Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Śivasūtra
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendraṭīkā
Narmamālā
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Sarvāṅgasundarā
Spandakārikānirṇaya
Āryāsaptaśatī
Śivasūtravārtika
Caurapañcaśikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Buddhacarita
BCar, 13, 70.2 jagāma māro vimano hatodyamaḥ śarairjagaccetasi yairvihanyate //
Mahābhārata
MBh, 1, 194, 14.1 yāvacca rājā pāñcālyo nodyame kurute manaḥ /
MBh, 1, 215, 11.127 tathaivānyāni sattvāni nānāpraharaṇodyamaiḥ /
MBh, 2, 50, 7.2 udyamo rakṣaṇe sveṣām etad vaibhavalakṣaṇam //
MBh, 3, 34, 67.2 nodyamena na hotrābhiḥ sarvāḥ svīkurute prajāḥ //
MBh, 3, 36, 8.1 yo na yātayate vairam alpasattvodyamaḥ pumān /
MBh, 3, 187, 34.2 śamanaṃ sarvabhūtānāṃ sarvalokakṛtodyamam //
MBh, 5, 85, 11.1 na ca vittena śakyo 'sau nodyamena na garhayā /
MBh, 5, 125, 19.1 udyacched eva na named udyamo hyeva pauruṣam /
MBh, 5, 132, 38.1 udyacched eva na named udyamo hyeva pauruṣam /
MBh, 6, 21, 10.2 yathā satyānṛśaṃsyābhyāṃ dharmeṇaivodyamena ca //
MBh, 6, 21, 11.1 tyaktvādharmaṃ ca lobhaṃ ca mohaṃ codyamam āsthitāḥ /
MBh, 7, 9, 17.2 gadāniṣṭanito raudro duryodhanakṛtodyamaḥ //
MBh, 10, 8, 40.1 visphuradbhiśca tair drauṇir nistriṃśasyodyamena ca /
MBh, 12, 57, 1.3 praśāmyate ca rājā hi nārīvodyamavarjitaḥ //
MBh, 12, 128, 19.2 udyamo jīvanaṃ kṣatre bāhuvīryād iti śrutiḥ //
MBh, 12, 131, 9.1 udyacched eva na glāyed udyamo hyeva pauruṣam /
MBh, 12, 140, 2.2 udyamaṃ nādhigacchāmi kutaścit paricintayan //
Rāmāyaṇa
Rām, Ār, 35, 20.1 kim udyamaṃ vyartham imaṃ kṛtvā te rākṣasādhipa /
Rām, Ki, 28, 28.1 sa saṃdideśābhimataṃ nīlaṃ nityakṛtodyamam /
Rām, Yu, 72, 9.1 udyamaḥ kriyatāṃ vīra harṣaḥ samupasevyatām /
Rām, Yu, 88, 33.2 svastyastu lakṣmaṇāyeti moghā bhava hatodyamā //
Rām, Yu, 95, 18.2 sahasraśastato bāṇān aśrāntahṛdayodyamaḥ //
Saundarānanda
SaundĀ, 3, 31.1 akṛśodyamaḥ kṛśadhano 'pi paraparibhavāsaho 'pi san /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 6, 9.1 alaṅkāro 'nalaṃkārairayānair gamanodyamaḥ /
Bodhicaryāvatāra
BoCA, 1, 27.2 kiṃ punaḥ sarvasattvānāṃ sarvasaukhyārthamudyamāt //
BoCA, 4, 47.2 māyaiveyamato vimuñca hṛdayatrāsaṃ bhajasvodyamaṃ prajñārthaṃ kimakāṇḍa eva narakeṣvātmānam ābādhase //
BoCA, 8, 95.2 tadātmanaḥ ko viśeṣo yenātraiva sukhodyamaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 25.1 senāpatiś ca mantrī ca bhavān bhavatu sodyamaḥ /
BKŚS, 18, 483.2 bhāratād iva saṃgrāmāt saptaśeṣā hatodyamāḥ //
BKŚS, 21, 57.1 tasya yo 'nyatamaḥ śiṣyaḥ pāṭhaṃ prati dṛḍhodyamaḥ /
Daśakumāracarita
