Occurrences

Baudhāyanadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Vṛddhayamasmṛti
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Sūryaśataka
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mahācīnatantra
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 4, 8, 5.1 prājāpatyam idaṃ guhyaṃ pāpaghnaṃ prathamodbhavam /
Carakasaṃhitā
Ca, Śār., 1, 34.1 aṅgulyaṅguṣṭhatalajas tantrīvīṇānakhodbhavaḥ /
Ca, Cik., 3, 42.1 prākṛtaḥ sukhasādhyastu vasantaśaradudbhavaḥ /
Ca, Cik., 3, 285.1 jvarānupacareddhīmān kaphapittānilodbhavān /
Mahābhārata
MBh, 1, 3, 140.2 ādityavan nākapṛṣṭhe rejur airāvatodbhavāḥ //
MBh, 1, 6, 6.1 aśrubindūdbhavā tasyāḥ prāvartata mahānadī /
MBh, 1, 58, 13.1 kāmakrodhodbhavān doṣān nirasya ca narādhipāḥ /
MBh, 1, 64, 14.2 nadīkacchodbhavaṃ kāntam ucchritadhvajasaṃnibham //
MBh, 1, 68, 9.28 somavaṃśodbhavo rājā duḥṣanta iti viśrutaḥ /
MBh, 1, 73, 23.8 ityevam ukto nṛpatir āha kṣatrakulodbhavaḥ /
MBh, 1, 76, 19.2 ekadehodbhavā varṇāś catvāro 'pi varāṅgane /
MBh, 1, 80, 20.3 vedoktaṃ saṃbhavaṃ mahyam anena hṛdayodbhavam /
MBh, 1, 125, 4.2 mā bhūd raṅgaprakopo 'yaṃ bhīmaduryodhanodbhavaḥ /
MBh, 1, 163, 23.6 kurūdbhavā yato yūyaṃ kauravāḥ kuravastathā /
MBh, 1, 181, 21.3 na jayed brāhmaṇaṃ saṃkhye yuddhāt kṣatrakulodbhavaḥ /
MBh, 3, 82, 97.1 gaṇḍakīṃ tu samāsādya sarvatīrthajalodbhavām /
MBh, 3, 83, 34.1 tato devahrade ramye kṛṣṇaveṇṇājalodbhave /
MBh, 3, 118, 23.2 netrodbhavaṃ saṃmumucur daśārhā duḥkhārtijaṃ vāri mahānubhāvāḥ //
MBh, 3, 126, 31.1 dhanur ājagavaṃ nāma śarāḥ śṛṅgodbhavāś ca ye /
MBh, 3, 146, 21.1 jighramāṇo mahātejāḥ sarvartukusumodbhavam /
MBh, 3, 165, 22.1 pradīyamānaṃ devais tu devadattaṃ jalodbhavam /
MBh, 3, 217, 11.1 eṣa vīrāṣṭakaḥ proktaḥ skandamātṛgaṇodbhavaḥ /
MBh, 3, 245, 4.2 daurātmyam anupaśyaṃstat kāle dyūtodbhavasya hi //
MBh, 5, 54, 48.2 śarastambodbhavaḥ śrīmān avadhya iti me matiḥ //
MBh, 5, 84, 10.1 ajinānāṃ sahasrāṇi cīnadeśodbhavāni ca /
MBh, 5, 98, 5.1 asurāḥ kālakhañjāśca tathā viṣṇupadodbhavāḥ /
MBh, 5, 98, 5.2 nairṛtā yātudhānāśca brahmavedodbhavāśca ye //
MBh, 5, 120, 7.1 prāptavān asmi yal loke kṣatradharmodbhavaṃ yaśaḥ /
MBh, 6, BhaGī 5, 23.2 kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ //
MBh, 6, 61, 52.2 amṛtodbhava sadbhāva yugāgne vijayaprada //
MBh, 6, 63, 12.1 karṇasrotodbhavaṃ cāpi madhuṃ nāma mahāsuram /
MBh, 7, 38, 24.1 tau ca śrutvā mṛtau vyaktaṃ pāṇḍoḥ kṣetrodbhavāḥ sutāḥ /
MBh, 7, 38, 30.2 ninadam atibhṛśaṃ narāḥ pracakrur lavaṇajalodbhavasiṃhanādamiśram //
MBh, 7, 87, 33.1 ye tvete sumahānāgā añjanasya kulodbhavāḥ /
MBh, 8, 24, 159.2 devaputram ahaṃ manye kṣatriyāṇāṃ kulodbhavam //
MBh, 8, 27, 91.2 pāpadeśodbhavā mlecchā dharmāṇām avicakṣaṇāḥ //
MBh, 8, 63, 1.3 muktvā śokodbhavaṃ vāri netrābhyāṃ sahasā vṛṣaḥ //
MBh, 8, 65, 18.2 dambhodbhavāś cāsurāś cāhaveṣu tayā dhṛtyā tvaṃ jahi sūtaputram //
MBh, 9, 30, 20.1 uttiṣṭha rājan yudhyasva kṣatriyo 'si kulodbhavaḥ /
MBh, 12, 29, 75.2 pṛṣadājyodbhavaḥ śrīmāṃstrilokavijayī nṛpaḥ //
MBh, 12, 51, 2.1 namaste bhagavan viṣṇo lokānāṃ nidhanodbhava /
MBh, 12, 63, 25.1 yathā rājan hastipade padāni saṃlīyante sarvasattvodbhavāni /
MBh, 12, 113, 4.1 jātismaro mahān uṣṭraḥ prājāpatyayugodbhavaḥ /
MBh, 12, 149, 116.1 tataste tvaritā rājañ śrutvā śokam aghodbhavam /
MBh, 12, 171, 49.2 kāmakrodhodbhavaṃ duḥkham ahrīr aratir eva ca //
MBh, 12, 199, 6.1 jñānapūrvodbhavā lipsā lipsāpūrvābhisaṃdhitā /
MBh, 12, 242, 15.2 ātmajanmodbhavāṃ tāta jihvāvartāṃ durāsadām //
MBh, 12, 268, 2.1 yeyam arthodbhavā tṛṣṇā katham etāṃ pitāmaha /
MBh, 12, 274, 16.1 gaṅgā ca saritāṃ śreṣṭhā sarvatīrthajalodbhavā /
MBh, 12, 290, 52.2 kān svagātrodbhavān doṣān paśyasyamitavikrama /
MBh, 12, 308, 117.1 kalalād arbudotpattiḥ peśī cāpyarbudodbhavā /
MBh, 12, 308, 150.1 amukto mānasair duḥkhair icchādveṣapriyodbhavaiḥ /
MBh, 12, 326, 69.2 aniruddhāt tathā brahmā tatrādikamalodbhavaḥ //
MBh, 12, 329, 2.3 ātmatejodbhavaṃ pārtha śṛṇuṣvaikamanā mama //
MBh, 12, 329, 31.6 prakṛtyā tvaṃ dharmavatsalaḥ somavaṃśodbhavaśca /
MBh, 12, 334, 16.2 praṇamadhvam ekamatayo yatayaḥ salilodbhavo 'pi tam ṛṣiṃ praṇataḥ //
MBh, 12, 337, 8.2 kathayasvottamamate janma nārāyaṇodbhavam //
MBh, 12, 337, 16.2 ādikālodbhavaṃ viprāstapasādhigataṃ mayā //
MBh, 13, 17, 58.1 vimocanaḥ suragaṇo hiraṇyakavacodbhavaḥ /
MBh, 13, 41, 8.1 kliśyamānam anaṅgena tvatsaṃkalpodbhavena vai /
MBh, 13, 66, 13.1 annauṣadhyo mahārāja vīrudhaśca jalodbhavāḥ /
MBh, 13, 79, 1.2 ghṛtakṣīrapradā gāvo ghṛtayonyo ghṛtodbhavāḥ /
MBh, 13, 84, 75.1 sa tu garbho mahātejā gāṅgeyaḥ pāvakodbhavaḥ /
MBh, 13, 101, 32.1 na tu śmaśānasambhūtā na devāyatanodbhavāḥ /
MBh, 13, 105, 40.3 manīṣitāḥ sarvalokodbhavānāṃ tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 127, 24.1 bibhratī kalaśaṃ raukmaṃ sarvatīrthajalodbhavam /
MBh, 13, 129, 33.1 ājyadhūmodbhavo gandho ruṇaddhīva tapovanam /
MBh, 13, 131, 45.1 etaiḥ karmaphalair devi nyūnajātikulodbhavaḥ /
MBh, 13, 134, 11.2 bhagavan sarvabhūteśa bhūtabhavyabhavodbhava /
MBh, 13, 135, 44.1 amṛtāṃśūdbhavo bhānuḥ śaśabinduḥ sureśvaraḥ /
MBh, 13, 154, 11.1 striyaḥ kauravanāthasya bhīṣmaṃ kurukulodbhavam /
MBh, 14, 25, 14.2 yogayajñaḥ pravṛtto me jñānabrahmamanodbhavaḥ /
MBh, 16, 8, 30.2 ye hatā brahmaśāpena musalair erakodbhavaiḥ //
Manusmṛti
ManuS, 1, 93.1 uttamāṅgodbhavāj jyaiṣṭhyād brahmaṇaś caiva dhāraṇāt /
ManuS, 6, 13.2 medhyavṛkṣodbhavāny adyāt snehāṃś ca phalasambhavān //
ManuS, 7, 54.1 maulān śāstravidaḥ śūrān labdhalakṣān kulodbhavān /
ManuS, 11, 144.2 phalapuṣpodbhavānāṃ ca ghṛtaprāśo viśodhanam //
Rāmāyaṇa
Rām, Utt, 7, 15.1 vraṇair vraṇakarārīṇām adhokṣajaśarodbhavaiḥ /
Rām, Utt, 9, 8.1 sā tvaṃ munivaraśreṣṭhaṃ prajāpatikulodbhavam /
Rām, Utt, 25, 25.1 mātṛṣvasur athāsmākaṃ sā kanyā cānalodbhavā /
Saundarānanda
SaundĀ, 7, 42.2 sadvṛttavarmā kila somavarmā babhrāma citodbhavabhinnavarmā //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 29.1 kṣīravṛkṣodbhavaiḥ kuryād yad vā kaṇṭakavṛkṣakaiḥ /
Amarakośa
AKośa, 2, 592.2 kṣetraṃ vraiheyaśāleyaṃ vrīhiśālyudbhavocitam //
AKośa, 2, 594.1 maudgīnakaudravīṇādi śeṣadhānyodbhavakṣamam /
Amaruśataka
