Occurrences

Sarvāṅgasundarā

Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 68.0 nanu evam apyagnijalapṛthivīṣvapi sparśaviśeṣasambhavāt agnyādisamavāya eva vāyur vyavahriyate na tu tadvyatirikto vāyur asti //
SarvSund zu AHS, Sū., 9, 1.2, 68.0 nanu evam apyagnijalapṛthivīṣvapi sparśaviśeṣasambhavāt agnyādisamavāya eva vāyur vyavahriyate na tu tadvyatirikto vāyur asti //
SarvSund zu AHS, Sū., 9, 1.2, 74.0 sa naiṣāmagnyādīnāṃ dṛṣṭānāṃ nāpy adṛṣṭānām ātmadikkālādīnām //
SarvSund zu AHS, Sū., 9, 1.2, 81.0 agnirdravyaṃ nāsti indhanavyatirekeṇānupalabdheḥ //
SarvSund zu AHS, Sū., 9, 1.2, 82.2 tattvadarśibhir agner dravyotpattihetutvenopadeśād astitvam //
SarvSund zu AHS, Sū., 9, 2.2, 7.0 tathā agnipavananabhasāṃ samavāyāt apṛthagbhāvāt tasya dravyasya nirvṛttiḥ niṣpattiḥ //
SarvSund zu AHS, Sū., 9, 2.2, 8.0 tathā tasya dravyasya yo viśeṣaḥ idamanyadidamanyad dravyam ityevaṃrūpo nānāsvabhāvaḥ so 'pyagnipavananabhasāṃ samavāyāt //
SarvSund zu AHS, Sū., 9, 2.2, 9.0 evam agnipavananabhobhiḥ samavāyikāraṇatvenopakṛtya tair etad dravyamārabdham ityucyate //
SarvSund zu AHS, Sū., 9, 5.1, 9.0 yathā ghṛtasahacareṇa ghṛtasthenāgninā dagdho ghṛtadagdha ityucyate //
SarvSund zu AHS, Sū., 9, 11.2, 3.0 prāyo bāhulyena ūrdhvagamaṃ dravyam agnipavanādhikaṃ bhavati //
SarvSund zu AHS, Sū., 9, 11.2, 5.0 bāhulyagrahaṇāt agnisamīraṇotkaṭasyāpyadhogāmitvaṃ dṛṣṭam //
SarvSund zu AHS, Sū., 9, 15.2, 6.0 tathā ca jāṭharāgnisaṃyogenāpi na madhurādirasavat svabhāvamete jahati //
SarvSund zu AHS, Sū., 9, 16.2, 3.0 gurvādīnāṃ tu jāṭharāgnisaṃyogavaśenāpi nānyathābhāvaḥ //
SarvSund zu AHS, Sū., 9, 20.2, 1.1 jāṭhareṇaudaryeṇa agninā yogāt saṃśleṣāt yat rasānāṃ pariṇāmānte jaraṇaniṣṭhākāle rasāntaraṃ rasaviśeṣaḥ udetyutpadyate sa vipāka iti smṛto munibhiḥ kathitaḥ //
SarvSund zu AHS, Sū., 9, 23.1, 2.0 etaduktaṃ bhavati abhyavahṛtasya madhurarasasya jāṭharāgnisaṃyogavaśāt yat rasāntaraṃ phalatayā niṣpannaṃ tat rasaiḥ sadṛśaphalam //
SarvSund zu AHS, Sū., 16, 8.1, 1.0 atimandāgnyādayo na snehyāḥ //
SarvSund zu AHS, Sū., 16, 8.1, 5.0 atitīkṣṇāgneḥ snehanād atyagnivṛddhiḥ //
SarvSund zu AHS, Sū., 16, 8.1, 5.0 atitīkṣṇāgneḥ snehanād atyagnivṛddhiḥ //
SarvSund zu AHS, Sū., 16, 8.1, 6.0 atisthūlasya cāgnimedasor vṛddhiḥ //
SarvSund zu AHS, Sū., 16, 8.2, 1.0 tatra teṣu sneheṣu madhye dhīsmṛtyādyabhilāṣiṇāṃ ghṛtaṃ śasyate yāvad agnikāṅkṣiṇām //
SarvSund zu AHS, Sū., 16, 11.1, 4.0 atyagniṣu mahāgniṣu balavadagniṣv iti draṣṭavyam anyathātyagniṣu snehaniṣedhāt pūrvāparavirodhaḥ syāt //
SarvSund zu AHS, Sū., 16, 11.1, 4.0 atyagniṣu mahāgniṣu balavadagniṣv iti draṣṭavyam anyathātyagniṣu snehaniṣedhāt pūrvāparavirodhaḥ syāt //
SarvSund zu AHS, Sū., 16, 11.1, 4.0 atyagniṣu mahāgniṣu balavadagniṣv iti draṣṭavyam anyathātyagniṣu snehaniṣedhāt pūrvāparavirodhaḥ syāt //
SarvSund zu AHS, Sū., 16, 11.1, 4.0 atyagniṣu mahāgniṣu balavadagniṣv iti draṣṭavyam anyathātyagniṣu snehaniṣedhāt pūrvāparavirodhaḥ syāt //
SarvSund zu AHS, Sū., 16, 11.1, 5.0 athavā atyagniṣv api vasāmajjānāv anujajñe apavādavākyatvād asyeti vyākhyeyam //
SarvSund zu AHS, Utt., 39, 45.2, 1.0 maṇḍūkaparṇīsvarasaṃ prayuñjīta agnibalāpekṣayā //
SarvSund zu AHS, Utt., 39, 64.2, 4.0 sukhī medhāvān balavān ramaṇīyo vapuṣmān dīptāgniḥ samāḥ śataṃ jīvati //
SarvSund zu AHS, Utt., 39, 74.2, 2.0 tadarujair dṛḍhaiḥ bhallātakaistathā vijarjaritaiḥ pūrṇaṃ sat kṛtacchidraṃ bhūminikhāte kumbhe pratiṣṭhitaṃ kṛṣṇamṛttikayā liptamanantaraṃ gomayāgninā mṛdunā parivāritaṃ pacet //