Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Garuḍapurāṇa
Madanapālanighaṇṭu
Rājanighaṇṭu
Tantrāloka
Śyainikaśāstra

Mahābhārata
MBh, 3, 190, 34.3 prakṣīyate dhanodreko janānām avijānatām //
MBh, 12, 301, 17.1 sattvam ānanda udrekaḥ prītiḥ prākāśyam eva ca /
MBh, 14, 38, 2.1 ānandaḥ prītir udrekaḥ prākāśyaṃ sukham eva ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 25.2 durvirikte gadodrekaḥ kṣāmatātivirecite //
AHS, Nidānasthāna, 10, 36.1 tāsu mehavaśācca syād doṣodreko yathāyatham /
Garuḍapurāṇa
GarPur, 1, 159, 34.1 piḍikāstā bhaveyuḥ syāddoṣodreko yathāyatham /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 132.2 ramyako girikodrekaḥ kṣīraḥ syāt keśamuṣṭikaḥ //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 4.0 rajo rūṣaṇamudrekaḥ kāluṣyaṃ mativibhramaḥ //
Tantrāloka
TĀ, 17, 18.1 dhyeyodreko bhaved dhyātṛprahvībhāvavaśād yataḥ /
Śyainikaśāstra
Śyainikaśāstra, 3, 25.2 udriktasattvasampattyā kāmodreko'pi puṣkalaḥ //