca //
Gopathabrāhmaṇa
GB, 2, 1, 17, 19.0 yāś ca grāmyā yāścāraṇyās tāsām eṣa uddhāro yacchyāmākaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 172, 8.0 tasmai vijityāsīnāya daśapataye daśapataya i ety evoddhārān udaharan //
JB, 1, 172, 10.0 ud uddhāraṃ harata uddhāryo bhavati ya evaṃ veda //
JB, 1, 266, 3.0 sa yad gāyatraṃ sat prātassavanaṃ sarvam eva gāyatraṃ gāyati brahmaṇa eva taṃ kevalam uddhāram uddharati //
JB, 1, 266, 4.0 so 'sya brahmaṇaḥ kevala uddhāra uddhṛto bhavati //
JB, 1, 278, 7.0 yo vai devānām uddhāraṃ vedod uddhāraṃ harata uddhāryo bhavati //
JB, 1, 278, 7.0 yo vai devānām uddhāraṃ vedod uddhāraṃ harata uddhāryo bhavati //
JB, 1, 278, 8.0 bahiṣpavamānaṃ vāva devānām uddhāraḥ //
JB, 1, 278, 10.0 tasmāt parāṅ uddhāraḥ //
JB, 1, 278, 12.0 tasyoddhāraḥ //
JB, 1, 278, 13.0 prajāpater evod uddhāraṃ harata uddhāryo bhavati ya evaṃ veda //
Kāṭhakasaṃhitā
KS, 12, 7, 37.0 tasyaiṣa uddhāro yad akṛṣṭapacyam //
KS, 12, 7, 38.0 uddhāra evāsya //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 16, 38.1 uddhāraṃ vā etam indrā udaharad vṛtraṃ hatvā /
MS, 1, 10, 16, 38.2 tad uddhāra evāsyaiṣa bhāga eva //
Taittirīyasaṃhitā
TS, 6, 3, 10, 6.2 varaṃ vṛṇai paśor uddhāram uddharā iti sa etam uddhāram udaharata doḥ pūrvārdhasya gudam madhyataḥ śroṇiṃ jaghanārdhasya tato devā abhavan parāsurā yat tryaṅgāṇāṃ samavadyati bhrātṛvyābhibhūtyai bhavaty ātmanā parāsya bhrātṛvyo bhavati /
TS, 6, 3, 10, 6.2 varaṃ vṛṇai paśor uddhāram uddharā iti sa etam uddhāram udaharata doḥ pūrvārdhasya gudam madhyataḥ śroṇiṃ jaghanārdhasya tato devā abhavan parāsurā yat tryaṅgāṇāṃ samavadyati bhrātṛvyābhibhūtyai bhavaty ātmanā parāsya bhrātṛvyo bhavati /
TS, 6, 5, 5, 22.0 sa etam mahendram uddhāram udaharata vṛtraṃ hatvānyāsu devatāsv adhi //
TS, 6, 5, 5, 23.0 yan mahendro gṛhyate uddhāram eva taṃ yajamāna uddharate 'nyāsu prajāsv adhi //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 1, 16.0 hānau tata evoddhāraḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 3, 4, 2.0 te'bruvan agnayaḥ sviṣṭakṛto'śvasya vayam uddhāramuddharāmahai tenāsurānabhibhaviṣyāma iti te lohitamudaharanta bhrātṛvyābhibhūtyai yat sviṣṭakṛdbhyo lohitaṃ juhoti bhrātṛvyābhibhūtyai bhavaty ātmanā parāsya dviṣanbhrātṛvyo bhavati ya evaṃ veda //
Avadānaśataka
AvŚat, 3, 6.7 kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām /
AvŚat, 6, 4.20 kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām /
AvŚat, 13, 3.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 14, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 15, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 17, 3.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 18, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 23, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyaṃ kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