AmaruŚ, 1, 91.1 tanvaṅgyā gurusannidhau nayanajaṃ yad vāri saṃstambhitaṃ tenāntargalitena manmathaśikhī sikto'nuṣaṅgodbhavaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 35.1 śītodbhavaṃ doṣacayaṃ vasante viśodhayan grīṣmajam abhrakāle /
AHS, Sū., 5, 11.2 udaraślīpadātaṅkān sahyavindhyodbhavāḥ punaḥ //
AHS, Sū., 5, 36.2 kṣīrodbhavaṃ tu saṃgrāhi raktapittākṣirogajit //
AHS, Sū., 5, 58.2 tīkṣṇoṣṇaṃ picchilaṃ visraṃ raktairaṇḍodbhavaṃ tv ati //
AHS, Sū., 5, 82.1 mūtraṃ go'jāvimahiṣīgajāśvoṣṭrakharodbhavam /
AHS, Sū., 6, 120.1 sauvīrabadarāṅkollaphalguśleṣmātakodbhavam /
AHS, Sū., 7, 10.2 mālyasya sphuṭitāgratvaṃ mlānir gandhāntarodbhavaḥ //
AHS, Sū., 11, 32.1 viḍvṛddhijān atīsārakriyayā viṭkṣayodbhavān /
AHS, Sū., 11, 33.2 vyāyāmābhyañjanasvedamadyaiḥ svedakṣayodbhavān //
AHS, Sū., 13, 27.2 sāmā ity upadiśyante ye ca rogās tadudbhavāḥ //
AHS, Sū., 15, 38.2 lodhraṃ dhātakībilvapeśike kaṭvaṅgaḥ kamalodbhavaṃ rajaḥ //
AHS, Sū., 26, 35.2 duṣṭāmbumatsyabhekāhiśavakothamalodbhavāḥ //
AHS, Sū., 29, 12.1 rujo 'tivṛddhir daraṇaṃ visarpo vā kṣatodbhavaḥ /
AHS, Sū., 29, 63.2 badhnīyācchithilasthāne vātaśleṣmodbhave samam //
AHS, Sū., 30, 37.1 nāsāyāṃ nāsikāvaṃśadaraṇākuñcanodbhavaḥ /
AHS, Nidānasthāna, 2, 1.4 krodho dakṣādhvaradhvaṃsī rudrordhvanayanodbhavaḥ //
AHS, Nidānasthāna, 2, 22.2 aṅgeṣu śītapiṭikās tandrodardaḥ kaphodbhave //
AHS, Nidānasthāna, 4, 19.1 hidhmā bhaktodbhavā kṣudrā yamalā mahatīti ca /
AHS, Nidānasthāna, 5, 54.2 āmodbhavā ca bhaktasya saṃrodhād vātapittajā //
AHS, Nidānasthāna, 5, 56.2 snigdhagurvamlalavaṇabhojanena kaphodbhavā //
AHS, Nidānasthāna, 6, 27.1 rūkṣaśyāvāruṇatanur made vātodbhave bhavet /
AHS, Nidānasthāna, 7, 7.2 asādhyānyevam ākhyātāḥ sarve rogāḥ kulodbhavāḥ //
AHS, Nidānasthāna, 13, 55.2 ceṣṭamānas tataḥ kliṣṭo manodehaśramodbhavām //
AHS, Nidānasthāna, 14, 9.1 vātaśleṣmodbhavāḥ śleṣmapittād dadrūśatāruṣī /
AHS, Cikitsitasthāna, 1, 35.1 madyodbhave madyanitye pittasthānagate kaphe /
AHS, Cikitsitasthāna, 1, 60.2 pippalīcūrṇayukto vā kvāthaśchinnodbhavodbhavaḥ //
AHS, Cikitsitasthāna, 1, 170.2 bhayaśokodbhavau tābhyāṃ bhīśokābhyāṃ tathetarau //
AHS, Cikitsitasthāna, 3, 46.2 śikhikukkuṭapicchānāṃ maṣī kṣāro yavodbhavaḥ //
AHS, Cikitsitasthāna, 3, 50.2 lājāḥ sitopalā sarpiḥ śṛṅgī dhātrīphalodbhavā //
AHS, Cikitsitasthāna, 3, 180.1 saṃnipātodbhavo ghoraḥ kṣayakāso yatas tataḥ /
AHS, Cikitsitasthāna, 4, 39.1 catuṣpāccarmaromāsthikhuraśṛṅgodbhavāṃ maṣīm /
AHS, Cikitsitasthāna, 5, 39.2 pittodbhave pibet sarpiḥ śṛtaśītapayo'nupaḥ //
AHS, Cikitsitasthāna, 6, 49.2 kaphodbhave vamet svinnaḥ picumandavacāmbhasā //
AHS, Cikitsitasthāna, 6, 72.2 kaphodbhavāyāṃ vamanaṃ nimbaprasavavāriṇā //
AHS, Cikitsitasthāna, 7, 68.1 sambhavanti na te rogā medo'nilakaphodbhavāḥ /
AHS, Cikitsitasthāna, 8, 56.1 pakvāt khādet samadhunī dve dve hanti kaphodbhavān /
AHS, Cikitsitasthāna, 8, 103.1 dārvītvaṅnimbasevyāni tvacaṃ vā dāḍimodbhavām /
AHS, Cikitsitasthāna, 9, 88.1 kṣīrānupānaṃ kṣīrāśī tryahaṃ kṣīrodbhavaṃ ghṛtam /
AHS, Cikitsitasthāna, 13, 7.2 raktāgantūdbhave kāryā pittavidradhivat kriyā //
AHS, Cikitsitasthāna, 13, 32.1 pittaraktodbhave vṛddhāvāmapakve yathāyatham /
AHS, Cikitsitasthāna, 14, 1.4 rūkṣaśītodbhavaṃ tailaiḥ sādhayed vātarogikaiḥ //
AHS, Cikitsitasthāna, 14, 16.1 svarasair dāḍimāmrātamātuluṅgodbhavair yutam /
AHS, Cikitsitasthāna, 14, 32.2 hṛtpārśvavastitrikayonipāyuśūlāni vāyvāmakaphodbhavāni //
AHS, Cikitsitasthāna, 17, 33.2 āragvadhādinā siddhaṃ tailaṃ śleṣmodbhave pibet //
AHS, Cikitsitasthāna, 18, 16.2 āragvadhasya pattrāṇi tvacaḥ śleṣmātakodbhavāḥ //
AHS, Cikitsitasthāna, 19, 80.2 abhyaṅgena śleṣmavātodbhavānāṃ nāśāyālaṃ vajrakaṃ vajratulyam //
AHS, Cikitsitasthāna, 20, 10.2 pūtiḥ kīṭo rājavṛkṣodbhavena kṣāreṇāktaḥ śvitram eko 'pi hanti //
AHS, Cikitsitasthāna, 20, 12.1 akṣatailadrutā lepaḥ kṛṣṇasarpodbhavā maṣī /
AHS, Cikitsitasthāna, 22, 40.2 uṣṇaiḥ ploṣoṣarugrāgasvedāvadaraṇodbhavaḥ //
AHS, Kalpasiddhisthāna, 1, 17.2 baddhamūlān api vyādhīn sarvān saṃtarpaṇodbhavān //
AHS, Kalpasiddhisthāna, 1, 32.2 kaphodbhave jvare kāse galarogeṣvarocake //
AHS, Kalpasiddhisthāna, 6, 18.2 ghṛtasya phenopaśamas tailasya tu tadudbhavaḥ //
AHS, Utt., 2, 42.2 kṣīramastuyutaṃ hanti śīghraṃ dantodbhavodbhavān //
AHS, Utt., 2, 43.2 dantodbhaveṣu rogeṣu na bālam atiyantrayet //
AHS, Utt., 2, 77.1 lihāno mātrayā rogair mucyate mṛttikodbhavaiḥ /
AHS, Utt., 6, 1.3 unmādāḥ ṣaṭ pṛthagdoṣanicayādhiviṣodbhavāḥ /
AHS, Utt., 7, 27.2 vātapittodbhavaṃ kṣipram apasmāraṃ nihanti tat //
AHS, Utt., 9, 27.1 paṭolamustamṛdvīkāguḍūcītriphalodbhavam /
AHS, Utt., 11, 33.2 dantair dantivarāhoṣṭragavāśvājakharodbhavaiḥ //
AHS, Utt., 11, 45.2 dhātrīphaṇijjakarase kṣāro lāṅgalikodbhavaḥ //
AHS, Utt., 13, 68.1 śleṣmodbhave 'mṛtākvāthavarākaṇaśṛtaṃ ghṛtam /
AHS, Utt., 14, 1.3 vidhyet sujātaṃ niṣprekṣyaṃ liṅganāśaṃ kaphodbhavam /
AHS, Utt., 18, 11.1 vāmayet pippalīsiddhasarpiḥsnigdhaṃ kaphodbhave /
AHS, Utt., 18, 47.2 cūrṇair madhukamañjiṣṭhāprapuṇḍrāhvaniśodbhavaiḥ //
AHS, Utt., 21, 21.2 śītādo 'sāvupakuśaḥ pākaḥ pittāsṛgudbhavaḥ //
AHS, Utt., 22, 34.1 gharṣaṇaṃ kaṭukākuṣṭhavṛścikālīyavodbhavaiḥ /
AHS, Utt., 23, 31.2 śirorujodbhavaṃ cānyad vivarṇaṃ sparśanāsaham //
AHS, Utt., 25, 42.2 aviśuddhe viśuddhe tu nyagrodhāditvagudbhavaḥ //
AHS, Utt., 27, 15.1 vaṃśodbhavair vā pṛthubhistanubhiḥ suniveśitaiḥ /
AHS, Utt., 28, 13.2 bahupicchāparisrāvī parisrāvī kaphodbhavaḥ //
AHS, Utt., 30, 5.1 māṃsavraṇodbhavau granthī yāpayed evam eva ca /
AHS, Utt., 30, 26.1 śarapuṅkhodbhavaṃ mūlaṃ piṣṭaṃ taṇḍulavāriṇā /
AHS, Utt., 32, 31.1 mañjiṣṭhā śabarodbhavastubarikā lākṣā haridrādvayaṃ nepālī haritālakuṅkumagadā gorocanā gairikam /
AHS, Utt., 33, 9.1 yāpyo raktodbhavasteṣāṃ mṛtyave saṃnipātajaḥ /
AHS, Utt., 33, 21.1 liṅgaṃ śūkairivāpūrṇaṃ grathitākhyaṃ kaphodbhavam /
AHS, Utt., 33, 34.2 jātaṃ jātaṃ sutaṃ hanti raukṣyād duṣṭārtavodbhavam //
AHS, Utt., 34, 3.1 śallakībadarībilvapalāśatiniśodbhavāḥ /
AHS, Utt., 37, 60.2 dinārdhaṃ lakṣyate naiva daṃśo lūtāviṣodbhavaḥ //
AHS, Utt., 37, 80.1 rājakośātakīmūlaṃ kiṇvo vā mathitodbhavaḥ /
AHS, Utt., 38, 11.1 hṛcchirorugjvarastambhatṛṣṇāmūrchodbhavo 'nu ca /
AHS, Utt., 40, 48.1 mustā parpaṭakaṃ jvare tṛṣi jalaṃ mṛdbhṛṣṭaloṣṭodbhavaṃ lājāśchardiṣu vastijeṣu girijaṃ meheṣu dhātrīniśe /
