Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Garuḍapurāṇa
Rasaprakāśasudhākara
Rasendracintāmaṇi
Skandapurāṇa
Ānandakanda
Haribhaktivilāsa
Mugdhāvabodhinī

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 63.2 badhnīyācchithilasthāne vātaśleṣmodbhave samam //
AHS, Utt., 13, 68.1 śleṣmodbhave 'mṛtākvāthavarākaṇaśṛtaṃ ghṛtam /
Suśrutasaṃhitā
Su, Utt., 18, 92.1 dantasphaṭikavaidūryaśaṅkhaśailāsanodbhave /
Garuḍapurāṇa
GarPur, 1, 155, 21.1 rūkṣaśyāmāruṇatanurmadye vātodbhave bhavet /
Rasaprakāśasudhākara
RPSudh, 2, 81.2 tathā ca kaṃguṇītaile karavīrajaṭodbhave //
Rasendracintāmaṇi
RCint, 3, 39.2 dinaikaṃ dhārayed gharme mṛtpātre vā śilodbhave //
Skandapurāṇa
SkPur, 22, 25.2 mukuṭaṃ cābabandhāsmai kuṇḍale cāmṛtodbhave //
Ānandakanda
ĀK, 1, 23, 151.1 vandhyākande'thavā kṣīrakande vā sūraṇodbhave /
ĀK, 2, 3, 13.2 śvetakumbhodbhave nīre ḍhālayetsaptavārakān //
ĀK, 2, 8, 169.1 padmarāgodbhave sthāne vividhaṃ sphaṭikaṃ bhavet /
Haribhaktivilāsa
HBhVil, 5, 364.2 yaḥ pūjayeddhariṃ cakre śālagrāmaśilodbhave /
HBhVil, 5, 369.2 yenārcito hariś cakre śālagrāmaśilodbhave //
Mugdhāvabodhinī
MuA zu RHT, 5, 38.2, 4.0 tatpūrvoktaṃ ṣaṭkaṃ sudṛḍhe vastre nūtane vastre atropaśleṣike 'dhikaraṇe saptamī poṭalikāyāṃ baddhvā punastaile tilodbhave tatṣaṭkaṃ magnaṃ nimajjitaṃ kṛtvā tadadhaḥ śikhīkṛto dīpo'vadhāryaḥ na śikhī śikhāyuktaḥ kṛtaḥ śikhīkṛtaḥ śikhāvānityarthaḥ //
MuA zu RHT, 5, 43.2, 2.0 athavā tāraṃ vaṅgaṃ vaṭakākāraṃ taile tilodbhave pakvaṃ kuryāt nūnaṃ niścitaṃ tadvaṭakaṃ tathā pakvaṃ kuryādyathā nirvaṅgaṃ jāyate vahniyogena iti śeṣaḥ //