Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Yājñavalkyasmṛti
Garuḍapurāṇa
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Uḍḍāmareśvaratantra
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 6, 24.1 vyāyāmodvartanaṃ dhūmaṃ kavalagrahamañjanam /
Ca, Sū., 6, 40.1 pragharṣodvartanasnānagandhamālyaparo bhavet /
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Sū., 21, 12.1 rūkṣasyodvartanaṃ snānasyābhyāsaḥ prakṛtirjarā /
Ca, Sū., 21, 21.2 rūkṣoṣṇā vastayastīkṣṇā rūkṣāṇyudvartanāni ca //
Ca, Sū., 21, 32.1 snigdhamudvartanaṃ snānaṃ gandhamālyaniṣevaṇam /
Ca, Sū., 23, 14.1 ebhiścodvartanodgharṣasnānayogopayojitaiḥ /
Ca, Cik., 3, 341.1 abhyaṅgodvartanasnānadhūpanānyañjanāni ca /
Mahābhārata
MBh, 4, 19, 22.1 yā na jātu svayaṃ piṃṣe gātrodvartanam ātmanaḥ /
Manusmṛti
ManuS, 4, 132.1 udvartanam apasnānaṃ viṇmūtre raktam eva ca /
Amarakośa
AKośa, 2, 386.2 udvartanotsādane dve same āplāva āplavaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 15.1 udvartanaṃ kaphaharaṃ medasaḥ pravilāyanam /
AHS, Sū., 3, 19.2 vyāyāmodvartanāghātair jitvā śleṣmāṇam ulbaṇam //
AHS, Sū., 4, 29.2 sābhyaṅgodvartanasnānanirūhasnehavastibhiḥ //
AHS, Sū., 7, 68.2 abhyaṅgodvartanasnānamūrdhakarṇākṣitarpaṇam //
AHS, Cikitsitasthāna, 5, 81.1 etad udvartanaṃ kāryaṃ puṣṭivarṇabalapradam /
AHS, Cikitsitasthāna, 7, 17.2 abhyaṅgodvartanasnānam uṣṇaṃ prāvaraṇaṃ ghanam //
AHS, Cikitsitasthāna, 7, 42.1 rūkṣoṣṇodvartanodgharṣasnānabhojanalaṅghanaiḥ /
AHS, Cikitsitasthāna, 7, 52.2 abhyaṅgodvartanasnānānyannapānaṃ ca vātajit //
AHS, Cikitsitasthāna, 7, 95.1 abhyaṅgodvartanasnānavāsadhūpānulepanaiḥ /
AHS, Cikitsitasthāna, 12, 33.1 rūkṣam udvartanaṃ gāḍhaṃ vyāyāmo niśi jāgaraḥ /
AHS, Cikitsitasthāna, 12, 41.1 udvartane kaṣāyaṃ tu vargeṇāragvadhādinā /
AHS, Cikitsitasthāna, 21, 51.2 kṣāramūtrānvitān svedān sekān udvartanāni ca //
AHS, Utt., 6, 21.2 abhyaṅgodvartanālepadhūpān pānaṃ ca sarpiṣaḥ //
AHS, Utt., 16, 66.2 tā mrakṣaṇodvartanalepanādīn pādaprayuktānnayane nayanti //
AHS, Utt., 32, 23.2 idam udvartanam āsyaṃ karoti śatapattrasaṃkāśam //
AHS, Utt., 40, 42.1 abhyañjanodvartanasekagandhasrakcitravastrābharaṇaprakārāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 66.1 paścād udvartanaṃ snānam ahatāmbaradhāraṇam /
BKŚS, 28, 81.1 ityādi bahu jalpitvā sā mām udvartanādibhiḥ /
Daśakumāracarita
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 222.0 tadyathā utthānapratyutthānābhivādanagurukāryahitakārī anuttarottaravādī pūrvotthāyī jaghanyasaṃveśī preṣitāpreṣitasarvakāryakṛtajñaḥ sarvaniveditātmā dakṣo dākṣiṇyānuraktaḥ snānodvartanasaṃvāhanādibhiḥ kriyāviśeṣaiḥ chāyevānugato nityam idaṃ kṛtam idaṃ kariṣye kiṃ karavāṇīti bhūtvā gurave 'harahar vartitavyam //