AHS, Utt., 40, 57.1 vastir vātavikārān paittān rekaḥ kaphodbhavān vamanam /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 2.14 jaṅgamodbhavaṃ tu madhughṛtādi jaṅgamaṃ dravyamāhuḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 180.1 tasya strī guṇasampannā śucyācārakulodbhavā /
BKŚS, 14, 123.2 bhartuḥ kārayituṃ karma bhāryāṃ tuṅgakulodbhavām //
BKŚS, 17, 169.1 dvijo 'haṃ merukailāsatulyāmalakulodbhavaḥ /
BKŚS, 22, 126.1 tena sā bodhitāpy evaṃ sadācārakulodbhavā /
Harivaṃśa
HV, 27, 30.1 ugrasenaḥ sahāpatyo vyākhyātaḥ kukurodbhavaḥ //
Kāmasūtra
KāSū, 2, 7, 4.1 tadudbhavaṃ ca śītkṛtam /
Kūrmapurāṇa
KūPur, 1, 11, 47.1 ityetadakhilaṃ viprāḥ śaktiśaktimadudbhavam /
KūPur, 1, 11, 135.2 nirāśrayā nirāhārā niraṅkuravanodbhavā //
KūPur, 1, 11, 167.2 anantaśayanānanyā naranārāyaṇodbhavā //
KūPur, 1, 11, 177.1 asaṃkhyeyāprameyākhyā śūnyā śuddhakulodbhavā /
KūPur, 1, 13, 62.1 tyaktvā dehamimaṃ brahman kṣatriyāṇāṃ kulodbhavaḥ /
KūPur, 1, 14, 90.2 itthaṃ jagat sarvamidaṃ rudranārāyaṇodbhavam //
KūPur, 1, 27, 31.1 tatasteṣu pranaṣṭeṣu vibhrāntā maithunodbhavāḥ /
KūPur, 1, 42, 29.1 sahasramāyo 'pratimaḥ saṃhartā śaṅkarodbhavaḥ /
KūPur, 2, 29, 47.2 na bhavati punareṣāmudbhavo vā vināśaḥ praṇihitamanaso ye nityamevācaranti //
KūPur, 2, 32, 58.2 phalapuṣpodbhavānāṃ ca ghṛtaprāśo viśodhanam //
Laṅkāvatārasūtra
LAS, 1, 44.65 ekasvābhāvikānām ekajvālodbhavaprajvālitānāṃ gṛhabhavanodyānaprāsādapratiṣṭhāpitānāṃ dṛṣṭaḥ prativibhāgaḥ indhanavaśāddīrghahrasvaprabhālpamahāviśeṣāśca /
Liṅgapurāṇa
LiPur, 1, 1, 23.2 punaḥ ṣoḍaśadhā caiva ṣaḍviṃśakam ajodbhavam //
LiPur, 1, 5, 4.1 abhyamanyata so 'nyaṃ vai nagā mukhyodbhavāḥ smṛtāḥ /
LiPur, 1, 5, 29.2 ekādaśāvidhā rudrāstasya cāṃśodbhavās tathā //
LiPur, 1, 17, 67.1 tato varṣasahasrānte dvidhā kṛtamajodbhavam /
LiPur, 1, 17, 87.2 sāmodbhavaṃ jagatyādyaṃ vṛddhisaṃhārakāraṇam //
LiPur, 1, 19, 3.1 vāme pārśve ca me viṣṇurviśvātmā hṛdayodbhavaḥ /
LiPur, 1, 29, 10.1 mandasmitaṃ ca bhagavān strīṇāṃ manasijodbhavam /
LiPur, 1, 37, 20.2 hiraṇyagarbhastaṃ dṛṣṭvā tasya dehodbhavastadā //
LiPur, 1, 38, 1.3 praṇamya bhagavānprāha padmayonimajodbhavaḥ //
LiPur, 1, 38, 6.1 so'pi tasyāmareśasya vacanādvārijodbhavaḥ /
LiPur, 1, 39, 25.2 tatasteṣu pranaṣṭeṣu vibhrāntā maithunodbhavāḥ //
LiPur, 1, 39, 47.2 hastodbhavā hyapaścaiva bhavanti bahuśastadā //
LiPur, 1, 41, 25.2 lohito 'bhūt svayaṃ nīlaḥ śivasya hṛdayodbhavaḥ //
LiPur, 1, 54, 40.1 yajñadhūmodbhavaṃ cāpi dvijānāṃ hitakṛtsadā /
LiPur, 1, 54, 41.1 mṛtadhūmodbhavaṃ tvabhramaśubhāya bhaviṣyati /
LiPur, 1, 54, 45.1 stanitaṃ ceha vāyavyaṃ vaidyutaṃ pāvakodbhavam /
LiPur, 1, 65, 83.1 vimocanastu śaraṇo hiraṇyakavacodbhavaḥ /
LiPur, 1, 66, 25.1 vīrasenasutaścānyo yaścekṣvākukulodbhavaḥ /
LiPur, 1, 70, 149.1 te sattvasya ca yogena sṛṣṭāḥ sattvodbhavāḥ smṛtāḥ /
LiPur, 1, 70, 150.1 prakāśād bahirantaś ca ūrdhvasrotodbhavāḥ smṛtāḥ /
LiPur, 1, 70, 232.1 tasya krodhodbhavo yo'sau agnigarbhaḥ sudāruṇaḥ /
LiPur, 1, 71, 67.1 tasmāddaityā na vadhyāste bhūtaiścopasadodbhavaiḥ /
LiPur, 1, 81, 16.2 sitāgarūdbhavaṃ viprās tathā kṛṣṇāgarūdbhavam //
LiPur, 1, 81, 16.2 sitāgarūdbhavaṃ viprās tathā kṛṣṇāgarūdbhavam //
LiPur, 1, 81, 34.1 śvetāgarūdbhavaṃ caiva tathā kṛṣṇāgarūdbhavam /
LiPur, 1, 81, 34.1 śvetāgarūdbhavaṃ caiva tathā kṛṣṇāgarūdbhavam /
LiPur, 1, 86, 96.2 evaṃ nāstyatha martyaṃ ca kuto 'mṛtamajodbhavaḥ //
LiPur, 1, 86, 116.1 sahajāgantukaṃ pāpamasthivāgudbhavaṃ tathā /
LiPur, 1, 86, 144.1 jñānaṃ dharmodbhavaṃ sākṣājjñānād vairāgyasaṃbhavaḥ /
LiPur, 1, 99, 11.2 tuṣṭāva vāgbhir iṣṭābhir varadaṃ vārijodbhavaḥ //
LiPur, 1, 100, 50.2 brahmā ca munayaḥ sarve pṛthakpṛthagajodbhavam //
LiPur, 1, 106, 1.3 vaktumarhasi cāsmākaṃ śrutaḥ skandāgrajodbhavaḥ //
LiPur, 2, 3, 79.1 dvāparānte bhaviṣyāmi yaduvaṃśakulodbhavaḥ /
LiPur, 2, 5, 7.2 nārāyaṇaṃ mahātmānaṃ brahmāṇḍakamalodbhavam //
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
LiPur, 2, 48, 30.2 bahūni vividhānīha tasya śāpodbhavāni ca //
LiPur, 2, 48, 32.2 tathānyāni na devasya hareḥ śāpodbhavāni ca //
LiPur, 2, 48, 43.1 śilodbhavānāṃ biṃbānāṃ citrābhāsasya vā punaḥ /
LiPur, 2, 50, 35.2 hastayantrodbhavaistailaiḥ saha homaṃ tu kārayet //
LiPur, 2, 54, 24.2 tasya vīryādabhūdaṇḍaṃ hiraṇmayam ajodbhavam //
Matsyapurāṇa
MPur, 13, 14.2 cukopātha satī dehaṃ tyakṣyāmīti tvadudbhavam //
MPur, 13, 16.1 ityuktvā yogamāsthāya svadehodbhavatejasā /
MPur, 17, 23.1 śivanetrodbhavaṃ yasmāttasmāttatpitṛvallabham /
MPur, 30, 20.2 ekadehodbhavā varṇāścatvāro'pi varānane /
MPur, 44, 76.2 ugrasenaḥ sahāpatyo vyākhyātaḥ kukurodbhavaḥ //
MPur, 52, 6.1 karmayogodbhavaṃ jñānaṃ tasmāttatparamaṃ padam /
MPur, 52, 6.2 karmajñānodbhavaṃ brahma na ca jñānamakarmaṇaḥ //
MPur, 53, 21.2 tadvṛttāntodbhavaṃ loke tadbhāgavatamucyate //
MPur, 60, 49.2 kṛtamatha varuṇena nandinā vā kim u jananātha tato yadudbhavaḥ syāt //
MPur, 69, 60.1 jātāthavā vaiśyakulodbhavāpi pulomakanyā puruhūtapatnī /
MPur, 70, 2.3 vāsudevasya nārīṇāṃ bhaviṣyantyambujodbhava //
MPur, 72, 36.1 bhūmiputra mahābhāga svedodbhava pinākinaḥ /
MPur, 80, 7.2 vāsasā vṛṣabhaṃ haimaṃ tadvadgāṃ kāñcanodbhavām //
MPur, 118, 44.1 nāgalokodbhavaṃ divyaṃ naralokabhavaṃ ca yat /
MPur, 128, 20.2 himodbhavāśca te'nyonyaṃ raśmayastriṃśataḥ smṛtāḥ /
MPur, 134, 8.1 mayastu sukhamāsīne nārade nāradodbhave /
MPur, 139, 17.2 tathāvagāḍhe nabhasi candro'trinayanodbhavaḥ /
MPur, 140, 79.3 tasya no gatimākhyāhi mayasya camasodbhava //
MPur, 146, 13.1 vajrāṅgo nāma daityendraḥ kasya vaṃśodbhavaḥ purā /
MPur, 147, 16.1 etacchrutvā vaco devaḥ padmagarbhodbhavastadā /
MPur, 154, 116.3 tatphalodbhavasaṃpattau tvaṃ bhavātandrito mune //
MPur, 154, 249.2 sa tu taṃ bhasmasātkṛtvā haranetrodbhavo'nalaḥ //
MPur, 154, 557.0 komalaiḥ pallavaiścitritaiścārubhir divyamantrodbhavais tasya śubhaistato bhūribhiścākaronmiśrasiddhārthakair aṅgarakṣāvidhim //
MPur, 168, 8.1 ātmatejodbhavāḥ puṇyā āpo'mṛtarasopamāḥ /
MPur, 168, 15.1 padmaṃ nābhyudbhavaṃ caikaṃ samutpāditavāṃstadā /
MPur, 171, 60.2 tāmrā tvapsarasāṃ mātā puṇyānāṃ bhāratodbhava //
Nāṭyaśāstra
NāṭŚ, 3, 4.1 namaskṛtya mahādevaṃ sarvalokodbhavaṃ bhavam /
NāṭŚ, 4, 179.1 eṣa paryastako nāma hyaṅgahāro harodbhavaḥ /
