Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 194, 14.1 yāvacca rājā pāñcālyo nodyame kurute manaḥ /
MBh, 1, 215, 11.127 tathaivānyāni sattvāni nānāpraharaṇodyamaiḥ /
MBh, 2, 50, 7.2 udyamo rakṣaṇe sveṣām etad vaibhavalakṣaṇam //
MBh, 3, 34, 67.2 nodyamena na hotrābhiḥ sarvāḥ svīkurute prajāḥ //
MBh, 3, 36, 8.1 yo na yātayate vairam alpasattvodyamaḥ pumān /
MBh, 3, 187, 34.2 śamanaṃ sarvabhūtānāṃ sarvalokakṛtodyamam //
MBh, 5, 85, 11.1 na ca vittena śakyo 'sau nodyamena na garhayā /
MBh, 5, 125, 19.1 udyacched eva na named udyamo hyeva pauruṣam /
MBh, 5, 132, 38.1 udyacched eva na named udyamo hyeva pauruṣam /
MBh, 6, 21, 10.2 yathā satyānṛśaṃsyābhyāṃ dharmeṇaivodyamena ca //
MBh, 6, 21, 11.1 tyaktvādharmaṃ ca lobhaṃ ca mohaṃ codyamam āsthitāḥ /
MBh, 7, 9, 17.2 gadāniṣṭanito raudro duryodhanakṛtodyamaḥ //
MBh, 10, 8, 40.1 visphuradbhiśca tair drauṇir nistriṃśasyodyamena ca /
MBh, 12, 57, 1.3 praśāmyate ca rājā hi nārīvodyamavarjitaḥ //
MBh, 12, 128, 19.2 udyamo jīvanaṃ kṣatre bāhuvīryād iti śrutiḥ //
MBh, 12, 131, 9.1 udyacched eva na glāyed udyamo hyeva pauruṣam /
MBh, 12, 140, 2.2 udyamaṃ nādhigacchāmi kutaścit paricintayan //