Suśrutasaṃhitā
Su, Sū., 16, 21.1 yavāśvagandhāyaṣṭyāhvaistilaiścodvartanaṃ hitam /
Su, Śār., 4, 43.2 gātrasyodvartanaṃ caiva hitaṃ saṃvāhanāni ca //
Su, Cik., 24, 51.2 udvartanaṃ vātaharaṃ kaphamedovilāpanam //
Su, Cik., 25, 20.2 cūrṇair udvartanaiḥ pālīṃ tailāktām avacūrṇayet //
Su, Cik., 29, 12.21 yavapiṣṭam udvartanārthe /
Tantrākhyāyikā
TAkhy, 2, 351.1 māṃ cādareṇāṅgodvartanasnānabhojanadhūpālaṅkāravāsoviśeṣair bhojanaprakāraiś cāsaṃbhāvyaiḥ snigdhadravapeśalaiḥ sakhaṇḍaguḍadāḍimacāturjātakavimiśrair anyaiś ca bhojyair atarpayat //
Yājñavalkyasmṛti
YāSmṛ, 1, 152.2 nākrāmed raktaviṇmūtraṣṭhīvanodvartanādi ca //
Garuḍapurāṇa
GarPur, 1, 40, 16.1 tata udvartanaṃ snānaṃ sugandhaṃ cānulepanam /
GarPur, 1, 40, 17.1 dīpaṃ naivedyadānaṃ ca hastodvartanameva ca /
GarPur, 1, 48, 46.2 drupadādiveti mantreṇa kāryamudvartanaṃ budhaiḥ //
GarPur, 1, 96, 55.2 nākrāmedraktaviṇmūtraṣṭhīvanodvartanāni ca //
Rasaratnasamuccaya
RRS, 11, 127.1 laṅghanodvartanasnānatāmrasurāsavān /
Rasaratnākara
RRĀ, Ras.kh., 5, 1.1 udvartanaṃ palitahāri paraṃ narāṇāṃ śobhāvahaṃ sukhakaraṃ kacarañjanaṃ ca /
RRĀ, Ras.kh., 5, 4.2 anenodvartanaṃ samyagvalīpalitanāśanam //
RRĀ, Ras.kh., 6, 21.1 sarvāṅgodvartanaṃ kuryāt sayavaiḥ śālmalīdravaiḥ /
Rasārṇava
RArṇ, 15, 106.1 udvartanaṃ tu tenaiva kuṣṭharogasya nāśanam /
Ānandakanda
ĀK, 1, 15, 291.1 tanmūtramalagharmāmbūdvartanais tāmralepanam /
ĀK, 1, 16, 51.2 athodvartanamākhyāmi valīpalitabhañjanam //
ĀK, 1, 16, 54.1 etatsarvaṃ samadhvājyamanenodvartanaṃ vapuḥ /
ĀK, 1, 19, 76.1 tīkṣṇāñjanacchardinasyair vyāyāmodvartanairapi /
ĀK, 1, 24, 94.2 udvartanena tenaiva sarvakuṣṭhavināśanam //
Āryāsaptaśatī
Āsapt, 2, 637.2 udvartanaṃ na sakhyāḥ samāpyate kiṃcid apagaccha //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 31.0 ūrdhvaṃ vartanam udvartanam //
Uḍḍāmareśvaratantra
UḍḍT, 13, 1.7 priyaṅguḥ kuṅkumaṃ gorocanā nāgakesaro dūrvā haridre dve siddhārthakadvayaṃ vacā punarnavāpāmārgo 'rkaś citrakaṃ śālmalī lakṣmaṇā tālamūlī śatāvarī vandhyā karkaṭī balā kṣīriṇī mṛgapippalī tathā cirāṇi supattrāṇy uśīraṃ ghṛtaṃ madhu tathā palāśapuṣpapattrāṇi ambarabilvapattrāṇy aśvagandhādīni sugandhadravyāṇi sarvāṇi sarve sādhyaviśeṣataḥ anyad udvartayed gātraṃ śirolepano yaḥ punaḥ kalaśaṃ prakṣipya snāpayet labhate striyaṃ sadā udvartanavastraṃ tyaktvā paravastraparidhānaṃ kuryāt /
UḍḍT, 15, 12.2 samukhaṃ phalacūrṇaṃ miśrodvartanakājale kṣiptvā krimisahasratulyaṃ dṛśyate /
Yogaratnākara
YRā, Dh., 288.1 laṅghanodvartanaṃ snānaṃ tāmrabhāṇḍaṃ surāsavam /