Suśrutasaṃhitā
Su, Sū., 45, 27.2 candrakāntodbhavaṃ vāri pittaghnaṃ vimalaṃ smṛtam //
Su, Sū., 45, 34.2 kaphaghnaṃ dīpanaṃ hṛdyaṃ laghu prasravaṇodbhavam //
Su, Sū., 45, 128.1 phalodbhavāni tailāni yānyuktānīha kānicit /
Su, Sū., 45, 140.1 chardimehapraśamanaṃ madhu rūkṣaṃ dalodbhavam /
Su, Sū., 46, 88.2 medaḥpucchodbhavaṃ vṛṣyam aurabhrasadṛśaṃ guṇaiḥ //
Su, Sū., 46, 90.1 aurabhravat salavaṇaṃ māṃsamekaśaphodbhavam /
Su, Sū., 46, 321.1 ūṣasūtaṃ vālukailaṃ śailamūlākarodbhavam /
Su, Nid., 13, 10.2 vyādhirvalmīka ity eṣa kaphapittānilodbhavaḥ //
Su, Nid., 13, 58.2 svinnasyāsnāpyamānasya kaṇḍū raktakaphodbhavā //
Su, Cik., 9, 16.2 pūtiḥ kīṭo rājavṛkṣodbhavena kṣāreṇāktaḥ śvitrameko nihanti //
Su, Cik., 18, 55.1 tailena cābhyajya hitāya dadyāt sārodbhavaṃ gomayajaṃ ca bhasma /
Su, Cik., 25, 34.2 lauhe supātre vinidhāya tailamakṣodbhavaṃ tacca pacet prayatnāt //
Su, Cik., 25, 38.2 mañjiṣṭhogrā syāt surāṣṭrodbhavā ca pattaṅgaṃ vai rocanā cāñjanaṃ ca //
Su, Ka., 4, 13.1 vaikarañjodbhavāḥ sapta citrā maṇḍalirājilāḥ /
Su, Ka., 8, 57.1 gośakṛtkothajā mandā madhyāḥ kāṣṭheṣṭikodbhavāḥ /
Su, Ka., 8, 57.2 sarpakothodbhavāstīkṣṇā ye cānye viṣasaṃbhavāḥ //
Su, Utt., 14, 8.1 pratisāryāñjanair yuñjyāduṣṇair dīpaśikhodbhavaiḥ /
Su, Utt., 17, 10.2 āmrajambūdbhavaṃ puṣpaṃ tadrasena hareṇukām //
Su, Utt., 17, 29.1 payovimiśraṃ pavanodbhave hitaṃ vadanti pañcāṅgulatailam eva tu /
Su, Utt., 17, 34.2 jalodbhavānūpajamāṃsasaṃskṛtād ghṛtaṃ vidheyaṃ payaso yadutthitam //
Su, Utt., 17, 39.2 samāñjanaṃ vā kanakākarodbhavaṃ sucūrṇitaṃ śreṣṭhamuśanti tadvidaḥ //
Su, Utt., 17, 40.2 sameṣaśṛṅgāñjanabhāgasaṃmitaṃ jalodbhavaṃ kācamalaṃ vyapohati //
Su, Utt., 17, 46.1 kriyāśca sarvāḥ kṣatajodbhave hitaḥ kramaḥ parimlāyini cāpi pittahṛt /
Su, Utt., 18, 92.1 dantasphaṭikavaidūryaśaṅkhaśailāsanodbhave /
Su, Utt., 39, 323.1 śambhukrodhodbhavo ghoro balavarṇāgnisādakaḥ /
Su, Utt., 40, 163.2 karmadoṣodbhavāścānye karmajāsteṣvahetukāḥ //
Su, Utt., 40, 165.2 mṛdavo bahudoṣā vā karmadoṣodbhavāstu te //
Su, Utt., 47, 29.2 kuryācca sarvamatha sarvabhave vidhānaṃ dvandvodbhave dvayamavekṣya yathāpradhānam //
Su, Utt., 47, 42.2 sūkṣmāmbarasrutahimāṃśca sugandhigandhān pānodbhavānnudati saptagadānaśeṣān //
Su, Utt., 47, 45.1 pibedrasaṃ puṣpaphalodbhavaṃ vā sitāmadhūkatrisugandhiyuktam /
Su, Utt., 48, 27.2 kṣatodbhavāṃ rugvinivāraṇena jayedrasānāmasṛjaśca pānaiḥ //
Su, Utt., 48, 28.2 āmodbhavāṃ bilvavacāyutaistu jayet kaṣāyairatha dīpanīyaiḥ //
Su, Utt., 48, 30.1 śramodbhavāṃ māṃsaraso nihanti guḍodakaṃ vāpyathavāpi manthaḥ /
Su, Utt., 48, 31.2 madyodbhavāmardhajalaṃ nihanti madyaṃ tṛṣāṃ yāpi ca madyapasya //
Su, Utt., 48, 32.1 tṛṣṇodbhavāṃ hanti jalaṃ suśītaṃ saśarkaraṃ sekṣurasaṃ tathāmbhaḥ /
Su, Utt., 50, 18.2 yuñjyāddhūmaṃ śālaniryāsajātaṃ naipālaṃ vā goviṣāṇodbhavaṃ vā //
Su, Utt., 50, 29.2 pibet phalāmlānahimān sasaindhavān snigdhāṃstathaivarṣyamṛgadvijodbhavān //
Su, Utt., 52, 36.2 cūrṇāni godhūmayavodbhavāni kākolivargaśca kṛtaḥ susūkṣmaḥ //
Su, Utt., 54, 17.2 māṃsamāṣaguḍakṣīradadhitailaiḥ kaphodbhavāḥ //
Su, Utt., 54, 31.1 kṣaudreṇa līḍhvānupibedrasamāmalakodbhavam /
Su, Utt., 55, 52.2 cūrṇaṃ nikumbhakampillaśyāmekṣvākvagnikodbhavam //
Su, Utt., 56, 23.1 śvāsaśca pakvāśayaje bhavanti liṅgāni cātrālasakodbhavāni /
Su, Utt., 56, 23.2 āmodbhave vāntam upakrameta saṃsargabhaktakramadīpanīyaiḥ //
Sūryaśataka
SūryaŚ, 1, 1.1 jambhārātībhakumbhodbhavamiva dadhataḥ sāndrasindūrareṇuṃ raktāḥ siktā ivaughairudayagiritaṭīdhātudhārādravasya /
Viṣṇupurāṇa
ViPur, 1, 13, 92.2 sarvasya jagataḥ pṛthvī viṣṇupādatalodbhavā //
ViPur, 1, 22, 85.2 īdṛṅ mano yasya na tasya bhūyo bhavodbhavā dvandvagadā bhavanti //
ViPur, 2, 3, 10.2 vedasmṛtimukhāścānyāḥ pāriyātrodbhavā mune //
ViPur, 2, 3, 12.2 sahyapādodbhavā nadyaḥ smṛtāḥ pāpabhayāpahāḥ //
ViPur, 2, 3, 13.1 kṛtamālātāmraparṇīpramukhā malayodbhavāḥ /
ViPur, 2, 13, 77.2 dharmādharmodbhavau bhoktuṃ janturdehādim ṛcchati //
ViPur, 3, 2, 48.2 tadanvayodbhavaiścaiva tāvadbhūḥ paripālyate //
ViPur, 3, 8, 32.2 krayavikrayajair vāpi dhanaiḥ kārūdbhavena vā //
ViPur, 3, 17, 16.1 tatreśa tava yatpūrvaṃ tvannābhikamalodbhavam /
ViPur, 3, 18, 103.2 puṇyaṃ naśyati saṃbhāṣādeteṣāṃ taddinodbhavam //
ViPur, 4, 7, 35.1 jamadagnir ikṣvākuvaṃśodbhavasya reṇos tanayāṃ reṇukām upayeme //
ViPur, 4, 14, 49.1 bahukālopabhuktabhagavatsakāśāvāptaśarīrapātodbhavapuṇyaphalo bhagavatā rāghavarūpiṇā so 'pi nidhanam upapāditaḥ //
ViPur, 4, 24, 20.1 mahānandinas tataḥ śūdrāgarbhodbhavo 'tilubdho 'tibalo mahāpadmanāmā nandaḥ paraśurāma ivāparo 'khilakṣatrāntakārī bhaviṣyati //
ViPur, 5, 1, 2.1 aṃśāvatāro brahmarṣe yo 'yaṃ yadukulodbhavaḥ /
ViPur, 5, 1, 10.2 samarpayiṣye sakalāngarbhān asyā udarodbhavān //
ViPur, 5, 10, 13.2 ahaṃkārodbhavaṃ duḥkhaṃ vivekaḥ sumahāniva //
ViPur, 5, 27, 27.1 manmathe tu gate nāśaṃ tadudbhavaparāyaṇā /
ViPur, 5, 38, 65.2 tvattastathaiva bhavato dasyubhyo 'nte tadudbhavaḥ //
ViPur, 6, 1, 42.1 palitodbhavaś ca bhavitā tadā dvādaśavārṣikaḥ /
ViPur, 6, 5, 49.1 narake yāni duḥkhāni pāpahetūdbhavāni vai /
ViPur, 6, 5, 62.1 andhaṃ tama ivājñānaṃ dīpavac cendriyodbhavam /
ViPur, 6, 8, 37.2 parām ṛddhim avāpsyāmas tāritāḥ svakulodbhavaiḥ //
Viṣṇusmṛti
ViSmṛ, 10, 3.1 tatra sāravṛkṣodbhavā pañcahastāyatobhayataḥśikyā tulā //
ViSmṛ, 13, 3.1 ṛte himācalodbhavāt śārṅgāt //
ViSmṛ, 50, 49.2 phalapuṣpodbhavānāṃ ca ghṛtaprāśo viśodhanam //
Yājñavalkyasmṛti
YāSmṛ, 3, 80.1 sthairyaṃ caturthe tv aṅgānāṃ pañcame śoṇitodbhavaḥ /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 8.1 sacandanāmbuvyajanodbhavānilaiḥ sahārayaṣṭistanamaṇḍalārpaṇaiḥ /
Amaraughaśāsana
AmarŚās, 1, 43.1 śaktitrayodbhavaṃ bījaṃ bījāt kāmo viṣaṃ tataḥ //
AmarŚās, 1, 55.1 kāmaviṣaharasthānaṃ mānasodbhavaḥ manomadhye kāraṇaṃ kāraṇāt utpattisthitipralayāḥ pravartante //
AmarŚās, 1, 71.1 yatra ca mūlabhagamaṇḍalānte kuṇḍalinī śaktir vinirgatā tatra vāmabhāgodbhavasomanāḍikā dakṣiṇabhāgodbhavasūryanāḍikā candro vāmāṅgavyāpakaḥ sūryo dakṣiṇāṅgavyāpakaḥ candro vāmāṅge vāmanāsāpuṭaṃ sūryo dakṣiṇāṅge dakṣiṇanāsāpuṭam ity evaṃ sūryacandrau vyavasthitau //