Carakasaṃhitā
Ca, Si., 12, 45.1 pratyutsāras tathoddhāraḥ saṃbhavastantrayuktayaḥ /
Mahābhārata
MBh, 1, 178, 17.31 nirāśā dhanuṣoddhāre draupadīsaṃgame 'pi ca /
MBh, 12, 101, 26.2 paricaryāvaroddhāro ye ca kecana valginaḥ //
Manusmṛti
ManuS, 7, 97.1 rājñaś ca dadyur uddhāram ity eṣā vaidikī śrutiḥ /
ManuS, 9, 111.1 jyeṣṭhasya viṃśa uddhāraḥ sarvadravyāc ca yad varam /
ManuS, 9, 114.1 uddhāro na daśasv asti sampannānāṃ svakarmasu /
ManuS, 9, 115.1 evaṃ samuddhṛtoddhāre samān aṃśān prakalpayet /
ManuS, 9, 115.2 uddhāre 'nuddhṛte tv eṣām iyaṃ syād aṃśakalpanā //
ManuS, 9, 122.1 ekaṃ vṛṣabham uddhāraṃ saṃhareta sa pūrvajaḥ /
ManuS, 9, 154.2 uddhāraṃ jyāyase dattvā bhajerann itare samam //
Amarakośa
AKośa, 2, 590.1 uddhāro 'rthaprayogas tu kusīdaṃ vṛddhijīvikā /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 63.2 tenāpi nayanoddhāraṃ naiva nigraham arhati //
Daśakumāracarita
DKCar, 2, 3, 193.1 gṛhapatiśca mamāntaraṅgabhūto janapadamahattaraḥ śatahalir alīkavādaśīlam avalepavantaṃ duṣṭagrāmaṇyamanantasīraṃ janapadakopena ghātayeyamiti daṇḍadharānuddhārakarmaṇi matprayogānniyoktumabhyupāgamat //
Divyāvadāna
Divyāv, 1, 52.0 sa yadā mahān saṃvṛttastadā lipyām upanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṃ ratnaparīkṣāyām //
Divyāv, 2, 48.0 yadā mahān saṃvṛttaḥ tadā lipyāmupanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṃ ratnaparīkṣāyāṃ hastiparīkṣāyāmaśvaparīkṣāyāṃ kumāraparīkṣāyāṃ kumārikāparīkṣāyām //
Divyāv, 3, 58.0 saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṃ dāruparīkṣāyāṃ ratnaparīkṣāyāṃ hastiparīkṣāyāmaśvaparīkṣāyāṃ kumāraparīkṣāyāṃ kumārīparīkṣāyām so 'ṣṭāsu parīkṣāsūdghaṭṭako vācakaḥ paṭupracāraḥ paṇḍitaḥ saṃvṛttaḥ //
Divyāv, 8, 69.2 trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokam vyavalokayanti kasyānavaropitāni kuśalamūlānyavaropayāmi kasyāvaropitāni vivardhayāmi kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ kaṃ kṛcchrasaṃkaṭasambādhāt parimocayāmi ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam ko hīyate ko vardhate //
Divyāv, 8, 123.0 yadā mahān saṃvṛttastadā lipyāmupanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe hastiparīkṣāyāmaśvaparīkṣāyāṃ ratnaparīkṣāyāṃ dāruparīkṣāyāṃ vastraparīkṣāyāṃ puruṣaparīkṣāyāṃ strīparīkṣāyām nānāpaṇyaparīkṣāsu paryavadātaḥ sarvaśāstrajñaḥ sarvakalābhijñaḥ sarvaśilpajñaḥ sarvabhūtarutajñaḥ sarvagatigatijña udghaṭṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ paramatīkṣṇaniśitabuddhiḥ saṃvṛtto 'gnikalpa iva jñānena //
