Occurrences

Atharvaveda (Paippalāda)
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Āśvālāyanaśrautasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Amarakośa
Kātyāyanasmṛti
Viṣṇupurāṇa
Aṣṭāvakragīta
Garuḍapurāṇa
Kṛṣiparāśara
Tantrasāra
Tantrāloka
Haribhaktivilāsa

Atharvaveda (Paippalāda)
AVP, 1, 87, 2.1 yaḥ kīkasāstho viradāt parūṃṣi yasyoddhāra uṣṇihās tā hi vavre /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 2, 26.0 audalatvāṣṭrīsāmnoruddhāraḥ //
Gautamadharmasūtra
GautDhS, 2, 1, 22.1 uddhāraś cāpṛthagjaye //
GautDhS, 2, 3, 2.1 āryastryabhigamane liṅgoddhāraḥ svaharaṇaṃ ca //
Gopathabrāhmaṇa
GB, 2, 1, 17, 19.0 yāś ca grāmyā yāścāraṇyās tāsām eṣa uddhāro yacchyāmākaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 266, 4.0 so 'sya brahmaṇaḥ kevala uddhāra uddhṛto bhavati //
JB, 1, 278, 8.0 bahiṣpavamānaṃ vāva devānām uddhāraḥ //
JB, 1, 278, 10.0 tasmāt parāṅ uddhāraḥ //
JB, 1, 278, 12.0 tasyoddhāraḥ //
Kāṭhakasaṃhitā
KS, 12, 7, 37.0 tasyaiṣa uddhāro yad akṛṣṭapacyam //
KS, 12, 7, 38.0 uddhāra evāsya //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 16, 38.2 tad uddhāra evāsyaiṣa bhāga eva //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 1, 16.0 hānau tata evoddhāraḥ //
Carakasaṃhitā
Ca, Si., 12, 45.1 pratyutsāras tathoddhāraḥ saṃbhavastantrayuktayaḥ /
Mahābhārata
MBh, 12, 101, 26.2 paricaryāvaroddhāro ye ca kecana valginaḥ //
Manusmṛti
ManuS, 9, 111.1 jyeṣṭhasya viṃśa uddhāraḥ sarvadravyāc ca yad varam /
ManuS, 9, 114.1 uddhāro na daśasv asti sampannānāṃ svakarmasu /
Amarakośa
AKośa, 2, 590.1 uddhāro 'rthaprayogas tu kusīdaṃ vṛddhijīvikā /
Kātyāyanasmṛti
KātySmṛ, 1, 209.2 svavākyahīno yas tu syāt tasyoddhāro na vidyate //
KātySmṛ, 1, 739.2 tatsaṃsaktais tu kartavya uddhāro nātra saṃśayaḥ //
Viṣṇupurāṇa
ViPur, 5, 20, 82.3 tathāvayoḥ prasādena kṛtoddhāraśca keśava //
Aṣṭāvakragīta
Aṣṭāvakragīta, 19, 2.2 nānāvidhaparāmarśaśalyoddhāraḥ kṛto mayā //
Garuḍapurāṇa
GarPur, 1, 20, 2.2 mantroddhāraḥ padmapātre ādipūrvādike likhet //
Kṛṣiparāśara
KṛṣiPar, 1, 109.1 atha gomayakūṭoddhāraḥ /
Tantrasāra
TantraS, 17, 4.0 tato vrateśvaram āhūya pūjayitvā tasya śivājñayā akiṃcitkaraḥ tvam asya bhava iti śrāvaṇāṃ kṛtvā taṃ tarpayitvā visṛjya agniṃ visṛjet iti liṅgoddhāraḥ //
Tantrāloka
TĀ, 1, 281.2 tulādīkṣātha pārokṣī liṅgoddhāro 'bhiṣecanam //
Haribhaktivilāsa
HBhVil, 1, 230.1 mantrāṇāṃ mātṛkāmadhyād uddhāro jananaṃ smṛtam /