AmarŚās, 1, 71.1 yatra ca mūlabhagamaṇḍalānte kuṇḍalinī śaktir vinirgatā tatra vāmabhāgodbhavasomanāḍikā dakṣiṇabhāgodbhavasūryanāḍikā candro vāmāṅgavyāpakaḥ sūryo dakṣiṇāṅgavyāpakaḥ candro vāmāṅge vāmanāsāpuṭaṃ sūryo dakṣiṇāṅge dakṣiṇanāsāpuṭam ity evaṃ sūryacandrau vyavasthitau //
AmarŚās, 1, 74.1 mūlakandodyato vāyuḥ somasūryapathodbhavaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 2.0 rogā naikadoṣāḥ sarve'pi rogāḥ sarvadoṣodbhavāḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 155.2 rodhraṃ dhātakibilvapeśike kaṭvaṅgaṃ kamalodbhavaṃ rajaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 4, 12.2 namaḥ parasmai puruṣāya bhūyase sadudbhavasthānanirodhalīlayā /
BhāgPur, 2, 10, 11.2 tena nārāyaṇo nāma yadāpaḥ puruṣodbhavāḥ //
BhāgPur, 3, 6, 32.2 vaiśyas tadudbhavo vārttāṃ nṛṇāṃ yaḥ samavartayat //
BhāgPur, 3, 31, 9.2 tatra labdhasmṛtir daivāt karma janmaśatodbhavam /
BhāgPur, 4, 13, 39.2 adharmāṃśodbhavaṃ mṛtyuṃ tenābhavadadhārmikaḥ //
BhāgPur, 4, 25, 55.2 mohaṃ prasādaṃ harṣaṃ vā yāti jāyātmajodbhavam //
BhāgPur, 11, 20, 36.1 na mayy ekāntabhaktānāṃ guṇadoṣodbhavā guṇāḥ /
Bhāratamañjarī
BhāMañj, 1, 80.1 aśrubindūdbhavā tasyā babhūva saridāśrame /
BhāMañj, 13, 400.2 gūḍhastu veśmanīvāgnirnāntaḥ kopo gaṇodbhavaḥ //
BhāMañj, 13, 436.2 vetasaṃ na tu paśyāmi kasmādatra taṭodbhavam //
BhāMañj, 13, 463.1 kāmalobhodbhavaṃ pāpaṃ rājño brāhmaṇasevayā /
BhāMañj, 13, 486.2 evaṃ śīlodbhavāḥ sarvā duryodhanavibhūtayaḥ //
BhāMañj, 13, 897.1 śokena spṛṣṭacittānāṃ naṣṭānāmudbhavaḥ kutaḥ /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 1.0 ādhārāmbujakośakandabhujagī sambhūya nāḍītrayāt candrārkodbhavanāḍikordhvayugalaṃ cādvaitapathyāgatam //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 111.2 rālaḥ sarjarasaḥ śālaḥ kṣaṇaḥ kalakalodbhavaḥ /
DhanvNigh, 6, 31.2 rūkṣaṃ kaphavikāraghnaṃ hanyāt pittodbhavā rujaḥ //
Garuḍapurāṇa
GarPur, 1, 47, 27.2 uttambhaṃ śibikā veśma navaite puṣpakodbhavāḥ //
GarPur, 1, 69, 1.2 dvipendrajīmūtavarāhaśaṅkhamatsyāhiśuktyudbhavaveṇujāni /
GarPur, 1, 69, 1.3 muktāphalāni prathitāni loke teṣāṃ ca śuktyudbhavameva bhūri //
GarPur, 1, 69, 2.2 vedhyaṃ tu śuktyudbhavameva teṣāṃ śeṣāṇyavedhyāni vadanti tajjñāḥ //
GarPur, 1, 69, 4.2 kambūdbhavaṃ teṣvadhamaṃ pradiṣṭamutpadyate yacca gajendrakumbhāt //
GarPur, 1, 70, 12.1 prabhāvakāṭhinyagurutvayogaiḥ prāyaḥ samānāḥ sphaṭikodbhavānām /
GarPur, 1, 70, 13.1 kāmaṃ tu rāgaḥ kuruvindajeṣu sa naiva yādṛk sphaṭikodbhaveṣu /
GarPur, 1, 70, 21.1 kalaśapurodbhavasiṃhalatumburudeśotthamuktapāṇīyāḥ /
GarPur, 1, 71, 26.2 bādhyamāneṣu vividhair deṣajātair viṣodbhavaiḥ //
GarPur, 1, 135, 6.1 caitrādau kārayetpūjāṃ mālyaiśca damanodbhavaiḥ /
GarPur, 1, 147, 1.4 kruddhadakṣādhvaradhvaṃsirudrordhvanayanodbhavaḥ //
GarPur, 1, 147, 4.2 aṅgeṣu ca samudbhūtāḥ piḍakāśca kaphodbhave //
GarPur, 1, 147, 19.3 tena hāridranetratvaṃ sannipātodbhave jvare //
GarPur, 1, 151, 2.1 hikkā bhakṣyodbhavā kṣudrā yamalā mahatīti ca /
GarPur, 1, 154, 19.1 snigdhakaṭvamlalavaṇabhojanena kaphodbhavā /
GarPur, 1, 155, 19.2 madamūrchāpasaṃnyāsā yathottarabalodbhavāḥ //
GarPur, 1, 155, 21.1 rūkṣaśyāmāruṇatanurmadye vātodbhave bhavet /
GarPur, 1, 156, 8.1 asādhyā evamākhyātāḥ sarve rogāḥ kulodbhavāḥ /
GarPur, 1, 160, 60.1 pakvaśayodbhavo 'pyevaṃ vāyustīvrarujāśrayāt /
GarPur, 1, 164, 9.1 vātaśleṣmodbhavāḥ śleṣmapittāddadrūśatāruṣī /
GarPur, 1, 165, 2.1 nāmato viṃśatividhā bāhyāstatra malodbhavāḥ /
Kathāsaritsāgara
KSS, 3, 4, 318.2 nānādeśodbhavaistaistair dvijairabhyāgatapriyaiḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 102.1 sālagrāmodbhavo devo devo dvāravatībhavaḥ /
KAM, 1, 104.1 śālagrāmodbhavo devaḥ śailaṃ cakrāṅkamaṇḍitam /
KAM, 1, 105.1 sālagrāmodbhavo devo devo dvāravatībhavaḥ /
KAM, 1, 165.2 bhasmībhavati rājendra api janmaśatodbhavam //
Mahācīnatantra
Mahācīnatantra, 7, 20.1 stotrapāṭhair bahuvidhais tadudbhavanināditaiḥ /
Mātṛkābhedatantra
MBhT, 5, 29.2 tadudbhavaṃ kuṇḍapuṣpaṃ sarvakāryārthasādhakam //
MBhT, 5, 30.2 tadudbhavaṃ golapuṣpaṃ devavaśyakaraṃ param //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 4.0 pṛthvyādicaturbhūtavikārake prāṇādikāraṇībhūte garbhādau saṃvidudbhavaḥ kiṇvādidravyavikāre bhavaśaktyutpattivat //
Rasahṛdayatantra
RHT, 1, 4.1 suragurugodvijahiṃsāpāpakalāpodbhavaṃ kilāsādhyam /
RHT, 19, 43.1 śālestu piṣṭakodbhavabhojanam ājyaṃ ca mudgamāṃsarasaiḥ /
Rasamañjarī
RMañj, 1, 6.2 tadvaddahati sūto'yaṃ rogān doṣatrayodbhavān //
RMañj, 3, 50.1 dine dine mardayitvā kvāthairvaṭajaṭodbhavaiḥ /
RMañj, 6, 39.3 saghṛtairdāpayetkvāthaṃ vātaśleṣmodbhave kṣaye //
RMañj, 6, 93.1 bhasmaṣoḍaśaniṣkaṃ syādāraṇyopalakodbhavam /
RMañj, 6, 200.1 jīrṇe rase bhāvitametadetaiḥ sapañcakolodbhavavāripūraiḥ /
RMañj, 6, 208.1 vātaśleṣmodbhavānrogānmandāgnigrahaṇījvarān /
RMañj, 6, 313.2 arśāṃsi grahaṇīpramehanicayaśleṣmātiraktapraṇun nityānandakaraṃ viśeṣaviduṣāṃ vācāṃ vilāsodbhavam //
RMañj, 8, 11.1 dantairdantivarāhoṣṭragohayājakharodbhavaiḥ /
Rasaprakāśasudhākara
RPSudh, 1, 140.2 bhṛṅgītailaṃ viṣaṃ caiva tailaṃ jātīphalodbhavam //
RPSudh, 2, 81.2 tathā ca kaṃguṇītaile karavīrajaṭodbhave //
RPSudh, 2, 82.1 jātīphalodbhavenāpi vatsanāgodbhavena ca /
RPSudh, 2, 82.1 jātīphalodbhavenāpi vatsanāgodbhavena ca /
RPSudh, 2, 82.2 bhṛṃgyudbhavena ca tathā samudraśoṣakasya vai //
RPSudh, 3, 5.2 bahuladoṣaharo'pi bhavettathā bhavati śuddhatamo daradodbhavaḥ //
RPSudh, 4, 20.2 rogāndaivakṛtān nihanti sakalānyevaṃ tridoṣodbhavān /
RPSudh, 4, 20.4 doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi //
RPSudh, 6, 25.2 varṇyaṃ vātavināśanaṃ kṛmiharaṃ dārvyudbhavaṃ śobhanam //
RPSudh, 8, 9.2 nāśayeddhi viṣamodbhavān jvarānandhakāramiva bhāskarodayaḥ //
RPSudh, 8, 16.2 doṣodbhūtaṃ sannipātodbhavāṃ ca jūrtiṃ samyaṅ nāśayatyāśu tīvrām //
Rasaratnasamuccaya
RRS, 1, 35.1 suragurugodvijahiṃsāpāpakalāpodbhavaṃ kilāsādhyam /
RRS, 3, 134.1 karīrapīlukāṣṭheṣu pacyamāneṣu codbhavaḥ /
RRS, 5, 169.1 śālayo mudgasūpaṃ ca navanītaṃ tilodbhavam /
RRS, 5, 184.1 evaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam /
RRS, 5, 231.1 bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām /
RRS, 10, 69.2 tilanālodbhavaḥ kṣāraḥ saṃyuktaṃ kṣārapañcakam //
RRS, 10, 71.1 kaṅguṇī tumbinī ghoṣā karīraśrīphalodbhavam /
RRS, 10, 74.2 karkaṭīśiśumārī ca gośūkaranarodbhavā /