DKCar, 2, 3, 16.1 ruditānte ca sā sārthaghāte svahastagatasya rājaputrasya kirātabhartṛhastagamanam ātmanaśca kenāpi vanacareṇa vraṇaviropaṇam svasthāyāśca punastenopayantuṃ cintitāyā nikṛṣṭajātisaṃsargavaiklavyāt pratyākhyānapāruṣyam tadakṣameṇa cāmunā vivikte vipine svaśiraḥkartanodyamam anena yūnā yadṛcchayā dṛṣṭena tasya durātmano hananam ātmanaścopayamanam ityakathayat //
Kumārasaṃbhava
KumSaṃ, 5, 3.1 niśamya caināṃ tapase kṛtodyamāṃ sutāṃ girīśapratisaktamānasām /
KumSaṃ, 5, 5.1 iti dhruvecchām anuśāsatī sutāṃ śaśāka menā na niyantum udyamāt /
Liṅgapurāṇa
LiPur, 1, 102, 31.1 sa bāhurudyamastasya tathaiva samupasthitaḥ /
Matsyapurāṇa
MPur, 153, 50.1 nirutsāhaṃ raṇe tasmingatayuddhotsavodyamam /
MPur, 154, 118.2 śīghraṃ tadudyamaḥ sarvairasmatpakṣairvidhīyatām //
MPur, 154, 291.1 tapasi bhraṣṭasaṃdeha udyamo'rthajigīṣayā /
MPur, 154, 322.2 kecit tu nipuṇāstatra ghaṭante vibudhodyamaiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 17, 11.0 yathā bhaikṣyopadeśaṃ kṛtvā yogakarmaṇyudyamaḥ kartavya iti vyākhyātaṃ tathā apaḥ pītveti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 112.0 yathāvihitavidhiyogānuṣṭhāne satatam evodyamo 'pramādaḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 73.3 yena māṃ hantum atyarthaṃ prakaroṣi nṛpodyamam //
ViPur, 1, 19, 44.1 sarva eva mahābhāga mahattvaṃ prati sodyamāḥ /
ViPur, 1, 19, 44.2 tathāpi puṃsāṃ bhāgyāni nodyamā bhūtihetavaḥ //
ViPur, 4, 6, 14.1 yataś cośanā tato jambhakumbhādyāḥ samastā eva daityadānavanikāyā mahāntam udyamaṃ cakruḥ //
ViPur, 4, 9, 8.1 na vayam anyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākam indraḥ prahlādas tadartham evāyam udyama ity uktvā gateṣv asureṣu devair apy asāv avanipatir evam evoktas tenāpi ca tathaivokte devair indras tvaṃ bhaviṣyasīti samanvicchitam //
ViPur, 4, 13, 79.1 tad uttiṣṭhāruhyatāṃ rathaḥ śatadhanvanidhanāyodyamaṃ kurvityabhihitas tatheti samanvicchitavān //
ViPur, 4, 13, 80.1 kṛtodyamau ca tāvubhāvupalabhya śatadhanvā kṛtavarmāṇam upetya pārṣṇipūraṇakarmanimittam acodayat //
ViPur, 5, 18, 23.2 nodyamaṃ kurute kaścidgovindavinivartane //
ViPur, 5, 20, 62.2 utpāṭya bhrāmayāmāsa tadvadhāya kṛtodyamaḥ //
ViPur, 5, 22, 15.2 tasyāripakṣakṣapaṇe kiyānudyamavistaraḥ //
ViPur, 5, 23, 7.2 gajāśvarathasampannaiścakāra paramodyamam //
ViPur, 5, 35, 6.2 maitreya cakruścakruśca tānnihantuṃ mahodyamam //
Yājñavalkyasmṛti
YāSmṛ, 3, 293.1 vipradaṇḍodyame kṛcchras tv atikṛcchro nipātane /
Śatakatraya
ŚTr, 1, 75.1 eke satpuruṣāḥ parārthaghaṭakāḥ svārthaṃ parityajanti ye sāmānyās tu parārtham udyamabhṛtaḥ svārthāvirodhena ye /
ŚTr, 1, 86.2 nāsty udyamasamo bandhuḥ kurvāṇo nāvasīdati //
ŚTr, 2, 24.1 prāṅ mām eti manāg anāgatarasaṃ jātābhilāṣāṃ tataḥ savrīḍaṃ tad anu ślathodyamam atha pradhvastadhairyaṃ punaḥ /
ŚTr, 2, 38.2 no cen mugdhāṅganānāṃ stanajaghanaghanābhogasambhoginīnāṃ sthūlopasthasthalīṣu sthagitakaratalasparśalīlodyamānām //
