Occurrences

Pāraskaragṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Kumārasaṃbhava
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara

Pāraskaragṛhyasūtra
PārGS, 1, 10, 1.1 rājño 'kṣabhede naddhavimokṣe yānaviparyāse 'nyasyāṃ vā vyāpattau striyāś codvahane tam evāgnim upasamādhāyājyaṃ saṃskṛtyeha ratir iti juhoti nānāmantrābhyām //
Mahābhārata
MBh, 12, 15, 37.2 na kanyodvahanaṃ gacched yadi daṇḍo na pālayet //
Manusmṛti
ManuS, 8, 370.2 aṅgulyor eva vā chedaṃ khareṇodvahanaṃ tathā //
Rāmāyaṇa
Rām, Ki, 24, 21.2 vānarair uhyamānāṃ tāṃ śūrair udvahanocitaiḥ //
Rām, Yu, 93, 16.1 rathodvahanakhinnāśca ta ime rathavājinaḥ /
Rām, Utt, 34, 31.2 rāvaṇodvahanaśrāntaḥ kiṣkindhopavane 'patat //
Saundarānanda
SaundĀ, 14, 12.1 bhārasyodvahanārthaṃ ca rathākṣo 'bhyajyate yathā /
Kumārasaṃbhava
KumSaṃ, 3, 13.2 vyādiśyate bhūdharatām avekṣya kṛṣṇena dehodvahanāya śeṣaḥ //
Liṅgapurāṇa
LiPur, 1, 9, 40.1 parvatādimahābhāraskandhenodvahanaṃ punaḥ /
Suśrutasaṃhitā
Su, Sū., 15, 4.1 tatra praspandanodvahanapūraṇavivekadhāraṇalakṣaṇo vāyuḥ pañcadhā pravibhaktaḥ śarīraṃ dhārayati /
Su, Utt., 39, 278.2 kṛśodaryo 'tivistīrṇajaghanodvahanālasāḥ //
Viṣṇupurāṇa
ViPur, 2, 13, 59.3 śramaśca bhārodvahane bhavatyeva hi dehinām //
Bhāgavatapurāṇa
BhāgPur, 3, 30, 7.1 saṃdahyamānasarvāṅga eṣām udvahanādhinā /
Kathāsaritsāgara
KSS, 4, 2, 160.2 kuṭumbabhārodvahane vanaṃ vāñchann ayojayam //