RRS, 11, 119.1 kaṭutumbyudbhave kande garbhe nārīpayaḥplute /
RRS, 12, 2.1 chardihṛdrogayoś caiva tṛṣṇāmadyodbhavārśasām /
RRS, 12, 43.2 bhṛṅgīkāsaharīpunarnavāmahāmandārapattrodbhavaiḥ kalkaṃ vālukayantrapācitam idaṃ sarvajvarasyāntakṛt //
RRS, 13, 47.2 āmāśayodbhavam imaṃ vidadhāty urasthaḥ śvāsaṃ ca vakragamano hi śarīrabhājām //
RRS, 13, 76.0 hikvinaṃ pāyayed dhūmaṃ pattraiḥ śikhiniśodbhavaiḥ //
RRS, 15, 42.2 vicūrṇya saptavāraṃ hi viṣatinduphalodbhavaiḥ //
Rasaratnākara
RRĀ, R.kh., 2, 35.2 kaṭutumbyudbhave kande garbhe nārīpayaḥsu vai //
RRĀ, R.kh., 3, 9.1 śikhipittena sampiṣṭaṃ tailaiśca sarṣapodbhavaiḥ /
RRĀ, R.kh., 4, 31.1 kaṭutumbyudbhave kande vandhyāyāḥ kṣīrakandake /
RRĀ, R.kh., 5, 26.1 meghanādā śamī śyāmā śṛṅgī madanakodbhavam /
RRĀ, R.kh., 7, 46.2 koṣṭhīyantre dhamedgāḍham aṅgāraiśca cirodbhavaiḥ //
RRĀ, R.kh., 10, 51.1 nāgodbhavaṃ yathāprāptaṃ viṣaṃ gomūtrasaṃyutam /
RRĀ, Ras.kh., 1, 28.1 sveditaṃ mardayed bhūyo bījair divyauṣadhodbhavaiḥ /
RRĀ, Ras.kh., 2, 67.2 kākamācīdravair bhāvyaṃ cūrṇaṃ dhātrīphalodbhavam //
RRĀ, Ras.kh., 2, 106.1 saptadhā saptadhā bhāvyaṃ saptadhā triphalodbhavaiḥ /
RRĀ, Ras.kh., 3, 26.2 tadudbhavamalair liptaṃ tāmraṃ tu dhamanena hi //
RRĀ, Ras.kh., 5, 24.2 bhṛṅgarājarasaprasthaṃ tailaṃ kṛṣṇatilodbhavam //
RRĀ, Ras.kh., 6, 87.2 nityānandakaver viśeṣakavitāvācāvilāsodbhavaṃ datte sarvaṃ mahāsthiradaśāṃ dhyānāvasāne bhṛśam //
RRĀ, V.kh., 3, 17.1 tīvragandharasasparśairvividhaistu vanodbhavaiḥ /
RRĀ, V.kh., 4, 38.3 dinānte golakaṃ kṛtvā bījair divyagaṇodbhavaiḥ //
RRĀ, V.kh., 9, 26.2 mākṣikāddhautasattvaṃ vā sattvaṃ vā mākṣikodbhavam //
RRĀ, V.kh., 17, 22.1 uduṃbarodbhavaiḥ kṣīrairabhrapatrāṇi pācayet /
RRĀ, V.kh., 17, 33.1 narakeśodbhavaistailaiḥ secayedabhrasattvakam /
RRĀ, V.kh., 17, 51.2 cūrṇitaṃ bhāvayed drāvairdevadālyudbhavairdinam //
RRĀ, V.kh., 19, 132.1 mandāramūlamārdrāyāṃ bharaṇyāṃ vā kuśodbhavam /
Rasendracintāmaṇi
RCint, 3, 39.2 dinaikaṃ dhārayed gharme mṛtpātre vā śilodbhave //
RCint, 3, 121.1 sattvaṃ tālodbhavaṃ vaṅgaṃ samaṃ kṛtvā tu dhārayet /
RCint, 4, 25.2 dinaṃ dinaṃ mardayitvā kvāthairvaṭajaṭodbhavaiḥ //
RCint, 6, 49.2 tṛtīye jīvakaṃ caiva tataściñcātvagudbhavam //
RCint, 6, 70.1 cūrṇayitvā tataḥ kvāthair dviguṇaistriphalodbhavaiḥ /
RCint, 8, 97.2 kṣapayatyacirānniyataṃ lohājīrṇodbhavaṃ śūlam //
Rasendracūḍāmaṇi
RCūM, 5, 34.2 muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ //
RCūM, 8, 38.2 veṇuparṇasadṛkparṇaiḥ gajavindhyācalodbhavaḥ //
RCūM, 11, 95.1 karīrapīlukāṣṭheṣu pacyamāneṣu codbhavaḥ /
RCūM, 13, 34.1 tridoṣajān gadānsarvān kaphavātodbhavānapi /
RCūM, 13, 35.1 puṣparāgodbhavaṃ bhasma palārdhapramitaṃ śubham /
RCūM, 13, 76.1 ekadoṣodbhave roge saṃsargajanite tathā /
RCūM, 14, 144.2 śālayo mudgasūpaṃ ca navanītaṃ tilodbhavam /
RCūM, 14, 155.1 evaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam /
RCūM, 14, 197.1 bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām /
RCūM, 14, 205.1 tattaile māsamātraṃ hi sthitā dāliścaṇodbhavā /
Rasendrasārasaṃgraha
RSS, 1, 155.2 dinaṃ dinaṃ mardayitvā kvāthairvaṭajaṭodbhavaiḥ //
RSS, 1, 175.2 cūrṇodakena sampiṣṭam apāmārgajaṭodbhavaiḥ //
RSS, 1, 289.2 apāmārgodbhavaṃ cūrṇaṃ tattulyaṃ tatra melayet //
RSS, 1, 293.2 tṛtīye jīrakaṃ caiva tataściñcātvagudbhavam //
RSS, 1, 385.0 nārikelāmbunā śodhyaṃ phalaṃ bhallātakodbhavam //
Rasādhyāya
RAdhy, 1, 419.1 lepaspheṭhaṃ drutirjātā śvetadhānyābhrakodbhavā /
RAdhy, 1, 440.1 nṛkapālodbhavaṃ caikaṃ palaṃ dhattūramūlajam /
Rasārṇava
RArṇ, 1, 40.2 tathā tāpatrayaṃ hanti rogān doṣatrayodbhavān //
RArṇ, 7, 153.1 paribālaṃ tu yallohaṃ tathā ca malayodbhavam /
RArṇ, 9, 16.1 koṣātakīdalarasaiḥ kṣārairvā niculodbhavaiḥ /
RArṇ, 12, 288.1 anyatra yatra tatrāpi brahmaviṣṇuśivodbhavam /
RArṇ, 15, 131.1 cāṇḍālī rākṣasī caiva kuṇḍagolodbhavo rasaḥ /
RArṇ, 18, 9.1 dhātrīrasaghṛtakṣaudraiḥ kṣīraiḥ suratarūdbhavaiḥ /
RArṇ, 18, 155.1 sāttvikaṃ gavyatakraṃ tu rājasaṃ sārasodbhavam /
Rājanighaṇṭu
RājNigh, 0, 3.1 śrīmanmaheśanalināsananirjarendrās tatrāśvināv atha tato tritanūdbhavaś ca /
RājNigh, 2, 5.1 lakṣmonmīlati yatra kiṃcid ubhayos taj jāṅgalānūpayor godhūmolvaṇayāvanālavilasanmāṣādidhānyodbhavaḥ /
RājNigh, Pipp., 179.2 anyad godhūmajaṃ cānyat piṣṭikātaṇḍulodbhavam //
RājNigh, Prabh, 107.3 raktapittodbhavaṃ rogaṃ kuṣṭhadoṣaṃ ca nāśayet //
RājNigh, Āmr, 241.1 yat koṅkaṇe valligulābhidhānakaṃ grāmodbhavaṃ pūgaphalaṃ tridoṣanut /
RājNigh, Āmr, 242.1 candrāpurodbhavaṃ pūgaṃ kaphaghnaṃ malaśodhanam /
RājNigh, Āmr, 242.3 āndhradeśodbhavaṃ pūgaṃ kaṣāyaṃ madhuraṃ rase /
RājNigh, 13, 116.2 tadā kilābhrapāradau guhodbhavau babhūvatuḥ //
RājNigh, 13, 162.1 bālārkakiraṇaraktā sāgarasalilodbhavā pravālalatā /
RājNigh, Pānīyādivarga, 15.1 dhārākārādikātoyam antarikṣodbhavaṃ tathā /
RājNigh, Pānīyādivarga, 67.1 jalaṃ caturvidhaṃ prāhur antarikṣodbhavaṃ budhāḥ /
RājNigh, Pānīyādivarga, 68.1 ambu varṣodbhavaṃ dhāraṃ kāraṃ varṣopalodbhavam /
RājNigh, Pānīyādivarga, 68.1 ambu varṣodbhavaṃ dhāraṃ kāraṃ varṣopalodbhavam /
RājNigh, Pānīyādivarga, 68.2 nīhāratoyaṃ tauṣāraṃ haimaṃ prātarhimodbhavam //
RājNigh, Pānīyādivarga, 74.1 candrakāntodbhavaṃ vāri pittaghnaṃ vimalaṃ laghu /
RājNigh, Pānīyādivarga, 112.1 tavarājodbhavaḥ khaṇḍaḥ sudhā modakajas tathā /
RājNigh, Kṣīrādivarga, 64.1 gavyaṃ ca māhiṣaṃ cāpi navanītaṃ navodbhavam /
RājNigh, Kṣīrādivarga, 75.2 balyaṃ puṣṭikaraṃ tṛṣārtiśamanaṃ saṃtāpavicchedanaṃ cakṣuṣyaṃ śramahāri tarpaṇakaraṃ dadhyudbhavaṃ pittajit //
RājNigh, Kṣīrādivarga, 108.2 jyotiṣmatyabhayodbhavaṃ madhurikākośāmraciñcābhavaṃ karpūratrapusādijaṃ ca sakalaṃ siddhyai kramāt kathyate //
RājNigh, Śālyādivarga, 11.2 ṣaṣṭivāsarajaḥ so 'yaṃ jñeyo māsadvayodbhavaḥ //
RājNigh, Śālyādivarga, 161.0 balapuṣṭiprabhāvaghnaṃ vālukāmṛttikodbhavam //
RājNigh, Māṃsādivarga, 5.1 tatrānūpīyamāṃsaṃ gavayarurumṛgakroḍagaṇḍādikānāṃ snigdhaṃ pathyaṃ ca balyaṃ laghu śaśaśikharādyudbhavaṃ jāṅgalīyam /
RājNigh, Miśrakādivarga, 57.2 ikṣuśaikharikamocakodbhavaiḥ kṣārapūrvadaśakaṃ prakīrtitam //
Skandapurāṇa
SkPur, 2, 9.1 vasiṣṭhakauśikābhyāṃ ca vairodbhavasamāpanam /
SkPur, 6, 12.1 nārāsu janma yasmātte viṣṇudehodbhavāsu ca /
SkPur, 12, 32.1 yogamāyāmathāsthāya prapañcodbhavakāraṇam /
