Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Śivasūtra
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Spandakārikānirṇaya
Śivasūtravārtika
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Buddhacarita
BCar, 13, 70.2 jagāma māro vimano hatodyamaḥ śarairjagaccetasi yairvihanyate //
Mahābhārata
MBh, 2, 50, 7.2 udyamo rakṣaṇe sveṣām etad vaibhavalakṣaṇam //
MBh, 3, 36, 8.1 yo na yātayate vairam alpasattvodyamaḥ pumān /
MBh, 5, 125, 19.1 udyacched eva na named udyamo hyeva pauruṣam /
MBh, 5, 132, 38.1 udyacched eva na named udyamo hyeva pauruṣam /
MBh, 7, 9, 17.2 gadāniṣṭanito raudro duryodhanakṛtodyamaḥ //
MBh, 12, 128, 19.2 udyamo jīvanaṃ kṣatre bāhuvīryād iti śrutiḥ //
MBh, 12, 131, 9.1 udyacched eva na glāyed udyamo hyeva pauruṣam /
Rāmāyaṇa
Rām, Yu, 72, 9.1 udyamaḥ kriyatāṃ vīra harṣaḥ samupasevyatām /
Rām, Yu, 95, 18.2 sahasraśastato bāṇān aśrāntahṛdayodyamaḥ //
Saundarānanda
SaundĀ, 3, 31.1 akṛśodyamaḥ kṛśadhano 'pi paraparibhavāsaho 'pi san /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 6, 9.1 alaṅkāro 'nalaṃkārairayānair gamanodyamaḥ /
Bodhicaryāvatāra
BoCA, 8, 95.2 tadātmanaḥ ko viśeṣo yenātraiva sukhodyamaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 25.1 senāpatiś ca mantrī ca bhavān bhavatu sodyamaḥ /
BKŚS, 21, 57.1 tasya yo 'nyatamaḥ śiṣyaḥ pāṭhaṃ prati dṛḍhodyamaḥ /
Liṅgapurāṇa
LiPur, 1, 102, 31.1 sa bāhurudyamastasya tathaiva samupasthitaḥ /
Matsyapurāṇa
MPur, 154, 118.2 śīghraṃ tadudyamaḥ sarvairasmatpakṣairvidhīyatām //
MPur, 154, 291.1 tapasi bhraṣṭasaṃdeha udyamo'rthajigīṣayā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 17, 11.0 yathā bhaikṣyopadeśaṃ kṛtvā yogakarmaṇyudyamaḥ kartavya iti vyākhyātaṃ tathā apaḥ pītveti //
Viṣṇupurāṇa
ViPur, 4, 9, 8.1 na vayam anyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākam indraḥ prahlādas tadartham evāyam udyama ity uktvā gateṣv asureṣu devair apy asāv avanipatir evam evoktas tenāpi ca tathaivokte devair indras tvaṃ bhaviṣyasīti samanvicchitam //
ViPur, 5, 20, 62.2 utpāṭya bhrāmayāmāsa tadvadhāya kṛtodyamaḥ //
Śivasūtra
ŚSūtra, 1, 5.1 udyamo bhairavaḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 14.1 tṛṣā mahatyā hatavikramodyamaḥ śvasanmuhur dūravidāritānanaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 7, 3.1 krīḍāyām udyamo 'rbhasya kāmaś cikrīḍiṣānyataḥ /
BhāgPur, 3, 30, 12.1 kuṭumbabharaṇākalpo mandabhāgyo vṛthodyamaḥ /
BhāgPur, 11, 11, 37.1 mamārcāsthāpane śraddhā svataḥ saṃhatya codyamaḥ /
BhāgPur, 11, 17, 17.1 tejo balaṃ dhṛtiḥ śauryaṃ titikṣaudāryam udyamaḥ /
Bhāratamañjarī
BhāMañj, 1, 999.1 anyāyadraviṇādāneṣūdyamaḥ kriyate 'nyathā /
BhāMañj, 6, 34.2 kṛṣṇa bandhuvadhe 'pyasminsasaṃrambho 'yamudyamaḥ //
Garuḍapurāṇa
GarPur, 1, 147, 71.2 raktaniṣṭhīvanaṃ tṛṣṇā rūkṣoṣṇaṃ pīḍakodyamaḥ //
Hitopadeśa
Hitop, 2, 165.3 itthaṃ tad bhuvi nāsti yasya vidhinā nopāyacintā kṛtā manye durjanacittavṛttiharaṇe dhātāpi bhagnodyamaḥ //
Kathāsaritsāgara
KSS, 1, 1, 12.1 vaidagdhyakhyātilobhāya mama naivāyamudyamaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 9.0 tathāhi bhoktuḥ puṃsaḥ āmrādisaurabhānubhavatas tadanveṣaṇodyamaḥ tataścāmrāḥ santīti śravaṇāt tatra pravartanaṃ dṛśā taddarśanaṃ rasanena cāsvādanam ityekaviniyogitvam indriyāṇām anumānam api bhavatpakṣe na yuktam abhyupagantum ānarthakyabhayāt //
Narmamālā
KṣNarm, 3, 94.1 ityuktvā sānugo yāvatpalāyanakṛtodyamaḥ /
Spandakārikānirṇaya
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 5.1, 2.1 udyamo 'ntaḥparispandaḥ pūrṇāhambhāvanātmakaḥ /
ŚSūtraV zu ŚSūtra, 1, 6.1, 1.1 yo 'yam uktaḥ svasaṃvitter udyamo bhairavātmakaḥ /
ŚSūtraV zu ŚSūtra, 1, 6.1, 8.2 udyamo bhairava iti proktarūpaṃ sphuradvapuḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 34, 5.3 īkṣyāmīti raviṃ tatra tīrthe yātrākṛtodyamaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 93.2 dṛṣṭvā tānso 'pi viprendrānabhyutthānakṛtodyamaḥ //
Yogaratnākara
YRā, Dh., 224.2 nityodyamastatparatā ca vahnirebhirguṇaiḥ sidhyati sūtakendraḥ //