Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 2, 35.2 kaṭutumbyudbhave kande garbhe nārīpayaḥsu vai //
RRĀ, R.kh., 3, 9.1 śikhipittena sampiṣṭaṃ tailaiśca sarṣapodbhavaiḥ /
RRĀ, R.kh., 4, 31.1 kaṭutumbyudbhave kande vandhyāyāḥ kṣīrakandake /
RRĀ, R.kh., 5, 26.1 meghanādā śamī śyāmā śṛṅgī madanakodbhavam /
RRĀ, R.kh., 7, 46.2 koṣṭhīyantre dhamedgāḍham aṅgāraiśca cirodbhavaiḥ //
RRĀ, R.kh., 10, 51.1 nāgodbhavaṃ yathāprāptaṃ viṣaṃ gomūtrasaṃyutam /
RRĀ, Ras.kh., 1, 28.1 sveditaṃ mardayed bhūyo bījair divyauṣadhodbhavaiḥ /
RRĀ, Ras.kh., 2, 67.2 kākamācīdravair bhāvyaṃ cūrṇaṃ dhātrīphalodbhavam //
RRĀ, Ras.kh., 2, 106.1 saptadhā saptadhā bhāvyaṃ saptadhā triphalodbhavaiḥ /
RRĀ, Ras.kh., 3, 26.2 tadudbhavamalair liptaṃ tāmraṃ tu dhamanena hi //
RRĀ, Ras.kh., 5, 24.2 bhṛṅgarājarasaprasthaṃ tailaṃ kṛṣṇatilodbhavam //
RRĀ, Ras.kh., 6, 87.2 nityānandakaver viśeṣakavitāvācāvilāsodbhavaṃ datte sarvaṃ mahāsthiradaśāṃ dhyānāvasāne bhṛśam //
RRĀ, V.kh., 3, 17.1 tīvragandharasasparśairvividhaistu vanodbhavaiḥ /
RRĀ, V.kh., 4, 38.3 dinānte golakaṃ kṛtvā bījair divyagaṇodbhavaiḥ //
RRĀ, V.kh., 9, 26.2 mākṣikāddhautasattvaṃ vā sattvaṃ vā mākṣikodbhavam //
RRĀ, V.kh., 17, 22.1 uduṃbarodbhavaiḥ kṣīrairabhrapatrāṇi pācayet /
RRĀ, V.kh., 17, 33.1 narakeśodbhavaistailaiḥ secayedabhrasattvakam /
RRĀ, V.kh., 17, 51.2 cūrṇitaṃ bhāvayed drāvairdevadālyudbhavairdinam //
RRĀ, V.kh., 19, 132.1 mandāramūlamārdrāyāṃ bharaṇyāṃ vā kuśodbhavam /