SkPur, 22, 25.2 mukuṭaṃ cābabandhāsmai kuṇḍale cāmṛtodbhave //
Tantrāloka
TĀ, 3, 36.2 sparśo 'nyo 'pi dṛḍhāghātaśūlaśītādikodbhavaḥ /
TĀ, 8, 126.1 meghāḥ skandodbhavāścānye piśācā oghamārute /
TĀ, 8, 405.1 nādabindvādikaṃ kāryamityādijagadudbhavaḥ /
Ānandakanda
ĀK, 1, 2, 184.1 muktāphalodbhavaṃ cūrṇaṃ tāmbūlaṃ ca samarpayet /
ĀK, 1, 3, 51.2 ācāryaṃ bhrātaraṃ mitraṃ tarpya cānyānkulodbhavān //
ĀK, 1, 6, 27.2 kṣīrājyāmalakarasakṣaudraiḥ suratarūdbhavam //
ĀK, 1, 7, 46.1 rasāyane bhavetsaukhyaṃ bhasma drutimṛdūdbhavam /
ĀK, 1, 8, 17.2 catuścaturbhavāḥ pañca tvekaḥ pañcauṣadhodbhavaḥ //
ĀK, 1, 9, 18.2 haṃsapādīrasair mardyaṃ bījairdivyauṣadhodbhavaiḥ //
ĀK, 1, 13, 31.2 vraṇānbhagandarādīṃścāśītivātodbhavāngadān //
ĀK, 1, 14, 37.2 karṇarukśvāsakāsādīn anyān vātodbhavān gadān //
ĀK, 1, 15, 102.5 oṃ amṛtodbhavāya amṛtaṃ kuru kuru nityaṃ namo namaḥ /
ĀK, 1, 15, 261.1 vraṇaghnīcūrṇam etasya samāṃśaṃ trikaṭūdbhavam /
ĀK, 1, 15, 361.2 oṃ klīṃ vaṃ saṃ krauṃ śivānandāmṛtodbhave tribhuvanavijaye vijayaṃ prayaccha svāhā /
ĀK, 1, 16, 27.2 picchābhṛṅgavidārikāmadanakaṃ bījaṃ ca kacchūdbhavaṃ śālmalyaṅghripunarnavāgaruśatāvaryapyatho dīpyakam //
ĀK, 1, 16, 38.2 dhātrīphalarasaṃ prasthaṃ kākatuṇḍīphalodbhavam //
ĀK, 1, 16, 98.1 koraṇṭakusumaṃ cūrṇamarjunasya tvacodbhavam /
ĀK, 1, 19, 64.2 ikṣukṣīravikārāṃśca soṣṇamannaṃ tilodbhavam //
ĀK, 1, 22, 72.2 maghāyāṃ sthāpayetkṣetre vandākaṃ madhukodbhavam //
ĀK, 1, 23, 83.2 svedayettaṃ samuddhṛtya bhūyo divyauṣadhodbhavaiḥ //
ĀK, 1, 23, 151.1 vandhyākande'thavā kṣīrakande vā sūraṇodbhave /
ĀK, 1, 23, 160.1 divyauṣadhīnāṃ bījāni piṣṭvā divyauṣadhodbhavaiḥ /
ĀK, 1, 23, 490.1 anyatra yatra yatrāpi brahmaviṣṇuśivodbhavam /
ĀK, 1, 26, 34.2 muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ //
ĀK, 1, 26, 242.1 śreṣṭhā vanodbhavacchāṇā madhyamā goṣṭhasambhavāḥ /
ĀK, 2, 1, 94.1 mākṣikaṃ naramūtreṇa kvāthaiḥ kaulutthakodbhavaiḥ /
ĀK, 2, 1, 312.2 karīrapīlukāṣṭheṣu pacyamāneṣṭakodbhavaḥ //
ĀK, 2, 2, 21.1 suvarṇaṃ ḍhālayet pūrvaṃ kāñcanārodbhave rase /
ĀK, 2, 3, 13.2 śvetakumbhodbhave nīre ḍhālayetsaptavārakān //
ĀK, 2, 7, 37.1 koṣṭhīyantre dhamedgāḍhamaṅgāraiḥ khadirodbhavaiḥ /
ĀK, 2, 7, 75.1 meghanādadravaiḥ sapta kvāthairvaṭajaṭodbhavaiḥ /
ĀK, 2, 8, 51.2 peṇṇānadītaṭodbhavam āhur vajraṃ sudhāṃśunibham //
ĀK, 2, 8, 59.2 meghanādāśamīśyāmāśṛṅgīmadanakodbhavaiḥ //
ĀK, 2, 8, 169.1 padmarāgodbhave sthāne vividhaṃ sphaṭikaṃ bhavet /
ĀK, 2, 9, 50.2 sakṣīrakandā salilodbhavā ca kṣitau na tiṣṭhedrasabandhanī sā //
Āryāsaptaśatī
Āsapt, 2, 673.1 kṣudrodbhavasya kaṭutāṃ prakaṭayato yacchataśca madam uccaiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 34.2, 10.0 anena dṛṣṭāntena śabdadvayamāha aṅgulyaṅguṣṭhatalajaśabda ekaḥ ayaṃ cāṅguṣṭhayantritamadhyamāṅgulyāḥ karatalasaṃyogājjāyamānatalaśabda ucyate tantrīvīṇānakhodbhavaśca vīṇāśabda ekaḥ anye tvekam evāṅgulyādijaṃ vīṇāśabdaṃ varṇayanti //
Śukasaptati
Śusa, 1, 7.1 tasmādvaṇigdharmaṃ svakulodbhavaṃ smara pitrośca vinayaparo bhava /
Śusa, 11, 21.2 caskanda retastasyāpi bālakhilyās tadudbhavāḥ //
Śusa, 23, 21.6 sa ca tatrastho veśyājanodbhavānvikārān gṛhṇāti /
Śyainikaśāstra
Śyainikaśāstra, 3, 51.2 ekatra pratisaṃruddhā naikajātyudbhavā mṛgāḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 17.1 pārāvatamalairlimpedathavā kukkuṭodbhavaiḥ /
ŚdhSaṃh, 2, 12, 133.2 rasenānena śāmyanti sakṣaudreṇa kaphodbhavāḥ //
ŚdhSaṃh, 2, 12, 236.1 mardayeddinamekaṃ tu rasairamlaphalodbhavaiḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 23.3 sāmā ityupadiśyante ye ca rogāstadudbhavāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 20.2, 3.0 athavā kukkuṭodbhavairiti kukkuṭastāmracūḍaḥ tadudbhavairmalairiti sambandhaḥ teṣāṃ svarṇapatrāṇām antarāntarāntaraṃ yathā syāt tathā svarṇapatrasamaṃ gandhakacūrṇaṃ deyaṃ tāni ca śarāvayugmasaṃpuṭe dhṛtvā tatsaṃpuṭaṃ kukkuṭapuṭavidhānena pācyam pañcabhirgomayopalairiti pañcasaṃkhyākaiḥ śuṣkagomayaiḥ evamityanena prakāreṇa navasaṃkhyākāni puṭāni dadyāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 20.2, 3.0 athavā kukkuṭodbhavairiti kukkuṭastāmracūḍaḥ tadudbhavairmalairiti sambandhaḥ teṣāṃ svarṇapatrāṇām antarāntarāntaraṃ yathā syāt tathā svarṇapatrasamaṃ gandhakacūrṇaṃ deyaṃ tāni ca śarāvayugmasaṃpuṭe dhṛtvā tatsaṃpuṭaṃ kukkuṭapuṭavidhānena pācyam pañcabhirgomayopalairiti pañcasaṃkhyākaiḥ śuṣkagomayaiḥ evamityanena prakāreṇa navasaṃkhyākāni puṭāni dadyāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 14.1 koṭīyantrair dhamedvahnāvaṅgāre khādirodbhavaiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 2.0 akṣāṅgārair iti bahuvacanatvenānyakāṣṭhodbhavair api dhamediti na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 19.0 kaphodbhavāḥ śophakṣayādaya iti //
Abhinavacintāmaṇi
ACint, 1, 49.1 pātre 'nukte ca mṛtpātraṃ snehe 'nukte tilodbhavam /
Bhāvaprakāśa
BhPr, 6, 2, 32.1 annapānakṛtān doṣān vātapittakaphodbhavān /
BhPr, 6, 2, 123.1 jīvakarṣabhakau jñeyau himādriśikharodbhavau /
BhPr, 6, Karpūrādivarga, 6.1 kāmarūpodbhavā kṛṣṇā naipālī nīlavarṇayuk /
BhPr, 6, Karpūrādivarga, 7.1 kāmarūpodbhavā śreṣṭhā naipālī madhyamā bhavet /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 5.2 tataḥ sa rājā dharmātmā yudhiṣṭhirakulodbhavaḥ //
GokPurS, 4, 6.2 muṇḍodbhavaṃ vāruṇaṃ ca daśatīrthāni kaurava //
GokPurS, 8, 55.2 bhṛguvaṃśodbhavaḥ pūrvam aurvo nāma mahāmuniḥ /
GokPurS, 10, 87.3 atrivaṃśodbhavā viprāś catvāro bindunāmakāḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 7.0 kṛtrimaṃ rasavādotthaṃ kiṃ vā rāmapadodbhavam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 33.1 niculadalodbhavasalilaiḥ pravāhikāyāṃ ca śasyate sutarām /
ŚGDīp zu ŚdhSaṃh, 2, 12, 34.2, 1.0 dhūmasāram aṅgāradhūmaṃ śuddhaṃ pāradaṃ torī gurjaradeśodbhavā sphaṭikā yā raktavarṇā bhavati //
Haribhaktivilāsa
HBhVil, 1, 13.1 dvārakodbhavacakrāṇi śuddhayaḥ pīṭhapūjanam /
HBhVil, 3, 67.3 yasmin smṛte janmajarodbhavāni bhayāni sarvāṇy apayānti tāta //
HBhVil, 3, 291.2 tīrthaṃ yadi bhavet puṇyaṃ śālagrāmaśilodbhavam //
HBhVil, 3, 296.1 śālagrāmodbhavo devo devo dvāravatībhavaḥ /
HBhVil, 4, 42.2 haritālodbhavaṃ pītaṃ rajanīsambhavaṃ kvacit /
HBhVil, 4, 295.3 sarvāṅgaṃ cihnitaṃ yasya śastrair nārāyaṇodbhavaiḥ /