Śivasūtra
ŚSūtra, 1, 5.1 udyamo bhairavaḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 14.1 tṛṣā mahatyā hatavikramodyamaḥ śvasanmuhur dūravidāritānanaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 212.3 abhiyogodyamau prauḍhirudyogaḥ kiyadetikā /
Bhāgavatapurāṇa
BhāgPur, 3, 7, 3.1 krīḍāyām udyamo 'rbhasya kāmaś cikrīḍiṣānyataḥ /
BhāgPur, 3, 9, 29.2 mā vedagarbha gās tandrīṃ sarga udyamam āvaha /
BhāgPur, 3, 30, 12.1 kuṭumbabharaṇākalpo mandabhāgyo vṛthodyamaḥ /
BhāgPur, 4, 13, 49.1 alakṣayantaḥ padavīṃ prajāpaterhatodyamāḥ pratyupasṛtya te purīm /
BhāgPur, 4, 22, 62.3 hriyā praśrayaśīlābhyāmātmatulyaḥ parodyame //
BhāgPur, 8, 6, 32.2 udyamaṃ paramaṃ cakruramṛtārthe parantapa //
BhāgPur, 10, 1, 64.2 bhūmerbhārāyamāṇānāṃ daityānāṃ ca vadhodyamam //
BhāgPur, 10, 4, 32.1 kimudyamaiḥ kariṣyanti devāḥ samarabhīravaḥ /
BhāgPur, 11, 11, 37.1 mamārcāsthāpane śraddhā svataḥ saṃhatya codyamaḥ /
BhāgPur, 11, 17, 17.1 tejo balaṃ dhṛtiḥ śauryaṃ titikṣaudāryam udyamaḥ /
Bhāratamañjarī
BhāMañj, 1, 999.1 anyāyadraviṇādāneṣūdyamaḥ kriyate 'nyathā /
BhāMañj, 1, 1289.2 āropitamahācāpe jāte teṣāṃ raṇodyame //
BhāMañj, 5, 85.1 ākhyānamindravijayaṃ śrutvedaṃ vijayodyame /
BhāMañj, 6, 34.2 kṛṣṇa bandhuvadhe 'pyasminsasaṃrambho 'yamudyamaḥ //
BhāMañj, 6, 468.2 tataḥ ślathodyame tasminprasanne bhuvanatraye //
Garuḍapurāṇa
GarPur, 1, 105, 47.1 vipre daṇḍodyame kṛcchramatikṛcchraṃ nipātane /
GarPur, 1, 147, 71.2 raktaniṣṭhīvanaṃ tṛṣṇā rūkṣoṣṇaṃ pīḍakodyamaḥ //
GarPur, 1, 166, 22.2 karoti jṛmbhāṃ sadanaṃ daśanānāṃ hatodyamam //
Gītagovinda
GītGov, 3, 21.1 bhrūcāpe nihitaḥ kaṭākṣaviśikhaḥ nirmātu marmavyathām śyāmātmā kuṭilaḥ karotu kabarībhāraḥ api mārodyamam /
Hitopadeśa
Hitop, 0, 36.1 udyamena hi sidhyanti kāryāṇi na manorathaiḥ /
Hitop, 2, 69.3 tadodyamasamarthānām utsāhaḥ parihīyate //
Hitop, 2, 165.3 itthaṃ tad bhuvi nāsti yasya vidhinā nopāyacintā kṛtā manye durjanacittavṛttiharaṇe dhātāpi bhagnodyamaḥ //
Kathāsaritsāgara
KSS, 1, 1, 12.1 vaidagdhyakhyātilobhāya mama naivāyamudyamaḥ /
KSS, 2, 2, 138.2 alabdhatadgatī kāntāprāptyupāyodyamāviva //
KSS, 3, 3, 169.2 tayorekaṃ hi hṛdayaṃ tacchīghraṃ kurutodyamam //
KSS, 3, 4, 56.2 sādhu deva kuru prācyāṃ tarhi pūrvaṃ jayodyamam //
KSS, 5, 3, 114.2 asiddhārthā nivartante na hi dhīrāḥ kṛtodyamāḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 72.2 prāyo varṣanti hi ghanā nṛpāṇāmudyameṣu ca //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 9.0 tathāhi bhoktuḥ puṃsaḥ āmrādisaurabhānubhavatas tadanveṣaṇodyamaḥ tataścāmrāḥ santīti śravaṇāt tatra pravartanaṃ dṛśā taddarśanaṃ rasanena cāsvādanam ityekaviniyogitvam indriyāṇām anumānam api bhavatpakṣe na yuktam abhyupagantum ānarthakyabhayāt //