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 13, 496.1 sa mūlanikṛtta iva drumaḥ pādayor nipatya kathayati avatarāvatara mahādakṣiṇīya mama duścaritapaṅkanimagnasya hastoddhāramanuprayaccheti //
Kāmasūtra
KāSū, 6, 3, 2.1 alaṃkārabhakṣyabhojyapeyamālyavastragandhadravyādīnāṃ vyavahāriṣu kālikam uddhārārtham arthapratinayanena /
Kātyāyanasmṛti
KātySmṛ, 1, 209.1 yo hīnavākyena jitas tasyoddhāraṃ vidur budhāḥ /
KātySmṛ, 1, 209.2 svavākyahīno yas tu syāt tasyoddhāro na vidyate //
KātySmṛ, 1, 503.1 kṛtvoddhāram adattvā yo yācitas tu diśaṃ vrajet /
KātySmṛ, 1, 591.1 uddhārādikam ādāya svāmine na dadāti yaḥ /
KātySmṛ, 1, 625.1 bhāṇḍapiṇḍavyayoddhārabhārasārārthavīkṣaṇam /
KātySmṛ, 1, 739.2 tatsaṃsaktais tu kartavya uddhāro nātra saṃśayaḥ //
Kūrmapurāṇa
KūPur, 1, 6, 7.2 anumānāt taduddhāraṃ kartukāmaḥ prajāpatiḥ //
Liṅgapurāṇa
LiPur, 2, 21, 69.2 uddhāre prokṣaṇe caiva tāḍane ca mahāmune //
Nāradasmṛti
NāSmṛ, 2, 3, 4.1 bhāṇḍapiṇḍavyayoddhārabhārasārānvavekṣaṇam /
Viṣṇupurāṇa
ViPur, 1, 4, 7.2 anumānāt taduddhāraṃ kartukāmaḥ prajāpatiḥ //
ViPur, 5, 20, 82.3 tathāvayoḥ prasādena kṛtoddhāraśca keśava //
Viṣṇusmṛti
ViSmṛ, 18, 37.1 jyeṣṭhāya śreṣṭham uddhāraṃ dadyuḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 19, 2.2 nānāvidhaparāmarśaśalyoddhāraḥ kṛto mayā //
Garuḍapurāṇa
GarPur, 1, 18, 1.3 uddhārapūrvakaṃ puṇyaṃ sarvadevamayaṃ matam //
GarPur, 1, 20, 2.2 mantroddhāraḥ padmapātre ādipūrvādike likhet //
GarPur, 1, 48, 39.2 saṃsnāpya lakṣaṇoddhāraṃ kuryāt tūryādivādanaiḥ //
GarPur, 1, 129, 32.3 nāgā abhayahastāśca daṣṭoddhārā tu pañcamī //
Kṛṣiparāśara
KṛṣiPar, 1, 109.1 atha gomayakūṭoddhāraḥ /
Tantrasāra
TantraS, 17, 4.0 tato vrateśvaram āhūya pūjayitvā tasya śivājñayā akiṃcitkaraḥ tvam asya bhava iti śrāvaṇāṃ kṛtvā taṃ tarpayitvā visṛjya agniṃ visṛjet iti liṅgoddhāraḥ //
Tantrāloka
TĀ, 1, 281.2 tulādīkṣātha pārokṣī liṅgoddhāro 'bhiṣecanam //
TĀ, 5, 136.2 śrīmattraiśirase 'pyuktaṃ mantroddhārasya pūrvataḥ //
Ānandakanda
ĀK, 1, 2, 63.1 vakṣye'haṃ mūlamantrasya śṛṇūddhārakramaṃ priye /
Śukasaptati
Śusa, 1, 1.2 vacmi cetovinodārthamuddhāraṃ kīrasammateḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 88.1 iti śrīskānde gokarṇakhaṇḍe śrīgokarṇamāhātmye sāroddhāre prathamo 'dhyāyaḥ / //
GokPurS, 5, 71.1 uddhārayāmāsa ca taṃ piśācatvād dvijottamaḥ /
GokPurS, 7, 87.1 iti śrīskānde mahāpurāṇe gokarṇakhaṇḍe gokarṇamāhātmye sāroddhāre saptamo 'dhyāyaḥ / //
GokPurS, 12, 106.1 iti śrīskānde gokarṇakhaṇḍe śrīgokarṇamāhātmye sāroddhāre dvādaśo 'dhyāyaḥ //
Haribhaktivilāsa
HBhVil, 1, 230.1 mantrāṇāṃ mātṛkāmadhyād uddhāro jananaṃ smṛtam /