HBhVil, 4, 332.2 phalaṃ yacchati daitāriḥ pratyahaṃ dvārakodbhavam //
HBhVil, 5, 357.2 vajrakīṭodbhavā rekhāḥ paṅktībhūtāś ca yatra vai /
HBhVil, 5, 364.2 yaḥ pūjayeddhariṃ cakre śālagrāmaśilodbhave /
HBhVil, 5, 369.2 yenārcito hariś cakre śālagrāmaśilodbhave //
HBhVil, 5, 401.1 sakṛd apy arcite bimbe śālagrāmaśilodbhave /
HBhVil, 5, 408.1 mānuṣye durlabhā loke śālagrāmodbhavā śilā /
HBhVil, 5, 412.2 śālagrāmodbhavaṃ devaṃ dṛṣṭvā pāpāt pramucyate //
HBhVil, 5, 430.2 śilā dvādaśa bho vaiśya śālagrāmaśilodbhavāḥ /
HBhVil, 5, 457.2 śālagrāmodbhavo devo devo dvāravatībhavaḥ /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 27.2 gulmaplīhodaraṃ cāpi vātapittakaphodbhavāḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 36.1 anyattārodbhavaṃ śubhraṃ tārajaṃ rajatopamam /
Mugdhāvabodhinī
MuA zu RHT, 1, 5.2, 6.0 anyathā anyaprakāreṇa śāṃkaraprādurbhāvaṃ vinā pāparujaṃ kuṣṭhaṃ suragurugodvijahiṃsāpāpakalāpodbhavaṃ kathaṃ śamayati //
MuA zu RHT, 3, 16.2, 8.2 kaṅguṇītumbinīghoṣākarañjaśrīphalodbhavam /
MuA zu RHT, 4, 24.2, 2.0 tadvidhaṃ pūrvarañjitaṃ ghanasatvam abhrasatvaṃ ca ghanaṃ kevalaghanodbhavaṃ satvaṃ arañjitaṃ rase pārade cāryaṃ grāsagrasanamānenaitad abhrasatvaṃ rase saṃyojyam //
MuA zu RHT, 5, 29.2, 2.0 vaikrāntabhasma vajrabhūmijaṃ rajas tadudbhavaṃ bhasma rakte raktagaṇe śatanirvyūḍhaṃ śatavāraṃ nirvāhitaṃ kuryāt //
MuA zu RHT, 5, 38.2, 4.0 tatpūrvoktaṃ ṣaṭkaṃ sudṛḍhe vastre nūtane vastre atropaśleṣike 'dhikaraṇe saptamī poṭalikāyāṃ baddhvā punastaile tilodbhave tatṣaṭkaṃ magnaṃ nimajjitaṃ kṛtvā tadadhaḥ śikhīkṛto dīpo'vadhāryaḥ na śikhī śikhāyuktaḥ kṛtaḥ śikhīkṛtaḥ śikhāvānityarthaḥ //
MuA zu RHT, 5, 43.2, 2.0 athavā tāraṃ vaṅgaṃ vaṭakākāraṃ taile tilodbhave pakvaṃ kuryāt nūnaṃ niścitaṃ tadvaṭakaṃ tathā pakvaṃ kuryādyathā nirvaṅgaṃ jāyate vahniyogena iti śeṣaḥ //
MuA zu RHT, 7, 8.2, 2.0 kṣārā uktavṛkṣodbhavāḥ nitarām atiśayena garbhadrutijāraṇe rasāntargrāsajāraṇe śastā utkṛṣṭā bhavanti //
MuA zu RHT, 9, 6.2, 3.0 tāmrāratīkṣṇakāntābhrasatvalohānīti tāmraṃ nepālakaṃ āraṃ rājarītiḥ tīkṣṇaṃ sāraṃ kāntaṃ cumbakodbhavaṃ abhrasatvaṃ gaganasāraṃ lohaṃ muṇḍaṃ etānīti punarvaṅganāgau ete pūtisaṃjñakāḥ kathitāḥ //
MuA zu RHT, 19, 44.2, 2.0 śāleḥ ṣaṣṭikādeḥ piṣṭodbhavabhojanaṃ piṣṭakotpannaṃ ca tadbhojanaṃ ceti //
MuA zu RHT, 19, 45.2, 2.0 madyāranāletyādi madyaṃ surā āranālaṃ kāñjikaṃ tayoḥ pānaṃ neṣṭaṃ na praśastaṃ vā tailaṃ dadhi na neṣṭaṃ tailaṃ tilodbhavaṃ dadhi dugdhavikāraḥ etayorapi pānaṃ na praśastaṃ kaṭutailena sarṣapatailena vapuṣi abhyaṅgaṃ mardanaṃ na kuryāt //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 19.0 doṣadvayodbhave roge vijñeyā sā bhiṣagvaraiḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 37.2 saṃbhārān śodhayet sarvān gobālaiś ca phalodbhavān //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 8.2, 5.0 vālmīkī kṛmiśailodbhavā mṛd uimāṭī iti vaṅgabhāṣā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 50.2, 11.0 guṇādhikyamāmāvasthāpanne tasmin bhakṣite jāṭharāgnyapākena rogavārakā guṇāstathā puṣṭyādayo mārdavādayaścānudbhūtāsteṣām udbhavenādhikyābhāsaḥ //
Rasasaṃketakalikā
RSK, 2, 13.2 tatra kāntodbhavaṃ lohaṃ kṣepyaṃ taistatsamaṃ guṇaiḥ //
RSK, 3, 4.2 te naśyanti viṣe datte śīghraṃ vātakaphodbhavāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 33.2 brahmā tvadudbhavo devo rajorūpaḥ sanātanaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 33.3 rudraḥ krodhodbhavo 'pyevaṃ tvaṃ ca sattve vyavasthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 5.3 tapaḥ kṛtvā suvipulaṃ bharadvājasutodbhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 4.1 karṇabhīṣmodbhavaṃ raudraṃ duḥkhaṃ pāñcālisambhavam /
SkPur (Rkh), Revākhaṇḍa, 83, 17.2 rudradehodbhavā kiṃ te na śrutā bhūtale sthitā /
SkPur (Rkh), Revākhaṇḍa, 83, 60.2 maccharīrodbhavaṃ cāsthi snāyumāṃsena cāvṛtam //
SkPur (Rkh), Revākhaṇḍa, 83, 94.1 mucakundena kadena jātīkāśakuśodbhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 100.1 suvarṇaharaṇanyāsamitradrohodbhavaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 83, 108.1 viṣṇupādodbhavā gaṅgā darśanātpāpanāśanī /
SkPur (Rkh), Revākhaṇḍa, 90, 21.2 yuṣmadvaṃśodbhavastāta tālamegho mahābalaḥ //
SkPur (Rkh), Revākhaṇḍa, 92, 12.1 mucyate pātakaiḥ sarvair agamyāgamanodbhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 19.2 kaḥ pitā kathyatāṃ brahmankasyā vā hyudarodbhavā /
SkPur (Rkh), Revākhaṇḍa, 97, 79.1 amṛtāṃ narmadāṃ prāpto rudradehodbhavāṃ śubhām /
SkPur (Rkh), Revākhaṇḍa, 98, 28.1 kūpabhedodbhavaṃ yacca baiḍālavratadhāriṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 98, 29.1 ārāmasthatarucchedamagamyāgamanodbhavam /
SkPur (Rkh), Revākhaṇḍa, 98, 31.1 śvabiḍālavadhādghoraṃ sarpaśūdrodbhavaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 103, 31.2 śivasvedodbhavāṃ devīṃ sarvapāpapraṇāśanīm //
SkPur (Rkh), Revākhaṇḍa, 110, 2.2 tatpāpasya vināśārthaṃ dānavāntodbhavasya ca //
SkPur (Rkh), Revākhaṇḍa, 131, 25.1 etacchrutvā tu vacanaṃ ghoraṃ mātṛmukhodbhavam /
SkPur (Rkh), Revākhaṇḍa, 148, 6.2 bhūmiputra mahāvīrya svedodbhava pinākinaḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 25.2 vyādhayo vikṛtākārāḥ kāsaśvāsajvarodbhavāḥ //
SkPur (Rkh), Revākhaṇḍa, 179, 14.2 bilvapatrairakhaṇḍaiśca puṣpairunmattakodbhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 187, 4.2 kālāgnirudrād utpanno dhūmaḥ kālodbhavodbhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 123.2 tvaṃ narmade puṇyajale tavāmbhaḥ śaṅkarodbhavam //
SkPur (Rkh), Revākhaṇḍa, 227, 6.1 iyaṃ māheśvarī gaṅgā maheśvaratanūdbhavā /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 12.1 tataḥ praśnādhikāraśca praśaṃsā narmadodbhavā /
Sātvatatantra
SātT, 2, 34.1 jñātvā tato bhṛgukulodbhavadhīravīraṃ rāmaṃ sugaurarucirāṃ pariṇīya sītām /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 37.1 ādikālo yajñatattvaṃ dhātṛnāsāpuṭodbhavaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 1, 10.1 vakṣye rudrodbhavān yogān sarvaśatruvināśakān /
Yogaratnākara
YRā, Dh., 13.2 pārāvatamalair lepyānyathavā kukkuṭodbhavaiḥ //
YRā, Dh., 92.1 cūrṇayitvā tataḥ kvāthair dviguṇais triphalodbhavaiḥ /
YRā, Dh., 132.2 dine dine mardayitvā kvāthairvaṭajaṭodbhavaiḥ //