Narmamālā
KṣNarm, 2, 55.1 tayā śramaṇikādūtyā tataste 'pi kṛtodyamāḥ /
KṣNarm, 3, 94.1 ityuktvā sānugo yāvatpalāyanakṛtodyamaḥ /
Rasaratnasamuccaya
RRS, 6, 7.1 sahāyāḥ sodyamāstatra yathā śiṣyāstato'dhikāḥ /
RRS, 6, 60.1 samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaparāṅmukhā rasaparāś cāḍhyā janaiścārthitāḥ /
RRS, 7, 26.0 sodyamāḥ śucayaḥ śūrā baliṣṭhāḥ paricārakāḥ //
Rasaratnākara
RRĀ, V.kh., 1, 17.2 sahāyāḥ sodyamāḥ sarve yathā śiṣyāstato'dhikāḥ //
RRĀ, V.kh., 1, 76.1 samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ /
Rasendracintāmaṇi
RCint, 1, 6.2 tāneva prakaṭīkartum udyamaṃ kila kurmahe //
Rasendracūḍāmaṇi
RCūM, 3, 28.2 sodyamāḥ śucayaḥ śūrāḥ baliṣṭhāḥ paricārakāḥ //
Rasārṇava
RArṇ, 2, 13.1 jitendriyāḥ kleśasahā nityodyamasamanvitāḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 23.2, 17.0 tathā hi rasāyanamidam āmayaghnatvādārogye ca sati medhāsmṛtyādiyuktasya dhanāyodyamaṃ kurvato'vaśyaṃ dhanasampattiriti yuktameva //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 1.3 iti śivasūtrapratipāditena sarvabhedopasaṃhārātmanā nijaujovṛttisphāraṇarūpeṇa paripūrṇāntarmukhasvarūpasevanātmanā bhairavarūpeṇodyamena parīkṣyam //
SpandaKārNir zu SpandaKār, 1, 20.2, 1.0 aprabuddhadhiyaḥ prāyaḥ sarvān apratyabhijñātapārameśvarīśaktyātmakanijaspandatattvān dehātmamānino laukikān prāṇādyātmābhimāninaś ca mitayoginas tv ete pūrvoktā guṇādispandaniḥṣyandāḥ svasyāḥ spandatattvātmanaḥ sthiteḥ sthaganāyodyatā nityaṃ tadudyamaikasārāḥ duḥkhenottāryante 'smād daiśikair jantucakramiti duruttāre laṅghayitum aśakye ghore duḥkhamaye saṃsaraṇamārge pātayanti //
Āryāsaptaśatī
Āsapt, 2, 235.1 jalabindavaḥ katipaye nayanād gamanodyame tava skhalitāḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 5.1, 2.1 udyamo 'ntaḥparispandaḥ pūrṇāhambhāvanātmakaḥ /
ŚSūtraV zu ŚSūtra, 1, 6.1, 1.1 yo 'yam uktaḥ svasaṃvitter udyamo bhairavātmakaḥ /
ŚSūtraV zu ŚSūtra, 1, 6.1, 8.2 udyamo bhairava iti proktarūpaṃ sphuradvapuḥ //
ŚSūtraV zu ŚSūtra, 3, 7.1, 2.0 udyamārkotthito 'nantaḥ saṃskārapraśamāvadhiḥ //
Caurapañcaśikā
CauP, 1, 18.2 prāptodyame rahasi saṃmukhadarśanārthaṃ lajjābhayārthanayanām anucintayāmi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 34, 5.3 īkṣyāmīti raviṃ tatra tīrthe yātrākṛtodyamaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 93.2 dṛṣṭvā tānso 'pi viprendrānabhyutthānakṛtodyamaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 30.2 tayoḥ kṣobhāya tanvaṅgyaścakrurudyamamaṅganāḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 185.2 sarvāmoghodyamo 'nantakīrtiniḥsīmapauruṣaḥ //
Yogaratnākara
YRā, Dh., 224.2 nityodyamastatparatā ca vahnirebhirguṇaiḥ sidhyati sūtakendraḥ //